SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ XG9555555555555555 (३) णायाधम्मकहाओ पढमो सुपक्खंधो? अज्झयणं उक्खिते पिको 55555555555555OOK OTO乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听 听听听听听听听听 सेयचामरवालवीयणीहिं वीइज्जमाणी २ संपत्थिता । तए णं सेणिए राया पहाए कयबलिकम्मे जाव सरीरे हत्थिखंधवरगए सकोरटेंमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामराहिं वीइज्जमाणे धारिणिं देविं पिट्ठतो अणुगच्छति । तए णं सा धारिणी देवी सेणिएणं रण्णा हत्थिखंधवरगएणं पिट्ठतो पिट्ठतो समणुगम्ममाणमग्गा हय- 5 गय-रह-जोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडा महता भडचडगरवंदपरिक्खित्ता सव्विड्डीए सव्वजुईए जाव दुंदुभिणिग्घोसणादितरवेणं रायगिहे णगरे सिंघाडग-तिग-चउक्क - चच्चर जाव महापहपहेसु नागरजणेणं अभिणंदिज्जमाणी २ जेणामेव वेभारगिरिपव्वए तेणामेव उवागच्छति, उवागच्छित्ता वेभारगिरिकडगतडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य वणेसु य वणसंडेसु य रुक्खेसुय गच्छेसु य गुम्मेसु य लयासु य वल्लीसु य कंदरासु य दरीसुय चुंढीसु य जूहेसु य कच्छेसु य नदीसु य संगमेसु य वियरेसु य अच्छमाणी य पेच्छमाणी य मज्जमाणी य पत्ताणि य पुप्फाणि य फलाणि य पल्लवाणि य गिण्हमाणी य माणेमाणी य अग्घायमाणी य परिभुंजमाणी य परिभाएमाणी य वेभारगिरिपायमूले विणेमाणी सव्वतो समंता आहिंडति । तए णं सा धारिणी देवी विणीयदोहला संपुण्णदोहला संपत्तदोहला जाया यावि होत्था । तए णं सा धारिणी देवी सेयणगं गंधहत्थिं दुरूढा समाणी सेणिएणं हत्थिखंधवरगएणं पिट्ठओ पिट्ठओ समणुगम्ममाणमग्गा हय-गय जाव रयेणं जेणेव रायगिहे नगरे तेणेव उवागच्छइ, उवागच्छित्ता रायगिह नगरं मझमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छति, उवागच्छित्ता विउलाई भोगभोगाई जाव विहरति । १८. तते णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ, उवागच्छिता पुव्वसंगतियं देवं सक्कारेति ॥ सम्माणेति, सक्कारित्ता सम्माणित्ता पंडिविसज्जेति । तते णं से देवे सगज्जियं पंचवन्नमेहोवसोहियं दिव्वं पाउससिरिं पडिसाहरति, पडिसाहतित्ता जामेव दिसिं पाउब्भूए तामेव दिसि पडिगते । १९. तते णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि सम्माणियदोहला तस्स गब्भस्स अणुकंपणट्ठाए जयं चिट्ठति, जयं, आसयति, जयं सुवति, आहारं पि य णं आहारेमाणी णातितित्तं णातिकडुयं णातिकसायं णातिअंबिलं णातिमहुरं जं तस्स गब्भस्स हियं मयं पत्थं देसे य काले य आहारं आहारेमाणी, णाइचिन्तं णाइसोगं णाइमोहं णाइभयं णाइपरित्तासं ववगयचिंत-सोय-मोह-भय-परित्तासा उदुभज्जमाणसुहेहिं भोयण-च्छायण-गंधमल्लालंकारेहितंगभं सुहंसुहेणं परिवहति । २०. तएणं साधारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य रातिदियाणं वीतिक्कंताणं अडरत्तकालसमयंसि सुकुमालपाणिपायं जाव सव्वंगसुंदरं दारगं पयाया। तए णं ताओ अंगपडियारियाओ धारिणिं देविं नवण्हं मासाणं जाव दारगं पयायं पासंति, पासित्ता सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धावेति, वद्धावेत्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वदासी एवं खलु देवाणुप्पिया ! धारिणी देवी नवण्हं मासाणं जाव दारगं पयाया, तण्णं अम्हे देवाणुप्पियाणं पियं णिवेदेमो पियं ते भवउ । तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोच्चा णिसम्म हट्टतुट्ठ० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विपुलेण य पुप्फ-गंध-मल्लालंकारेणं सक्कारेति सम्माणेति, सक्कारेत्ता सम्माणेत्ता मत्थयधोयाओ करेति, पुत्ताणुपुत्तियं वित्तिंकप्पेति, कप्पेत्ता पडिविसज्जेति । तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति, सद्दावेत्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! रायगिहं णगरं आसिय जाव परिगीयं करेह कारवेह य, चारागारसोहणं करेह, करेत्ता माणुम्माणवड्ढणं करेह, करेत्ता एतमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति । तए णं से सेणिए राया अट्ठारस सेणिप्पसेणीओ सद्दावेति, सद्दावेत्ता एवं वदासी गच्छह णं तुब्भे देवाणुप्पिया ! रायगिहे नगरे अब्भितरबाहिरए उस्सुक्कं उक्करं अभडप्पवेसं अदंडिमकुडंडिमं अधरिमं अधारणिज्जं अणुद्धयमुइंगं अव्वायमल्लदामं भणियावरणाडइज्जकलियं अणेगतालायराणुचरितं पमुझ्यपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदेवसियं करेह २, एयमाणत्तियं पच्चप्पिणह । ते वि तहेव करेति, करेत्ता तहेव पच्चप्पिणंति । तएणं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे सतिएहि य साहस्सिएहि य सयसाहस्सिएहि + य दाएहिं दलयमाणे दलयमाणे पडिच्छमाणे पडिच्छमाणे एवं च णं विहरति । तते णं तस्स अम्मापियरो पढमे दिवसे जातकम्मं करेति, बितिए दिवसे जागरियं २ करेंति, ततिए दिवसे चंद-सूरदंसणियं करेंति, एवामेव निव्वत्ते सुइजातकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असण-पाण-खादिम-सादिम उवक्खडावेति, Xoros फ फफ5555555555 5 श्री आगमगुणमजूषा - ५९९ #555555555$$$$$$STOR GO乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$$$$$$$$$$ 2C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy