SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ FOR७%$$55555555H (६) णायाधम्मकहाओ पढमो सुयक्खंघो?- अन्झयणं उक्खिते पिटुंको 555555555555%Essexoly DSCF明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐乐SC सिरि उसाहदेव सामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदय यास णाहाणं णमो। नमोऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स । सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो। सिरि सुगुरु - देवाणं णमो । पंचमगणहरभयवंसिरिसुहम्मसामिविरिइयं छट्ठमंगं णायाधम्मकहाओ ज पढमो सुयक्खंधो ***पढमं अज्झयणं 'उक्खित्ते' ★★★ || ॐ नमः सर्वज्ञाय ॥ १. ते णं काले णं ते णं समए णं चंपा णाम णयरी होत्था, वण्णओ। २. तीसे णं चंपाए नयरीए बहिया उत्तमपुरत्थिमे दिसीभाए पुण्णभद्दे नामं चेतिए होत्था, वण्णओ । ३. तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था, वण्णओ। ४. ते णं काले णं तेणं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे णाम थेरे जातिसंपण्णे कुलसंपण्णे बल-रूव-विणय-णाण-दसणचरित्त-लाघवसंपण्णे ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जिइंदिए जियनिद्दे जियपरीसहे जीवियासा-मरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे एवं करण० चरण निग्गह० णिच्छय० अज्जव० मद्दव० लाघव० खंति० गुत्ति० मुत्ति० १० विज्जा० मंत० बभं० वेय० नय० नियम० सच्च० सोय० णाण० दंसण० चरित्त० २१ ओराले घोरे घोरव्वए घोरतव्वसी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेस्से चउद्दसपुव्वी चउणाणोवगते पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूतिज्जमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नगरी जेणेव पुण्णभद्दे चेतिए तेणामेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । ५. तते णं चंपाए नयरीए परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसं पाउब्भूता तामेव दिसं पडिगया । ६. ते णं काले णं ते णं समए णं अज्जसुहम्मस्स अणगारस्स जेट्टे अंतेवासी अज्जजंबूणाम अणगारे कासवे गोत्तेणं सत्तुस्सेहे जाव अज्जुसुहम्मस्स थेरस्स अदूरसामंते उडुंजाणू अहोसिरे झाणकोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति । ७. तते णं से अज्जजंबूणामे जायसड्ढे जायसंसए जायकोउहल्ले, संजायसड्ढे संजायसंसए संजायकोउहल्ले, उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोउहल्ले, समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पण्णकोउहल्ले उठाए उद्वेति, उठाए उद्वित्ता जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छति, उवागच्छित्ता, अज्जसुहम्मे थेरे तिक्खुत्तो आयाहिणपयाहिणं करेति, करित्ता वंदति णमंसति, वंदित्ता णमंसित्ता अज्जसुहम्मस्स थेरस्स णच्चासन्ने नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणएणं पज्जुवासमाणे एवं वदासी जति णं भंते समणेणं भगवता महावीरेणं आइगरेणं तित्थकरेणं सहसंबुद्धेणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंज्रीएणं पुरिसवरगं धहत्थिणा लोगुत्तमेणं लोगणाहेणं लोगपईवेणं लोयपज्जोयगरेणं अभयदएणं सरणदएणं चक्खुदएणं मग्गदएणं बोहिदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचक्कवट्टिणा अप्पडि हयवरनाणदं सणधरेणं विअट्टछ उमेणं जिणेणं जाणएणं बुद्धेणं बोहएणं मुत्तेणं मोयगेणं तिण्णेणं तारएणं सव्वनेणं सव्वदरिसणेणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमढे पण्णत्ते, छट्ठस्स णं अंगस्स भंते ! णायाधम्मकहाणं के अढे पण्णत्ते ? जंबू ! ति अज्जसुहम्मे थेरे अज्जजंबूणामं अणगारं एवं वदासी । एवं खलु जंबू ! समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुतक्खंधा पण्णत्ता, तंजहा- णायाणि य धम्मकहाओ य । जति णं भंते ! समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुतक्खंधा पण्णत्ता तंजहा-नायाणि य धम्मकहाओ य, पढमस्स णं भंते ! सुतक्खंधस्स समणेणं जाव संपत्तेणं णायाणं कति अज्झयणा पण्णत्ता ? एवं खलु जंबु ! समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पण्णत्ता, तंजहा उक्खित्तणाए १ संघाडे २ अंडे ३ कुम्मे य ४ सेलगे ५। तुंबे य ६ रोहिणी ७ मल्ली ८ मायंदी ९ चंदिमा इ य १०॥१॥ दावद्दवे ११ उदगणाए १२ मंडुक्के १३ तेयली इ य १४ । णंदिफले १५ अवरकंका १६ आतिण्णे १७ सुंसुमा इय १८ ॥२|| अवरे य पुंडरीए णाए एगूणवीसतिमे १९।३ १/२। जति णं भंते ! समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पण्णत्ता, तंजहा उक्खित्तणाए जाव पुंडरीए ति य, पढमस्स णं भंते ! अज्झयणस्स TO听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听G સૌજન્ય :- પ. પૂ. સાધ્વી શ્રી ચારૂલતાશ્રીજીના પ્રેરણાથી મુલુન્ડ (પશ્ચિમ) અચલગચ્છના ભાઈ બહેનો તરફથી ) To 9 श्री आगमगुणमजूषा - ५९१ $$$$ $$ $$$$ONOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy