SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ 区 FOR9555555555FFFFF (६) णायाधम्मकहाओ पढमो सुयक्खंधो १ - अज्झयणं उक्खिते पिट्ठको - 955559ERIOR FOENOMY 2 ओलोएमाणीओ ओलोएमाणीओ आहिँडमाणीओ आहिँडमाणीओ दोहलं विणिति, तं जइ णं अहमवि मेहेसु अब्भुग्गएसु जाव दोहलं विणिज्जामि। १४. तए णं सा धारिणी देवी तंसि दोहलंसि अविणिज्जमाणंसि असंपत्तदोहला असंपुण्णदोहला असंमाणियदोहला सुक्का भुक्खा णिम्मंसा ओलुग्गा ओलुग्गसरीरा पमइलदुब्बला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलियव्व चंपगमाला णित्तेया दीणविवण्णवयणा जहोचियपुप्फगंधमल्लालंकाराहारं अणभिलसमाणी किड्डारमणकिरियं च परिहावेमाणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया ओहयमणसंकप्पाजाव झियाति। ततेणं तीसे धारिणीए देवीए अंगपडियारियाओ अभितरियाओ दासचेडियाओ धारिणिं देविं ओलुग्गं जाव झियायमाणिं पासंति, पासित्ता एवं वदासी किण्णं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव झियायसि ? तते णं सा धारिणी देवी ताहिं अंगपडिचारियाहिं अग्भितरियाहिं दासचेयिहिं एवं वुत्ता समाणी ताओ दासचेडियाओ णो आढाति, णो परियाणति, अणाढायमीणा अपरियाणमीणा तुसिणीया संचिठ्ठति, तते णं ताओ अंगपडिचारिगाओ अभितरियाओ दासचेडियाओ धारिणिं देविं दोच्चंपि तच्चपि एवं वयासी-किन्नं तुमं देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव झियायसि ? तते णं सा धारिणी देवी ताहिं अंगपडिचारियाहिं अभितरियाहिं दासचेडियाहिं दोच्चंपि तच्चपि एवं वुत्ता समाणी णो आढाति, णो परियाणति, अणाढायमीणा अपरियाणमीणा तुसिणीया संचिट्ठति । तते णं ताओ अंगपडिचारियाओ दासचेडियाओ धारिणीए देवीए अणाढातिज्जमाणीओ अपरिजाणिज्जमाणीओ तहेव संभंताओ समाणीओ धारिणीए देवीए अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता करतलपरिग्गहियं जावं कट्ट जएणं विजएणं वद्धावेति, वद्धावेता एवं वदासी एवं खलु सामी ! किं पि अज्ज धारिणी देवी ओलुग्गए ओलुग्गसरीरा जाव अट्टज्झाणोवगया झियायति । तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोच्चा णिसम्म तहेव संभंते समाणे सिग्घं तुरियं चवलं वेइयं जेणेव धारिणी देवी तेणेव उवागच्छति, उवागच्छित्ता धारिणिं देवि ओलुग्गं ओलुग्गसरीरं जाव अट्टझाणोवगयं झियायमणिं पासति पासिता एवं वदासी किण्णं तुमं देवाणुप्पिए ओलुग्गा ओलुग्गसरीरा जाव अट्टझाणोवगता झियायसि ? तते णं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी णो आढाइ णो परिजाणइ जाव तुसिणीया संचिट्ठति, तते णं से सेणिए राया धारिणिं देविं दोच्चं पि तच्चं पि एवं वदासी किण्णं तुमं देवाणुप्पिए ! ओलुग्गा जाव झियायसि । तते मणं सा धारिणी देवी सेणिएणं रन्ना दोच्चं पि तच्चं पि एवं वुत्ता समाणी णो आढाति, णो परिजाणति, तुसिणीया संचिट्ठइ, ततेणं से सेणिए राया धारिणिं देविं सवहसावियं ॥ करेति, करेत्ता एवं वयासी किण्णं देवाणुप्पिए ! अमेयस्स अट्ठस्स अणरिहे सवणयाए ? ता णं तुम ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सीकरेसि । तते णं ई सा धारिणी देवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वदासी एवं खलु सामी ! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं ॥ बहुपडिपुन्नाणं अयमेयारूवे अकालमेहेसुदोहले पाउब्भूए ‘धन्नाओणं ताओ अम्मयाओ, कयत्थाओ णं ताओ अम्मयाओ, जाव वेब्भारगिरिपायमूलं आहिँडमाणीओ -दोहलं विणिति तं जइणं अहमवि जाव दोहलं विणिज्जामि' । तते णं हं सामी ! अयमेयारूवंसि अकालदोहलंसि अविणिज्जमाणंसि ओलुग्गा जाव अट्टज्झाणोवगया झियामि । तते णं से सेणिए राया धारिणीए देवीए अंतिए एयमढ़े सोच्चा णिसम्म धारिणिं देविं एवं वदासी मा णं तुमं देवाणुप्पिए ! ओलुग्गा जाव झियाहि, अहं णं ॥ तह करिस्सामि जहाणं तुझं अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सति त्ति कट्ट धारिणिं देविं इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं वग्गूहिं समासासेति, समासासेत्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे धारिणीए देवीए एयं अकालदोहलं बहूहिँ आएहिं य उवाएहिं य उप्पत्तियाहिं य वेणइयाहिं य कम्मियाहिं य परिणामियाहिं य बुद्धीहिं अणुचितेमाणे अणुचितेमाणे तस्स दोहलस्स आयं वा उवायं वा ठिइं वा उप्पत्तिं वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति । १५. तयणंतरं च अभयकुमारे पहाते कयबलिकम्मे जाव सव्वालंकारविभूसिते पायवंदए पहारेत्थ गमणाए । तते णं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सेणियं रायं ओहतमणसंकप्पं जाव झियायमाणं पासति, पासित्ता अयमेयारूवे अज्झत्थिए चितिते पत्थितेमणोगते संकप्पे समुप्पज्जित्था-अण्णया ममं सेणिए राया एज्जमाणं पासति, पासित्ता आढाति, परिजाणति, X 555 5 555555 श्री आगमगुणमजूषा - १९६॥5555555555555555555555493GIOR 乐乐乐听听听听听听听听 乐乐乐乐乐乐乐乐乐乐乐乐乐蛋乐乐乐乐乐乐乐乐 乐乐所乐乐乐乐乐乐乐乐乐乐乐乐 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听2C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy