SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ (६) णायाधम्मकहाओ पढमो सुयक्खंधो १ अज्झयणं उक्खिते पिका [१५] [5555 XOR पुरत्याभिमु सणसणे । तते णं तस्स मेहस्स कुमारस्स माया ण्हता कयबलिकम्मा जाव अप्पमहग्घामरणालंकियसरीरा सीयं दुरुहति, दुरुहित्ता मेहस्स कुमारस्स दाहिणपासे भद्दासणंसि निसीयति । तते णं तस्स मेहस्स कुमारस्स अंबधाती रयहरणं च पडिग्गहगं च गहाय सीयं दुरुहति, दुरुहिता मेहस्सा वामे पासे भद्दसणंसि निसीयति । तते णं तस्स मेहस्स कुमारस्स पिट्टतो एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससंलावुल्लावनिउणजुत्तोवयारकुसला आमेलगजमलजुयलवट्टिय अब्भुन्नयपीणरतियसंठितपओहरा हिमरययकुंदेंदुपगासं सकोरेंटमल्लदामं धवलं आयवत्तं गहाय सलीलं ओहारेमाणी ओहारेमाणी चिट्ठति । तते णं तस्स मेहस्स कुमारस्स दुवे वरतरूणीओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दुरुहंति, दुरुहित्ता मेहस्स कुमारस्स उमओ पासिं नाणामणिकणगरयणमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लियाओ सुहुमवरदीहवालाओ संख-कुंद - दगर - असय-महिय फेणपुंजंसन्निगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ २ चिट्ठति । तते णं तस्स मेहस्स कुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दुरुहति, दुरुहिता मेहस्स कुमारस्स पुरतो पुरत्थिमेणं चंदप्पभ-वइर-वेरुलियविमलदंडं तालियंटं गहाय चिट्ठति । तते तस् मेहस्स कुमारस्सएगा वरतरुणी जाव सुरूवा सीयं दुरुहति, दुरुहित्ता मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययामयं विमलसलिलपुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारं हाय चिट्ठति । तते णं तस्स मेहस्स कुमारस्स पिया कोडुबियपुरिसे सहावेति, सद्दावेत्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! सरिसयाणं सरित्तयाणं सरिव्वयाणं एगाभरणगहितणिज्जोयाणं कोडुबियवरतरुणाणं सहस्सं सद्दावेह, जाव सद्दावेंति । तए णं ते कोडुंबियवरतरुणपुरिसा सेणियस्स रण्णो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठा ण्हाया जाव एगाभरणगहितणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छंति, उवागच्छित्ता सेणियं रायं एवं वदासी संदिसह णं देवाणुप्पिया ! जण्णं अम्हेहिं करणिज्जं । तते णं से सेणिए राया तं कोडुंबियवरतरूणसहस्सं एवं वदासी गच्छह णं तुब्भे देवाणुप्पिया ! मेहस्स कुमारस्स पुरिससहस्सबाहिणि सीयं परिवहह । तते णं तं कोटुंबियवरतरुणसहस्सं सेणिएणं रण्णा एवं वृत्तं संतं हवं मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं परिवहति । तए णं तस्स मेहस्स कुमारस्स पुरिसहस्सवाहिणि सीयं दुरूढस्स समाणस्स इमे अट्ठट्ठ मंगलया तप्पढमयाए पुरतो अहाणुपुव्वीए संपत्थिया, तंजहा सोत्थिय सिरिवच्छ दियावत्त वद्धमाणग भद्दासण कलस मच्छ दप्पण जाव बहवे अत्थिया जाव ताहिं इट्ठाहिं जाव अणवरयं अभिनंदता य अभिथुणंता य एवं वदासी जय जय गंदा ! जय जय भद्दा ! जय जय गंदा ! भद्दं ते, अजियं जिणाहि इंदियादि, जियं च पालेहिं समणधम्मं, जियविग्घो वि य वसाहि तं देव ! सिद्धिमज्झे, निहणाहि रागदोसल्ले तवेण धितिधणियबद्धकच्छो, मदाह्रिय अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्ते, पावय वितिमिरमणुत्तरं केवलं नाणं, गच्छ य मोक्खं परमं पयं सासयं च अयलं, हंता परीसहचमूणं, अभीओ परीसहोवसग्गाणं, धम्मे ते अविग्धं भवउ त्ति कट्टु पुणो पुणो मंगलजयसद्दं पउंजति । तते णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झंमज्झेणं णिग्गच्छति, णिग्गच्छित्ता जेणेव गुणसिलए चेतिए तेणामेव उवागच्छति, उवागच्छित्ता पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुभति । २५. तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्टु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति, उवागच्छित्ता समणं भगवं [महावीरं ] तिक्खुत्तो आयाहिणपयाहिणं करोति, करिता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वदासी एस णं देवाणुप्पिया ! मेहे कुमारे अम्हं एगे पुत्ते इट्टे कंते जाव जीवियऊसासए हिययणंदिजणए उंबरपुप्फं पि व दुलहे सवणयाए, किमंग पुण दरिसणयाए ? से जहानामए उप्पले ति वा पउमे ति वा कुमुदे ति वा पंके जाए जले संवड्डिए नोवलिप्पइ पंकरयेणं, नोवलिप्पड़ जलरएणं, एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवडिए नोवलिप्पति कामरएणं, नोवलिप्पति भोगरएणं । एस देवाणुप्पिया! संसारभउव्विग्गे भीए जम्मणजरमरणाणं, इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगारातो अणगारियं पव्वइत्तए । अम्हे णं देवाणुप्पियाणं सीसभिक्ख दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सीसभिक्खं । तते णं समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊहिं एवं वुत्ते समाणे एयमङ्कं सम्मं पडिसुणेति । तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरत्थिमं दिसीभागं अवक्कमति, अवक्कमित्ता सयमेव आभारणमल्लालंकारं ओमुयति । ततेसा श्री आगमगुणमंजूषा - ६०५
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy