SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ (६) णायाधम्मकहाओ पढमो सुयक्खंधो १ अज्झयणं उक्खिते पिको [२] के अट्ठे पण्णत्ते ? ८. एवं खलु जंबू ! ते णं काले णं ते णं समए णं इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणभरहे रायगिहे णामे नवरे होत्था, वण्णओ । गुणसिलए चेतिए, वण्णओ । तत्थ णं रायगिहे नगरे सेणिए णाम राया होत्था, महताहिमवंत०, वण्णओ । तस्स णं सेणियस्स रण्णो णंदा णाम देवी होत्था सूमालसुकुमालपाणिपादा, वणओ । तस्स णं सेणियस्स पुत्ते णंदाए देवीए अत्तए अभए णाम कुमारे होत्था अहीण जाव सुरूवे साम-दंड-भेय उवप्पयाणणीतिसुप्पउत्तणयविहण्णू ईहा वूहमग्गण-गवेसणअत्थसत्थमतिविसारए उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउव्विहाए बुद्धीए उववेए, सेणियस्स रण्णो बहूसु कज्जेसु य कुटुंबे य मंतेसु य गुज्झेसु य रहस्सेसु य णिच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खुभूए सव्वकज्जेसु सव्वभूमियासु लद्धपच्चए विइण्णवियारे रज्जधुरचिंतए यावि होत्था, सेणियस्स रण्णो रज्जं च रट्टं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अंतेउरं च सयमेव समुवेक्खमाणे २ विहरति । ९. तस्स णं सेणियस्स रण्णो धारिणी नाम देवी होत्था जाव सेणियस्स रण्णो इट्ठा जाव विहरइ । तते णं सा धारिणी देवी अण्णा कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठ - मट्ठसंठियखं भुग्गतपवरवरसालभंजियउज्जलमणिकणगरतणथूभियविडंकजालद्धचंदणिज्जूहं तरकणयालिचंदसालियाविभत्तिक लिए सरसच्छवाडवलवण्णरइए बाहिरओ दूमियघट्ठमट्टे अब्भंतरओ पसत्तसुचिलिहियचित्तकम्मे नाणावि पंचवण्णमणिरयण- कोट्टिमतले पउमलया - फुल्लवल्लि - वरपुप्फजातिउल्लोयचित्तियतले वंदणवरकणग-कलससुणिम्मियपडिपुंजियसरसपउमसोहंतदारभाए पयरगलंबंतमणिमुत्तदामसुविरइयदारसोहे सुंगंधिवरकुसुममउयपम्हलसयणोवयारमणहिययनिव्वुइकरे कप्पूरलवंगमलयचंदणकालगरुपवरकुंदरुक्कतुरुक्कघूवडज्झंतसुरभिमघमघेंतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूते मणिकिरणपणासियंधकारे, किं बहुणा ? जुइगुणेहिं सुरवरविमाणवेलंबवरघरए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभयोविब्बोयणे दुहओ उण्णए मज्झे णयगंभीरे गंगापुलिणवालुयउद्दालसालिसए ओयवियखोमदुगुल्लपट्टपडिच्छय अत्थरय- मलय-नवतय-कुसत्त-लिंब-सीहकेसरपच्चुत्थिए सुविरइरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणग रूय- बूर - णवणीयतुल्लफासे पुव्वरत्तावरत्तकालसमयंसि जागरा ओहीरमाणी एवं महं सत्तस्सेहं रययकूडसन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ताणं पडिबुद्धा । तते णं सा धारिणी देवी अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मंगल्लं सस्सिरीयं महासुमिणं पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठा चित्तमाणंदिया पीतिमणा परमसोमणंसिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुप्फगं पिव समूसवियरोमकूवा तं सुमिणं ओगिण्हित्ता सयणिज्जाओ उट्ठेति, उट्ठेत्ता पायपीढातो पच्चोरुहति, पच्चोरुहित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसाए गतीए जेणामेव सेणिए राया तेणामेव उवागच्छति, उवागच्छित्ता सेणियं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं माहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मियमहुररिभियगंभीरसस्सिरीयाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेति, पडिबोहेत्ता सेणिएणं रण्णा अब्भणुन्नाया समाणी णाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि णिसीयति, णिसीइत्ता आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं एवं वयासी एवं खलु अहं देवाणुप्पिया ! अज्जतंसि तारिसगंसि सयणिज्जंसालिंगणवट्टिए जाव नियगवयणमइवयंतं गयं सुमिणे पासित्ताणं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया ! ओरालियस्स कल्लाणस्स सिवस्स धन्नस्स मंगलस्स जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति १ । १०. तते णं सेणिए राया धारिणीए देवीए अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ट जाव हिए धाराहयनीवसुरभिकुसुमचुंचुमालइयतणू ऊसवियरोमकूवे तं सुमिणं ओगिण्हति, ओगिण्हित्ता ईहं पविसत्ति पविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति, करित्ता धारिणि देवि ताहिं जाव हिययपल्हायणिज्जाहिं मिउमहुररिभितगंभीरसस्सिरीयाहिं वग्गूहिं अणुवूहमाणे वूमाणे एवं वयासी ओराले णं तुमे देवाणुप्पिए ! सुमिणे दिट्ठ, कल्लाणे णं तुमे देवाणुप्पिए ! सुमिणे दिट्ठे, धन्ने मंगल्ले सस्सि एणं तुमे देवाणुप्पिए ! सुमिणे दिट्ठे आरोग्गतुट्ठिदीहाउयकल्लणमंगलकारए णं तुमे देवाणुप्पिए सुमिणे दिट्ठे, अत्थलाभो ते देवाणुप्पिए !, पुत्तलाभो ते देवाणुप्पिए !, सोक्खलाभो ते देवाणुप्पिए !, ACTOR श्री आगमगुणमंजूषा ५९२ 666666666
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy