________________
Fox9$$$$$$$$$$$$555
(६) णायाधम्मकहाओ पढमो सुयक्खंधो १ - अज्झयणं उक्खिते पिट्ठको. [१०]55555555555555Forg
CO$乐乐乐乐乐乐乐乐乐明乐乐乐乐乐乐乐乐乐 乐乐乐乐乐玩玩乐乐乐乐乐玩玩乐乐乐明明
उवक्खडावेत्ता मित्त-णाति-णियग-सयण-संबंधि-परिजणं बलं च बहवे गणणायग जाव आमंतेति, ततो पच्छा पहाता कयबलिकम्मा कयकोउय जाव सव्वालंकारभूसिता महतिमहालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइमं साइमं मित्त-नाति० गणणायग जाव सद्धिं आसाएमाणा परिभाएमाणा परि जमाणा एवं च णं विहरंति, जिमितभुत्तुत्तरागता वि य णं समाणा आयंता चोक्खा परमसूइभूया तं मित्त-नाति-नियग-सयण-संबंधि० गणणायग० विपुलेणं पुप्फ-गंधमल्लालंकारेणं सक्कारेति सम्माणेति, सक्कारेत्ता सम्माणेत्ता एवं वदासी जम्हा णं अम्हं इमस्स दारगस्स गब्भत्थ चेव समाणस्स अकालमेहेसु दोहले पादुब्भूते, तं होउ णं अम्हं दारए मेहे णामेणं मेहे २, तस्स दारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिप्फण्णं णामधेनं करेति मेहा ति । तते णं से मेहकुमारे ॥ पंचधातीपरिग्गहिते, तंजहा खीरधातीए, मंडणधातीए, मज्जणधातीए, कीलावणधातीए, अंकधातीए, अन्नाहिं य बहूहिं खुज्जाहिं चिलाइयाहिं वामणि-वडभिबब्बरि-बउसि-जोणिय-पल्हवि इसिणि-थारुगिणि-लासिय-लउसिय-दमिलि-सिंहलि-आरवि-पुलिदि-पक्कणि-वहलि-मुरुंडि-सबरी-पारसीहिं णाणादेसीहि ॥ विदेसपरिमंडियाहिं इंगिय-चिंतिय-पत्थियवियाणियाहिं सदेसणेवत्थगहिय-वेसाहिं णिउणकुसलाहिं विणीयाहिं चेडियाचक्कवालवरिसधरकंचुज्जमहयरगवंदपरिक्खित्ते, हत्थातो हत्थं साहरेज्जमाणे, अंकातो अंकं परिभुज्जमाणे, परिगिज्जमाणे, उवलालिज्जमाणे, रम्मंसि मणिकोट्टिमतलंसि परंगिज्जमाणे २, णिव्वायणिव्वाघायंसि गिरिकंदरमल्लीणे व चंपगपायवे सुहंसुहेणं वड्डइ, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुव्वेणं नामकरणं च पजेमणगं च पचंकमणगं च चोलोवणयणं च महया महया इड्डीसक्कारसमुदएणं करेंसु । तए णं तं मेहं कुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गब्भट्ठमे वासे सोहणंसि तिहि-करण-मुहत्तंसि कलायरियस्स उवणेति । तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति, तंजहा-लेहं १, गणियं २, रूवं ३, नर्से ४, गीयं ५, वाइयं ६, सरगयं ७, पोक्खरगयं ८, समतालं ९, जूयं १०, जणवायं ११, पासयं १२, अट्ठावयं १३, पोरेकव्वं १४, दगमट्टियं १५, अन्नविहिं १६, पाणविहिं १७, वत्थविहिं १८, विलेवणविहिं १९, सयणविहिं २०, अज्जं २१, पहेलियं २२, मागहियं २३, गाहं २४, गीतियं २५, सिलोगं २६, हिरण्णजुत्ति २७, सुवण्णजुत्तिं २८, चुन्नजुत्ति २९, आभरणविहिं ३०, तरुणीपडिकम्मं ३१, इत्थी लक्खणं ३२, पुरिसलक्खणं ३३, हयलक्खणं ३४, गयलक्खणं ३५, गोणलक्खणं ३६, कुक्कुडलक्खणं ३७, छत्तलक्खणं ३८, दंडलक्खणं ३९, असिलक्खणं ४०, मणिलक्खणं ४१, कागणिलक्खणं ४२, वत्थुविज ४३, खंधारमाणं ४४, नगरमाणं ४५, वूहं ४६, पडिवूह ४७, चारं ४८, पडिचारं ४९, चक्कवूहं ५०, गरुलवूहं ५१, सगडवूहं ५२, जुद्धं ५३, निजुद्धं ५४, जुद्धा तिजुद्धं ५५, अट्ठिजुद्धं ५६, मुट्ठिजुद्धं ५७, बाहुजुद्धं ५८, लयाजुद्धं ५९, ईसत्थं ६०, छरुप्पवायं ६१, धणुव्वेयं ६२, हिरन्नपागं ६३, सुवण्णपागं ६४, सुत्तखेडं ६५, वट्टखेड्डु ६६, नालियाखेड्डु ६७, पत्तच्छेज्नं ६८, कडच्छेज्जं ६९, सज्जीवं ७०, निज्जीवं ७१, सउणरुयमिति ७२ । २१. तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरी कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति, सेहावेत्ता सिक्खावेत्ता अम्मापिऊणं उवणेति। तते णं मेहस्स कुमारस्स अम्मापितरोतं कलायरियं मधुरेहिं वयणेहिं विपुलेण य गंध-मल्लालंकारेणं सक्कारेंति सम्माणेति, सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीतिदाणं दलयंति, पीतिदाणं दलइत्ता पडिविसज्जेति । २२. तते ण से मेहे कुमारे बावत्तरिकलापंडिए णवंगसुत्तपडिबोहिए अट्ठारस - विहिप्पगारदेसीभासाविसारए गीयरई गंधव्वनट्टकुसले हयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्था । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं बावत्तरिकलापंडितं जाव वियालचारी जायं पासंति, पासित्ता पासायवडे सए कारेंति अब्भुग्गयमूसिय पहसिए विव मणिकणगरयणभत्तिचित्ते वाउद्धृतविजयवेजयतीपडागछत्ताइछत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिल्लिए व्व मणिकणगथूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धचंदच्चिए नाणामणिमयदामालंकिते अंतो
बहिं च सण्हे तवणिज्जरुइरवालुयापत्थरे सुहफासे सस्सिरीयरूवे पासादीए जाव पडिरूवे, एगं चणं महं भवणं कारेति अणेगखंभसयसन्निविटें लीलट्ठिय सालभंजियागं Xero
5955555555555 श्री आगमगुणमजूषा-६०० $555555555555555555OOK
GO乐乐乐听听听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明