SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ GEO555555555555; (६) णायाधम्मकहाओ पढमो सुयक्खंधो १ - अन्झयणं उक्खित पिढेको १श 555555555555O OR QC%听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐%5C धम्मकहा भाणियव्वा, जाव परिसा पडिगया । २३. तते णं से मेहे कुमारे समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा णिसम्म हट्ठतुढे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, करित्ता वंदति नमसत्ति, वंदित्ता नमंसित्ता एवं वदासी सद्दहामि णं भंते ! णिग्गंथें पावयणं, एवं पत्तियामि णं भंते ! णिग्गंधं पावयणं,रोएमिणं भंते ! णिग्गंथं पावयणं, अब्भुट्टेमिणं भंते ! निग्गंथं पावयणं, एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते !, इच्छितमेयं भंते!, इच्छितपडिच्छियमेयं भंते !, अभिरुइयमेयं भंते ! जहेयं तुब्भे वदह, जंणवरिं देवाणुप्पिया अम्मापियरो आपुच्छामि, तओ पच्छा मुंडे भवित्ताणं पव्वइस्सामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तते णं से मेहे कुमारे समणं भगवं महावीरं वंदति णमंसति, वंदित्ता णमंसित्ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागच्छति, तेणेव उवागच्छित्ता चाउग्घंटं आसरहं दुरुहति, दुरुहित्ता महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झंमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छति, उवागच्छित्ता चाउरघंटाओ आसरहाओ पच्चोरुहति, पच्चोरुहित्ता जेणामेव अम्मापियरो तेणामेव उवागच्छति, उवागच्छित्ता अम्मापिऊणं पायवडणं करेति, करित्ता एवं वदासी एवं खलु अम्मयातो ! मए समणस्स भगवतो महावीरस्स अंलिए धम्मे णिसंते, से वि य मे धम्मे इच्छिते पडिच्छिते अभिरुइए । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो एवं वदासी धन्नो सि तुम जाया !, संपुन्नो कयत्थो कयलक्खणो सि तुमं जाया ! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे णिसंते, से वि य ते धम्मे इच्छिते पडिच्छिते अभिरुइते । तते णं से मेहे कुमारे अम्मापियरो दोच्वं पि तच्चं पि एवं वदासी एवं खलु अम्मताओ ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, से वि य धम्मे इच्छिए पडिच्छिए अभिरुइए। तं इच्छामिणं अम्मतातो! तुब्भेहिं अब्भणुण्णाते समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ताणं अगारातो अणगारियं पव्वइत्तए। तते णं सा धारिणी देवी तमणि8 अकंतं अप्पियं अमुणुण्णं अमणामं असुयपुव्वं फरुसं गिरं सोच्चा णिसम्म इमेणं एतारूवेणं मणोमाणसिएणं महया पुत्तदुक्खेणं- अभिभूता समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा, करयलमलियव्व कमलमाला तक्खणओलुग्गदुब्बलसरीरलायण्णसुन्ननिच्छायगयसिरीया, पसिढिलभूसणपडंतखुम्मियसंचुण्णियधवलवलयपन्भट्ठउत्तरिज्जा सूमालविकिण्णकेसहत्था, मुच्छावसणट्ठचेयसि गरुई, परसुनियत्तव्व चंपगलया, निव्वत्तमहेव्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया। तते णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणनिव्ववियगायलट्ठी उक्खेवग-तालवेंट-वीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडंतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी। तुमंसिणं जाया! अम्हं एगे पुत्ते इट्टे कंते पिए मणुण्णे मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूते जीवियउस्सासए हिययणंदिजणणे उंबरपुप्फ व दुल्लभे सवणयाए किमंग पुण पासणयाए ? णो खलु जाया ! अम्हे इच्छामो खणमवि विप्पओगं सहित्तए, तं भुंजाहि ताव जाया ! विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो, तओ पच्छा अम्हेहिं कालगतेहिं परिणयवए, वड्डियकुलवंसतंतुकजंमि, निरावयक्खे, समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगारातो अणगारियं पव्वइस्ससि । तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वदासी तहेव णं तं अम्मो! जहेव णं तुम्हे ममं एवं वदह 'तुमंसिणं जाया ! अम्हे एगे पुत्ते तं चेव जाव निरावयक्खे समणस्स भगवओ महावीरस्स जाव पव्वइस्ससि ।' एवं खलु अम्मताओ ! माणुस्सए भवे अधुवे अणितिए असासए वसणसउवद्दवाभिभूते विज्जुलयाचंचले ! अणिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणगदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिज्ज, के णं जाणति अम्मताओ ! 'के पुव्विं गमणाए, के पच्छा गमणाए ?' तं इच्छामि णं अम्मताओ! तुब्भेहिं अब्भणुण्णाते समाणे समणस्स भगवतोमहावीरस्स जाव पव्वइत्तए । तते णं मेहं कुमारं अम्मापियरो एवं वदासी इमातो ते जाया ! सरिसियाओ सरित्तयाओ सरिव्वयाओ सरिसलावण्णरूवजोव्वणगुणोववेयाओ सरिसेहितो रायकुलेहितो आणियल्लियाओ भारियाओ, तं भुंजाहि णं जाया ! एताहिं सद्धिं विपुले माणुस्सए कामभोगे Keros555555555555555555555 श्री आगमगुणमंजूषा - ६०२०55555555555555555555555 GN2听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FSC
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy