SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ Ex乐乐乐乐乐乐乐乐乐乐乐乐乐明明听听听听听听听听听乐乐国历历乐乐纸$乐乐乐乐乐乐乐乐所乐乐乐乐SOR 555ssss555555558 मुसलमानामग-533333ISEASESIRE रजलाभो ते देवाणुप्पिए !, भोगलाभो ते देवाणुप्पिए !, एवं खलु तुमं देवाणुप्पिए नवण्ह मासाणं बहुपडिपुन्नाणं अट्ठमाण य रातिदियाणं वितिक्वंताणं अम्हं कुलकेउं कुलकेउं कुलदीव कुलपव्वयं कुलवडिंसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलणंदिकरं कूलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विण्णयपरिणयमेते जोव्वणगमणुपत्ते सूरे वीरे विक्कंते वित्थिण्णविपुलबलवाहणे रज्जवती राया भविस्सति, तं ओराले णं तुमे देवाणुप्पिए सुमिणे दिढे जाव आरोग्गतुट्ठिदीहाउकल्लाणमंगलकारए णं तुमे देवी ! सुमिणे दिढे त्ति कट्ट भुज्जो अणुवूहति । ११. तते णं सा धारिणी देवी सेणिएणं रण्णा एवं वुत्ता समाणी हट्ठतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलि कट्ट एवं वदासी-एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया ! असंदिद्धमेयं देवाणुप्पिया ! इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया ! सच्चे णं एसमढे जंतुब्भेवदह त्ति कट्टतं सिमिणं सम्म पडिच्छति, पडिच्छित्ता सेणिएणं रण्णा अब्भणुण्णाता समाणी णाणामणिकणगरयणभत्तिचित्तातो भद्दासणातो अब्भुढेति, अब्भुढेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छति, उवागच्छिता सयंसि सयणिज्जसि णिसीयइ, णिसीइत्ता एवं वदासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं पावसिमिणेहि पडिहम्मिहिति त्ति कट्ट देवय-गुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहि सिमिणजागरियं पडिजागरमाणी पडिजागरमाणी विहरति । १२. तते णं सेणिए राया पच्चूसकालसमयंसि कोडुंबियपुरिसे सहावेति, सद्दावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसालं अज्ज सविसेसं परमरम्मं गंधोदगसित्तसुइयसम्मज्जितोवलित्तं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कधूवडज्झंतमघमघेतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं करेह कारवेह य, करेत्ता कारवेत्ता य एयमाणत्तियं पच्चप्पिणह। तते णं ते कोडुबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठा जाव पच्चप्पिणंति। तते णं से सेणिये राया कल्लं पाउप्पभाताए रयणीए, फुल्लुप्पलकमलकोमलुम्मिलियंमि अह पंडरे पभाते, रत्तासोगपगास-किंसुय-सुयमुह-गुंजद्धबंधुजीवग-पारावयचलणणयण-परहुतसुरत्तलोयण-जासुमणकुसुम-जलितजलण-तवणिज्जकलस-हिंगुलुय-निगररूवाइरेगरेहंतसस्सिरीए दिवागरे अह कमेण उदिते, तस्स दिणकरपरंपरोयारपरद्धंमि अंधयारे, बालातवकुंकुमेण खचिते व्व जीवलोए, लोयणविसयाणुतासविगसंतविसददंसियंसि लोए, कमलागरसंडबोहए उठ्ठियमि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते सयणिज्जातो उडेति, उढेत्ता जेणेव अट्टणसाला तेणेव उवागच्छति, उवागच्छित्ता अट्टणसालं अणुपविसति, अणुपविसित्ता अणेगवायामजोग-वग्गण-वामद्दण-मल्लजुज्झ-करणेहिं संते परिस्संते, सयपाग-सहस्सपागेहिं सुगंध-वरतेल्लमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं मयणिज्जेहिं विहणिज्जेहिं सव्विदियगायपल्हायणिज्जेहिं अब्भंगेहिं अब्भंगिए समाणे, तेल्लचम्मंसि पडिपुण्ण-पाणिपायसुकुमालकोमलतलेहिं पुरिसेहि छेएहिं दक्खेहिं पटेहिं कुसलेहिं मेहावीहिं णिउणेहिं णिउणसिप्पोवगतेहिं जियपरिस्समेहिं अब्भंगणपरिमद्दणुव्वलणकरण-गुणणिम्माएहिं अट्ठिसुहाए मंससुहाए तयसुहाए रोमसुहाए चउब्विहाए संवाहणाए संवाहिए समाणे अवगयपरिस्समे णरिदे अट्टणसालातो पडिणिक्खमति, पडिणिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छति, उवागच्छित्ता मज्जणघरं अणुपविसति, अणुपविसित्ता समत्तजालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जे हाणमंडवंसि णाणामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहणिसण्णे सुहोदगेहिं गंधोदगेहिं पुप्फोदगेहिं सुद्धोदएहि य पुणो पुणो कल्लाणग-पवरमज्जणविहीए मज्जिए, तत्थ कोउयसतेहिं बहुविहेहिं कल्लाणपवरमज्जणाचसाणे पम्हलसुकुमालगंधकासाइलूहियंगे, अहतसुमहग्घदूसरयणसुसंवुते सरससुरभि-गोसीसचंदणाणुलित्तगत्ते सु मालावण्णगविलेवणे आविद्धमणिसुवण्णे कप्पितहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेवेज्ज-अंगुलेज्जगललियं- गयललियकयाभरणे णाणामणिकडगतुडियथं भियभुए अहियरूवसस्सिरीए कुंडलुज्जोवियाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवच्छे मुद्दियापिंगलंगुलीए पालंबपलंबमाणसुकयपडउत्तरिजे णाणामणिकणगरयणविमलमहरिहणिउणोवियमिसि - मिसिंतविरझ्यसुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किं बहुणा ? कप्परुक्खए विव सुअलंकियविभूसिए णरिद सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीइयंगे मंगलजयसबकयालोए अणेगगणणायग-दंडणायगxerc5555555555555555555555555 श्री आगमगुणमंजूषा - ५९३555555555555555555556MOR ४२ Morc555555555555555555555555555555555555555OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy