SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ VOI9555555555555555y (६) णायाधम्मकहाओ पढमो सुयक्खंधो १ - अन्झयणं उक्खिते पिट्ठको 55555555555555xox MOTOSS$$$$$$$$$$$$$$$$FFFFFFFFFFFFFFFFFFFFFFSSSSSSSSSSMA घरणि- यलगमण--तुरितसंजणित- -गमणवयारो वाघुण्णित--विमलकण- -गपयरग--वडेंसग- मउडुक्कडाडो--वदंसणिज्जो अणेगमणि-कणगरतण-पहकरपरिमंडितभ- -त्तिचित्तविणिउत्तग- मणुगुणजणियहरिसो पिंखोलमाणवरललितकुंडलुज्जलियवयणगुणजणितसोम्मरूवो उदितो विव कोमुदीणिसाए सणिच्छरंगारकुज्जलियमज्झभागत्यो णयणाणंदो सरयचंदो दिव्वोसहिपज्जलुजलियदंसणाभिरामो उडुलच्छिसमत्तजायसोहो पइट्टगंधुद्धयाभिरामो मेरू विव णगवरो विगुब्वियविचित्तवेसो दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मज्झकारेणं वीईवयमाणो वीईवयमाणो उज्जोवेंतो पभाए विमलाते जीवलोगं रायगिहं पुरवरं च अभयस्स पासं ओवयति दिव्वरूवधारी । तते णं से देवे अंतलिक्खपडिवन्ने दसद्धवण्णाइं सखिखिणीयाइं पवरवत्थाइं परिहिए । एक्को ताव एसो गमो । अण्णो वि गमो ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्ध्याए जइणाए छेयाए दिव्वाए देवगतीए जेणामेव जंबुद्दीवे दीवे भारहे वासे जेणामेव दाहिणड्डभरहे रायगिहे णगरे पोसहसालाए अभए कुमारे तेणामेव उवागच्छइ, उवागच्छित्ता अंतरिक्खपडिवन्ने दसद्धवन्नाई सखिखिणीयाई पवरवत्थाइं परिहिते अभयं कुमार एवं वयासी अहण्णं देवाणुप्पिया ! पुव्वसंगतिए सोहम्मकप्पवासी देवे महिड्डीए जण्णं तुमं पोसहसालाए अट्ठमभत्तं संगिणिहत्ताणं ममं मणसीकरेमाणे मणसीकरेमाणे चिट्ठसि, तं एस णं देवाणुप्पिया ! अहं इहं हव्वभागए, संदिसाहिणं देवाणुप्पिया ! किं करेमि, किं दलामि, किं पयच्छामि, किंवा ते हियइच्छितं ? १७. तते णं से अभए कुमारे तं पुव्वसंगतियं देवं अंतलिक्खपडिवन्नं पासित्ता हट्ठतुढे पोसह पारेति, पारेत्ता करयल० अंजलिं कट्ट एवं वदासी एवं खलु देवाणुप्पिया ! मम पुल्लुमाउयाए धारिणीए देवीए अयमेयारूवे अकालदोहले पाउन्भूते धन्नाओ णं ताओ अम्मयाओ तहेव पुव्वगमेणं जाव विणिज्जामि, तंणं तुम देवाणुप्पिया ! मम चुल्लुमाउयाए धारिणीए देवीए अयमेयारूवं अकालदोहलं विणेहि । तते णं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्ठ० अभयं कुमार एवं वदासी तुमण्णं देवाणुप्पिया ! सुणिव्वुयवीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं दोहलं विणेमीति कट्ट अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति, पडिनिक्खमित्ता उत्तरपुरत्थिमेणं वेभारपव्वए वेउव्वियसमुग्धाएणं समोहणति, समोहणित्ता संखेज्जाइं जोयणाइं दंडं निसिरति जाव दोच्चंपि वेउव्वियसमुग्घाएणं समोहणत्ति समोहणित्ता खिप्पामेव सगज्जियं सविजुयं सफुसियं पंचवण्णमेहणिणाओवसोभियं दिव्वं पाउससिरिं विउव्वइ, विउव्वेत्ता जेणामेव अभए कुमारे तेणामेव उवागच्छइ, उवागच्छित्ता अभयं कुमारं एवं क्दासी एवं खलु देवाणुप्पिया ! मए तव पियट्टयाए सगज्जिय-सफुसिय-सविज्जुया दिव्वा पाउससिरी विउव्विया, तं विणेउ णं देवाणुप्पिया ! तव चुल्लमाउया धारिणी देवी अयमेयारूवं अकालदोहलं । ततेणं से अभयकुमारे तस्स पुव्वसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमढे सोच्चा णिसम्म हट्टतुट्ठ० सयातो भवणाओ पडिणिक्खमति, पडिणिक्खमित्ता जेणामेव सेणिए राया तेणामेव उवागच्छति, उवागच्छित्ता करयल० अंजलिं कट्ट एवं वदासी एवं खलु तातो ! मम पुव्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जितसफुसितसविज्जुता पंचवण्णमेह-निनाओवसोभिता दिव्वा पाउससिरी विउब्विया, तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं । तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमढे सोच्चा णिसम्म हट्ठतुट्ठ० कोडुबियपुरिसे सद्दावेति, सद्दावेता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं सिंघाडग-तिगचउक्क-चच्चर० आसित्त-सित्त जाव सुगंधवरगंधियं गंधवट्टिभूतं करेह य कारवेह य, एतमाणत्तियं पच्चप्पिणह । तए णं ते काडुंबियपुरिसा जाव पच्चप्पिणंति । तए णं से सेणिए राया दोच्चं पि कोडुंबियपुरिसे सद्दावइ, सद्दावेत्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! हय-गय-रह-जोहपवरकलितं चाउरंगिणि सेणं सन्नाहेह, सेयणयं च गंधहत्थिं परिकप्पेह । ते वि तहेव जाव पच्चप्पिणंति । तए णं से सेणिए राया जेणेव धारिणी देवी तेणामेव उवागच्छति, उवागच्छित्ता धारिणिं देवि एवं वयासी एवं खलु देवाणुप्पिए ! सगज्जिया जाव पाउससिरी पाउन्भूता, तण्णं तुम देवाणुप्पिए ! एयं अकालदोहलं विणेहि। तते णं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्ठतुट्ठा जेणामेव मज्जणघरे तेणामेव उवागच्छति, उवागच्छित्ता मज्जणघरं अणुपविसति, अणुपविसित्ता अंतो अंतेउरंसि पहाता कतबलिकम्मा कतकोउयमंगलपायच्छित्ता किं ते वरपायपत्तणेउर जाव आगासफलियसमप्पभं अंसुयं नियत्था सेयणयं गंधहत्थिं दुरूढा समाणी अमयमहियफेणपुंजसण्णिगासाहिं MO4555555555555555$$श्री आगमगुणमंजूषा - ५९८ 555555555555555555$$OOR G705听听听听听听听听听乐乐乐乐听听听听听听听听听听听听听听听听听听听听乐乐乐加乐明明明明明明明明明明CN
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy