________________
HOR955555555555
(५) भगवई सत
४१-3-१११ [३७५]
国历步步勇勇为55%20E
‘सिरिसंघजयवाओ] ३. तव-नियम-विणयवेलो जयति सया नाणविमलविपुलजलो। हेउसयविउलवेगो संघसमुद्दो गुणविसालो ।।२।।। रासीजुम्मसयं समत्तं ।।। समत्ता य भगवती॥ | वियाहपण्णत्तिसुत्तं समत्तं ॥ पुत्थयलेहगकया नमोक्कारा नमो गोयमादीण गणहराणं । नमो भगवतीए विवाहपन्नत्तीए। नमो दुवालसंगस्स गणिपिडगस्स । कुमुयसुसंठियचलणा, अमलियकोरेंटबिटसंकासा । सुयदेवया भगवती मम मतितिमिरं पणासेउ ।।१|| भगवईए वियाहपण्णत्तीए उद्देसविही पण्णत्तीए आदिमाणं अट्ठण्हं सयाणं दो दो उद्देसया उद्दिसिज्जति, णवरं चउत्थसए पढमदिवसे अट्ठ, बितियदिवसे दो उद्देसगा उद्दिसिज्जति । १-८ । नवमाओ सयाओ आरद्धं जावतियं ठाइ तावइयं उद्दिसिज्जइ, उक्कोसेणं सयं पि एगदिवसेणं उद्दिसिज्जइ, मज्झिमेणं दोहिं दिवसेहिं सयं, जहन्नेणं तिहिं दिवसेहिं सतं । एवं जावई वीसइमं सतं । णवरं गोसालो एगदिवसेणं उद्दिसिज्जइ; जति ठियो एगेण चेव आयंबिलेणं अणुण्णव्वइ, अह ण ठियो आयंबिलछट्टेणं अणुण्णव्वति । ९-२० । - एक्कवीस-बावीस-तेवीसतिमाई सयाई एक्केक्कदिवसेणं उद्दिसिज्जति। २१-२३ | चउवीसतिमं चउहि दिवसेहि-छ छ उद्देसगा। २४ । पंचवीसतिमं दोहिं दिवसेहिंछ छ उद्देसगा। २५ । गमियाणं आदिमाइं सत्त सयाइं एक्केक्कदिवसेण उद्दिसिज्जति। २६-३२ । एगिदियसतात्तं बारस एगेण दिवसेण। ३३ । सेढिसयाइं बारस एगेणं०। ३४ । एगिदियमहाजुम्मसताइं बारस एगेणं ० ३५ । एवं बेदियाणं बारस ३६ , तेंदियाणं बारस ३७, चउरिदियाणं बारस ३८ , असन्निपंचेदियाणं बारस ३९ , संन्निपंचिदियमहाजुम्मसयाई एक्कवीसं ४० , एगदिवसेणं उद्दिसिज्जति । रासीजुम्मसयं एगदिवसेणं उद्दिसिज्जइ। ४१ । एवं सोलसहिं दिवसेहिं
गमियाइं उद्दिसिज्जंति । एतेसिं पुण पढ़म(म) सताइं उद्दिसिज्जंति । पच्छा अट्ठ उद्देसगा उद्दिसिज्जति । ते चेव समुद्दिसिऊणं एवं अणुण्णविनंति । चउद्दसि-पण्णकी रसीसुणत्थि उद्देसो। पुव्वुद्दिटुंज तंमि पक्खे तं पढिज्ज(?ज्ज)ति । पढमसते एगंतराइं आयंबिलाई, ततो पच्छा सत्तमे दिवसे आयंबिलं जाव गोसालो। ततो पच्छा
नवमे नवमे दिवसे आयंबिलं । खंदय-चमरेसु पंच पंच दत्तीओ दोण्ह वि होऊण भोयण-पाणाणं । गोसाले तिण्णि दत्तीओ-दो भोयणस्स, एगा पाणगस्स; अहवा एगा भोयणस्स दो पाणगस्स। इच्छाए खंदय-चमरेसु वि विभागो। चमरेऽहीते ओगाहिमट्टितीए गोसकाउस्सगो कीरइ पडुप्पण्णाए वा अपडुप्पण्णाए वा सव्वकालस्स चेव पदे दिज्जइ । चरिमा एगलिहियस्स आयंबिलं पोरिसीए पढिज्जइ । उग्घाडतालियं परियट्टिज्जइ । जं पुण पोरिसीए दो तिण्णि दंडे अक्कंता उग्घाडतालियं पि पढिज्जइ, नवण्हं विगतीणं अवेयणा वि उवहम्मति । भत्त-पाण-लोहेण न उवहम्मइ, न पुण च्छिवियव्वं, छिक्के काउस्सगो कीरइ । चम्मअट्ठियसण्णाओ सुक्काइं ण उवहणंति, उल्लाइं उवहणंति । जं पुण जोगवाहिस्स असज्झाइयं सज्झाइयं वा सा न चेव उवहणति। तिरियाणं चउप्पयाणं पक्खीणं च आमिसासीण दव्वेण छिक्वं तं अण्णं दिवसं ण उवहणति । दीवओ वि ण उवहणति । चम्मट्ठियसण्णाओ सुक्काई पि न छिवियव्वाइं, छिक्केण अणाभोगेण काउस्सग्गो । कासारसंजाओ पायसविसंदणाई कप्पंति । अगारीए कप्पट्ठगरूयं थणपियंत मुंचति । ण त्थये य दंडी सतितो कप्पिया भवति । एवं गोणिमादीओ वि सव्वं च जं अकप्पियं तं दुपयंक परं न उवहणति | जं च थिरं कवाडकट्ठमादी अकप्पितेर दव्वेण लित्तं न उवहणति । जति तं दव्वं ण छिवति । जोगवाहिणा हत्थसतबाहिं एगागिणा ण गंतव्वं । अध कहिंचि भत्त-पाणं उवहतं ताहे जजइ कप्पितेण पाणएणं भाणं हत्था वा कप्पियाओ उल्लेहिं वि हत्थेहिंतुल्ले विपत्ते घेप्पति । अह अकप्पिएण पाणएण कप्पिया सते सते परियट्टिते परियट्टावणिकाउस्सग्गो कीरइ | खंदय-चमरेसु य गमियाणं सोलस काउस्सग्गो खंदय-चमर-गोसाला पढिजंति । काउस्सग्गेण परियट्टिज्जति । काउस्स्ग्गे ण चेव जति पुण धम्मं कहेति । अब्भत्थेइ वा कोति ताहे ट्ति काउस्सग्गेणं कड्डति । पण्णत्ती पुण उद्दिसिज्ज (?ज्ज)ति । सुक्कपक्खे उस्सग्गेण कण्हपक्खे वा जाव पंचमी । जति साहगं अणुकूलं अत्थि। उद्देसणक्खत्तेसु दससु अणंतरे भणिता । सेसाई थिराइं दिवड्ढखेत्ताइरोहिणिमादीणि जोगो उच्चारिज्जति उद्दिसंतेहिं
॥ छ ।। पण्णत्तीए उद्देसो सम्मत्तो ॥ छ । मंगलं महाश्री ॥छ । शुभं भवतु ॥ छ ।। छ ।। वियसियअरविंदकरा नासियतिमिरा सुयाहिया देवी । मज्झं पि देउ मेहं जबुहविबुहणमंसिया णिच्चं ॥ १ ॥ सुयदेवयाण णमिमो जीए पसाएण सिक्खियं नाणं । अण्णं पवणदेवी संतिकरी तं नमसामि ॥२।। सुयदवेया य जक्खो कुंभधरो
बंभसंति वेरोट्टा । विज्जा य अंतहुंडी देउ अविग्धं लिहंतस्स ॥१॥
OLIC$$$$乐听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明听听听听听听听听
ReKO
$5555555555555555 श्री आगमगुणमजूषा-५९०5555555555555555555593EOPOR