SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ HOR55555555555500 Terrof सक्कारेति, सम्माणेति, आलवति, संलवति, अद्धासणेणं उवणिमंतेति मत्थयंसि अग्घायति, इयाणिं ममं सेणिए राया णो आढाति, णो परियाणइ, णो सक्कारेइ, णो ८ सम्माणेइ, णो इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं वग्गूहि आलवति संलवति, नो अद्धासणेणं उवणिमंतेति, णो मत्थयंसि अग्घायति, किंपि ओहयमणसंकप्पे झियायति, तं भवियव्वं णं एत्थ कारणेणं, तं सेयं खलु मे सेणियं रायं एतमट्ठ पुच्छित्तए, एवं संपेहेति, संपेहेत्ता जेणामेव सेणिए राया तेणामेव ॥ उवागच्छति, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेति, वद्धावेत्ता एवं वदासी तुब्भे णं ताओ ! अन्नया ममं एज्जमाणं पासित्ता आढाह, परिजाणह, जाव मत्थयंसि अग्धायह, आसणेणं उवणिमंतेह, इयाणिं ताओ ! तुब्भे ममं नो आढाह जाव नो आसणेणं उवणिमंतेह, किंपि ओहयमणसंकप्पा झियायह, तं भवियव्वंणं ताओ एत्थ कारणेणं तओ तुब्भे मम ताओ ! एयं कारणं अगुहमाणा असंकमाणा अनिण्हवमाणा अपच्छाएमाणा जहाभूतमवितहमसंदिद्धं एतमट्ठ माइक्खह, तते णं हं तस्स कारणस्स अंतगमणं गमिस्सामि । तते णं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयं कुमारं एवं वयासी एवं खलु पुत्ता ! तव चुल्लमाउयाए धारिणीए देवीए तस्स गब्भस्स दोसु मासेसु अतिक्तेसु ततियमासे वट्टमाणे दोहलकालसमयंसि अयमेयारूवे दोहले पाउब्भवित्था धन्नाओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियव्वं जाव विणिति, तए णं हं पुत्ता ! धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहिं य उवाएहिं यजाव उप्पत्तिं अविंदमाणे ओहयमणसंकप्पे जाव झियायामि, तुमं आगयंपिन याणामि तं एतेणं कारणेणं अहं पुत्ता ओहय जाव झियायामि तए णं से अभयकुमारे सेणियस्स रण्णो अंतिए एयमढे सोच्चा णिसम्म हट्ठ जाव हियए सेणियं रायं एवं वयासी माणं तुब्भे ताओ ! ओहयमण जाव झियायह, अहण्णं पतहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सति त्ति कट्ट सेणियं रायं ताहिं इट्ठाहिं कंताहिं जाव समासासेइ, तते णं सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे हद्वतुढे जाव अभयं कुमारं सक्कारेति संमाणेति, सक्कारेत्ता संमाणेत्ता पडिविसज्नेति।१६. तते णं से अभये कुमारे सक्कारियसम्माणियपडिविसज्जिए समाणे सेणियस्सरन्नो अंतियाओ पडिनिक्खमति, पडिनिक्खमित्ता जेणामेव सए भवणे तेणामेव उवागच्छति, उवागच्छित्ता सीहासणे निसण्णे । तते णं तस्स अभयस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था 'नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालदोहलमणोरहसंपत्तिं करित्तए नन्नत्थ दिव्वेणं उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुव्वसंगतिए देवे महिड्डीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवण्णस्स ववगयमालावण्णगविलेवणस्स णिक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं पगिण्हिता पुव्वसंगतियं देवं मणसीकरेमाणस्स विहरित्तए। तते णं पुव्वसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालमेहेसुडोहलं विणेहिति।' एवं संपेहेति, संपेहित्ता जेणेव पोसहसाला तेणामेव उवागच्छति, उवागच्छित्ता पोसहसालं पमज्जति, पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता डब्भसंथारगं दुरुहइ, दुरुहित्ता अट्ठमभत्तं पगिण्हइ पगिण्हिता पोसहसालाए पोसहिए बंभयारी जाव पुव्वसंगतियं देवं मणसीकरमाणे २ चिट्ठति, तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुव्वसंगतियस्स देवस्स आसणं चलति, तते णं पुव्वसंगतिए सोहम्मकप्पवासी देवे आसणं चलियं पासति, पासित्ता ओहिं पउंजति, तते णं तस्स पुव्वसंगतियस्स देवस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था 'एवं खलु मम पुव्वसंगतिए जंबुद्दीवे दीवे 9 भारहे वासे दाहिणड्डभरहे रायगिहे नयरे पोसहसालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं पगिण्हेत्ताणं ममं मणसीकरेमाणे २ चिट्ठति, तं सेयं खलु ममं अभयस्स कुमारस्स अंतिए पाउब्भवित्तए' । एवं संपेहेइ, संपेहित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमति, अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणंति, समोहणित्ता संखेज्जाइं जोयणाइं दंडं निसिरति, निसिरित्ता तंजहा रयणाणं १ वइराणं २ वेरुलियाणं ३ लोहियक्खाणं ४ मसारगल्लाणं ५ हंसगब्भाणं ६ पुलगाणं ७ सोगंधियाणं ८ जोतीरसाणं ९ अंकाणं १० अंजणाणं ११ रयणाणं १२ जायरूवाणं १३ अंजणपुलगाणं १४ फलिहाणं १५ रिट्ठाणं १६ अहाबायरे पोग्गले परिसाडेइ, परिसाडेत्ताक अहासुहुमे पोग्गले परिगिण्हति, परिगिण्हित्ता अभयकुमारमणुकंपमाणो देवो पुव्वभवजणियनेहपीतिबहुमाणजायसोगो तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ Horos555555555555555 श्री आगमगुणमंजूषा- ५९७5555555555555555555555OOR $$$$$乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听GO O乐乐听听听听听听听听听听听听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听乐COM
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy