SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ FOR9555555555555555 (६) णायाधम्मकहाओ पढमो सुयक्रवंधो १ - अज्झयणं उक्खिते पिट्टको . [११]555555555555QoY MOTICW乐明乐乐听听听听听听听听听乐乐乐乐明明明明明明明明明明明明明明明明明明明明明乐乐乐乐听听听听听 अब्भुग्गयसुक यवइरवेतियातोरणवररइयसालभं जियासुसिलिट्ठ विसिठ्ठलट्ठ संठितपसत्थवे रुलियखंभणाणामणिक णगरयणखचित उज्जलं बहुसमसुविभत्तनिचितरमणिज्जभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गयवइरवेइयापरिगहियाभिरामं विज्जाहरजमलजुयलजंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमीणं भिब्भिसमीणं चक्खुलोयणलेसं सुहफासं सस्सिरीयरूवं कंचण-मणि-रयणथूभियागंणाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं धवलमरीचिकवयं विणिम्मुयंत लाउल्लोइयमहियं जाव गंधवट्टिभूतं पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं । तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमार सोहणंसि तिहि-करण-णक्खत्त-मुहुत्तंसि सरिसियाणं सरिव्वयाणं सरित्तयाणं सरिसलावण्णरूवजोव्वण-गुणोववेयाणं सरिसएहितो रायकुलेहितो आणियल्लियाणं पसाहणटुंगअविहववहू-ओवयणमंगलसुजंपितेहिं अट्ठहिं रायवरकन्नाहिं सद्धिं एगदिवसेणं पाणिं गेण्हाविंसु। तते णं तस्स मेहस्स अम्मापितरो इमं एतारूवं पीतिदाणं दलयंति अट्ठहिरण्णकोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण भाणियव्वं जाव पेसणकारियाओ अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेनं अलाहि जाव आसत्तमातो कुलवंसातो पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं। ततेणं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति, एगमेगं सुवण्णकोडिं दलयति, जाव एगमेगं पेसणकारि दलयति, अन्नं च विपुलं धणकणग जाव परिभाएउ दलयति । तते णं से मेहे कुमारे उप्पिं पासायवरगते फुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसतिबद्धेहिं नाडएहिं उवगिज्जमाणे उवगिज्जमाणे उवलालिज्जमाणे उवलालिज्जमाणे सद्द-फरिस-रस-रूव-गंधे विउले माणुस्सए कामभोगे पच्चणुभवमाणे विहरति । ते णं काले णं ते णं समए णं समणे भगवं ॐ महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे गुणसिलए चेतिए जाव विहरति । तते णं रायगिहे णगरे सिंघाडग० महया जणसद्दे ति वा जाव बहवे उग्गा भोगा जाव रायगिहस्स णगरस्स मज्झंमज्झेणं एगदिसि एगाभिमुहा णिग्गच्छति । इमं च णं मेहे कुमारे उप्पिं पासातवरगते फुट्टमाणेहिं मुइंगमत्थएहिं जाव माणुस्सए कामभोगे भुंजमाणे रायमग्गं च ओलोएमाणे ओलोएमाणे एवं च णं विहरति । तए णं से मेहे कुमारे ते बहवे उग्गे भोगे जाव एगदिसाभिमुहे णिग्गच्छमाणे पासति, पासित्ता कंचुइज्जपुरिसं सद्दावेति, सद्दावेत्ता एवं वयासी किन्नं भो देवाणुप्पिया ! अज्ज रायगिहे नगरे इंदमहे ति वा खंदमहे ति वा एवं रुद्दमहे इ वा सिवमहे इ वा वेसमण-नाग-जक्ख-भूय-नदि-तलाय-रुक्ख-चेतिय-पव्वय० उज्जाण-गिरिजत्ता ति वा, जण्णं एए उग्गा जाव एगदिसिं एगाभिमुहा णिग्गच्छंति । तते णं से कंचुइज्जपुरिसे समणस्स भगवओ महावीरस्स गहियागमणपवित्तिए मेहं कुमार एवं वदासी नो खलु देवाणुप्पिया ! अज्ज रायगिहे नयरे इंदमहे इ वा जाव गिरिजत्ता इवा, जण्णं एए उग्गा जाव एगदिसिंएगाभिमुहा निग्गच्छति । एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइकरे तित्थकरे इहमागते, इह संपत्ते, इह समोसढे, इह चेव रायगिहे नगरे गुणसिलए चेतिए अहापडि० जाव विहरति। ततेणं से मेहे कुमारे कंचुइज्जपुरिसस्स अंतिए एयमढे सोच्चा णिसम्म हट्ठतुढे कोडुंबियपुरिसे सद्दावेति, सद्दावेता एवं वदासी खिप्पामेव चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह, तहत्ति उवणेति, तते णं से मेहे पहाते जाव सव्वालंकारविभूसिते चाउग्घंटं आसरहं दुरूढे समाणे सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरवंदपरियालसंपरिखुडे रायगिहस्स नगरस्स मज्झंमज्झेणं निग्गच्छति, निग्गच्छित्ता जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति, उवागच्छित्ता समणस्स भगवओ महावीरस्स छत्तातिछत्तं पडागातिपडागं विज्जाहर-चारणे जंभगे य देवे ओवयमाणे उप्पयमाणे पासति, पासित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहति, पच्चोरुहित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं अविउसरणयाए, एगसाडियउत्तरासंगकरणेणं, चक्खुफासे अंजलिपग्गहेणं, मणसो एगत्तीकरणेणं, जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आदाहिणपदाहिणं 4 करेति, करित्ता वंदति णमंसति, वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्सणच्चासन्ने णातिदूरे सुस्सूसमाणे नमसमाणे पंजलियडे अभिमुहे विणएणं पज्जुवासति तएणं समणे भगवं महावीरे मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बझंति, मुच्चंति, जहा य संकिलिस्संति, Mero555555555555555555555555 श्री आगमगणमंजषा - For cucicccurrrrrrrrrr.in 得乐乐听听听听听听听听听听听听坂听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$乐乐国2》 Gain Education International diainelibrary.c )
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy