SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ (५) भगवई सतं २७ / २८ / २९ उ. १ [ ३४८] फफफफफफफफफफ किं करिंसु, करेति, करिस्सति; करिंसु, करेति, न करेस्सति; करिंसु, न करेइ, करिस्सति, करिंसु, न करेइ, न करेस्सइ ? गोयमा ! अत्थेगतिए करिंसु, करेति, करिस्सति; अत्थेगतिए करिंसु, करेति, न करिस्सति; अत्थेगतिए करिंसु, न करेति, करेस्सति; अत्थेगतिए करिंसु, न करेति, न करेस्सति । २. सलेस्से णं भंते ! जीवे पावं कम्मं० ? एवं एएणं अभिलावेणं जच्चेव बंधिसते वत्तव्वया सच्चेव निरवसेसा भाणियव्वा, तह चेव नवदंडगसंगहिया एक्कारस उद्देसगा भाणितव्वा । ।।२७.१-११॥555 || करिंसगस्यं समत्तं ॥ २७ ॥ अट्ठावीसइमं सयं 555- कम्मसमज्जिणणसयं पढमो उद्देसओ [ सु. १-१०. छव्वीसइमसयनिद्दिट्ठएक्कारसठाणेहिं जीव- चउवीसइदंडएसु पावकम्म-कम्मट्ठगसमज्जिणणं पडुच्च परूवणं ] १. जीवा णं भंते! पावं कम्मं कहिं समज्जिणिसु ?, समारं ? गोया ! सव्वे वि ताव तिरिक्खजोणिएस होज्जा १, अहवा तिरिक्खजोणिएसु य नेरइएसु य होज्जा २, अहवा तिरिक्खजोणिएसु य मणुस्सेसु य होज्जा ३, अहवा तिरिक्खजोणिएस य देवेसु य होज्जा ४, अहवा तिरिक्खजोणिएसु य नेरइएस य मणुस्सेसु य होज्जा ५, अहवा तिरिक्खजोणिएसु य नेरइएस य देवेसु य होज्जा ६, अहवा तिरिक्खजोणिएसु य मणुस्सेसु य देवेसु य होज्जा ७, अहवा तिरिक्खजोणिएसु य नेरइएस य मणुस्सेसु य देवेसु य होज्जा ८ । २. सलेस्सा णं भंते! जीवा पावं कम्मं कहिं समज्जिणिसु ?, कहिं समायरिंसु ? एवं चेव । ३. कण्हलेस्सा जाव अलेस्सा । ४. कण्हपक्खिया, सुक्कपक्खिया एवं जाव अणागारोवउत्ता । ५. नेरतिया णं भंते! पावं कम्मं कहिं समज्निणिसु ?, कहिं समायरिंसु ? गोयमा ! सव्वे वि ताव तिरिक्खजोणिएसु होज्जा, एवं चेव अट्ठ भंगा भाणियव्वा । ६. एवं सव्वत्थ अट्ट भंगा जाव अणागारोवउत्ता ! ७. एवं जाव वेमाणियाणं ! ८. एवं नाणावरणिज्जेण वि दंडओ । ९. एवं जाव अंतराइएणं । १०. एवं एते जीवाईया वेमाणियपज्जवसाणा नव दंडगा भवंति । सेवं भंते! सेवं भंते! त्ति जाव विहरइ । ॥ २८.१ ।। बीओ उद्देसओ ★★★ [सु. १-४. अतरोववन्नएस चउवीसइदंडएसु छव्वीसइमसयबिइयउद्देसाणुसारेण पावकम्म कम्मट्ठगसमज्जिणणं पडुच्च परूवणं ] १. अणंतरोववन्नगा णं भंते! नेरइया पाव कम्मं कहिं समज्जिणिसु ?, कहिं समायरिंसु ? गोयमा ! सव्वे वि ताव तिरिक्खजोणिएस होज्जा । एवं एत्थ वि अट्ठ भंगा। २. एवं अणंतरोववन्नगाणं नेरइयाईणं जस्स जं अत्थि लेस्साईयं अणागारोवयोगपज्जवसाणं तं सव्वं एयाए भयणाए भाणियव्वं जाव वेमाणियाणं । नवरं अणंतरेसु जे परिहरियव्वा ते जहा बंधिसते तहा इहं पि । ३. एवं नाणावरणिज्जेण वि दंडओ । ४. एवं जाव अंतराइएणं निरवसेसं । एस वि नवदंडगसंगहिओ उद्देसओ भाणियव्वो । सेवं भंते ! सेवं भंते! ति० ।। २८.२ ।। ★★★ तइयादिएगारसमपज्जंता उद्देसगा ★★★ [सु. १. छव्वीसइमसयतइयाइएक्कारसमुद्देसाणुसारेणं पावकम्म-कम्मट्ठगसमज्जिणणं पडुच्च परूवणं ] १. एवं एए कमेणं जव बंधिसते उद्देसगाणं परिवाडी तहेव इहं पि अट्ठसु भंगेसु नेयव्वा। नवरं जाणियव्वं जं जस्स अत्थि तं तस्स भाणियव्वं जाव अचरिमुद्देसो। सव्वे वि एए एक्कारस उद्देगा। सेवं भंते! सेवं भंते! त्ति जाव विहरइ । ।। २८.३ ११॥ ॥कमसमज्जिणणसयं समत्तं ॥ २८ ॥ एगूणतीसइमं सयं कम्मपट्टवणसयं पढमो उद्देसओ ★★★ [सु. १-६. जीव- चउवीसइदंडएसु छव्वीसइमसयनिट्ठिएक्कारसठाणेहिं पावकम्म कम्मट्ठगाणं सम-विसमपट्ठवणनिवणाई पडुच्च परूवणं] १. (१) जीवा णं भंते! पावं कम्मं किं समायं पट्टविंसु, समायं निट्ठविंसु, समायं पट्टविंसु, विसमायं निद्वविंसु; विसमायं पट्टविंसु, समाय निविंसु विसमायं पट्टविसु, विसमायं निट्ठविंसु ? गोयमा ! अत्येगइया समायं पट्टविंसु, समायं निट्टविंसु जाव अत्थेगतिया विसमायं पट्टविंसु, विसमायं निविंसु । (२) से केणद्वेणं भंते ! एवं वुच्चइ- अत्थेगइया समायं०, तं चेव । गोयमा ! जीवा चउव्विहा पन्नत्ता, तं जहा अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउ विसमोववन्नगा, अत्थेगइया विसमाउया समोववन्नगा, अत्थेगइया विसमाउया विसमोववन्नगा । तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्म समायं पट्टवसु, समायं निविसु। तत्थ णं जे ते समाउया विसमोववन्नगा ते णं पावं कम्मं समायं पट्ठविंसु, विसमायं निट्टविंसु । तत्थ णं जे ते विसमाउया समोववन्नगा ते कम्मं विसमा पट्ठविंसु, समायं निट्ठविंसु । तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं पावं कम्मं विसमायं पट्ठविंसु, विसमायं निविंसु । सेतेणद्वेणं YOYO श्री आगमगुणमंजूषा - ५६३
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy