________________
YO955555555555555
(६) णायाधम्मकहाओ पढमो सुयक्खंधो १ - अज्झयणं उक्खिने पिट्ठको - [१]
55555555555555oxog
$$$$$乐乐乐乐乐明明明明明明明明明明明明明明明明乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐
राईसर-तलवर-माडंबिय-कोडुंबिय-मंति-महामंति गणग-दोवारिय-अमच्च-चेड-पीढमद्द-णगर-णिगम-सेट्ठि-सेणावति-सत्थवाह-दूयसंधिवाल सद्धि संपरिवुडे धवलमहामेह-णिग्गए विव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससि व्व पियदंसणे णरवती मज्जणघरातो पडिणिक्खमति, पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छिति, उवागच्छत्ता सीहासणवरगते पुरस्थाभिमुहे सन्निसण्णे। तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरस्थिमे दिसीभागे अट्ठभद्दासणाई सेयवत्थपच्चत्थुयाई सिद्धत्थमंगलोवयारकतसंतिकम्माई रयावेति, रयावेत्ताणाणामणिरयणमंडियं अहियपेच्छणिज्जरूवं महग्यवरपट्टणुग्गयं सण्हब हुभत्तिसयचित्तट्ठाणं ईहामिय -उसभ
-तुरय-णर-मगर-विहग-वाल-किंनर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अम्भिंतरियं जवणियं अंछावेइ, अंछावेत्ता अत्थरगमउयमसूरओत्थझ्यं धवलवत्थपच्चत्थुयं विसिटुं अंगसुहफासयं सुमउयं धारीण देवीए भद्दासणं रयावेति, रयावेत्ता कोडुबियपुरिसे सद्दावेति, सद्दावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! अटुंगमहाणिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिणापाढए सद्दावेह, सद्दावेत्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणह। तते णं ते कोडुंबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठा जाव हियया करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अजलिं कट्ट एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता सेणियस्सरण्णो अंतियातो पडिणिक्खमंति, पडिणिक्खमेत्ता रायगिहस्सणगरस्स मज्झमज्झेणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छंति, उवागच्छित्ता सुमिणपाढए सद्दावेति। तते णं ते सुमिणपाढगा सेणियस्स रणो कोडुबियपुरिसेहिं सद्दाविया समाणा हट्ठतुट्ठा जाव हियया हाता कतबलिकम्मा जाव पायच्छित्ता अप्पमहग्घाभरणालंकियसरीरा हरियालियसिद्धत्थयकयमुद्धाणा सएहिं सएहिं गेहेहितो पडिणिक्खमंति, पडिणिक्खमित्ता रायगिहस्स मज्झंमज्झेणं जेणेव सेणियस्स रण्णो भवणवडेंसगदुवारे तेणेव उवागच्छंति, एगतओ उवागच्छित्ता मिलायंति, मिलाइत्ता सेणियस्स रण्णो भवणवडेंसगदुवारेणं अणुपविसंति, अणुपविसित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धावेति, सेणिएणं रण्णा अच्चिय-वंदिय-माणिय-पूइय-सक्कारिय-सम्माणिया समाणा पत्तेयं पत्तेयं पुव्वन्नत्थेसुक भद्दासणेसु निसीयंति । तते णं सेणिए राया जवणियंतरियं धारिणिं देवि ठवेति, ठवेत्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वदासी-एवं खलु देवाणुप्पिया ! धारिणी देवी अज्ज तंसि तारिसगंसि सयणिज्जंसि जाव महासुमिणं पासित्ताणं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया ! ओरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति ? तते णं ते सुमिणपाढगा सेणियस्स रण्णो अंतिए एयमढे सोच्चा णिसम्म हट्ठ जाव हियया तं सुमिणं सम्म ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेण सद्धिं संचालेति, संचालित्ता तस्स सुमिणस्स लट्ठा पुच्छियट्ठा गहियट्ठा विणिच्छियट्ठाई अभिगयट्ठा सेणियस्स रण्णो पुरतो सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा एवं वदासी एवं खलु अम्हं सामी ! सुमिणसत्थंसि बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरि सव्वसुमिणा दिट्ठा । तत्थ णं सामी ! अरहंतमायरो वा चक्कवट्टिमातरो वा अरहतंसि वा चक्कवट्टिसि वा गन्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोद्दस महासुमिणे पासित्ताणं पडिबुज्झंति, तंजहा गय-उसम-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाण
भवण-रयणुच्चय-सिहिं च ॥१|| वासुदेवमातरो वा वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अन्नतरे सत्त महासुमिणे पासित्ताणं पडिबुज्झंति । 5 बलदेवमायरो वा बलदेवंसि गन्भं वक्कममाणंसि वक्कममाणंसि एतेसिं चोद्दसण्हं महासुमिणाणं अन्नतरे चत्तारि महासुमिणे पासिताणं पडिबुझंति। मंडलियमायरो
वा मंडलियंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अन्नतरं एगं महासुमिणं पासित्ताणं पडिबुज्झंति । इमे य सामी ! धारिणीए देवीए एगे महासुमिणे के दिटे, तं ओराले णं सामी ! धारिणीए देवीए सुमिणे दिढे, जाव आरोग्गतुट्ठिदीहाउकल्लाणमंगलकारए णं सामी ! धारिणीए देवीए सुमिणे दिटे, अत्थलाभो सामी!
सोक्खलाभो सामी ! भोगलाभो सामी ! पुत्तलाभो सामी! रज्जलाभो सामी ! एवं खलु सामी ! धारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव दारगं पयाहिति, र से वि य णं दारए उम्मुक्कबालभावे विण्णयपरिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कंते वित्थिण्णविपुलबलवाहणे रज्जवती राया भविस्सति अणगारे वा भावियप्पा। Re:555555555555555555555555 श्री आगमगणमंजषा
5555555555555555555555
NGO乐听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐听听听听听乐乐乐乐乐乐乐乐国乐师乐乐乐C