________________
Pror9555555555555
१५) भगवई सतं
२६ उ - ७-११ [३४७]
C明明明明明明明明明明明明明明明明明乐听听听听听听听明明明明听听听听听听听听听听听听听听听听听听听MO
पावकम्माइबंधं पडुच्च पढमुद्देसनिद्दिट्ठएक्कारसठाणपरूवणं] १. अणंतराहारए णं भंते ! नेरइए पावं कम्मं किं बंधी० पुच्छा । एवं जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं । सेवं भंते ! सेवं भंते ! त्ति० ।।२६.६॥ सत्तमो उद्देसओ **[ सु. १. परंपराहारएसु चउवीसइदंडएसु पावकम्माइबंधं पडुच्च पढमुद्देसनिद्दिट्ठएक्कारसठाणपरूवणं] १. परंपराहारए णं भंते ! नेरतिए पावं कम्मं किं बंधी० पुच्छा । गोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसोई भाणियव्वो । सेवं भंते ! सेवं भंते ! त्ति० । ॥२६.७||★★★अट्ठमो उद्देसओ ★★★[सु. १. अणंत्तरपज्जत्तएसु चउवीसइदंडएसु पावकम्माइबंधं पडुच्च पढमुद्देसनिद्दिट्टएक्कारसठाणपरूवणं ] १. अणंतरपज्जत्तए णं भंते ! नेरतिए पावं कम्मं किं बंधी० पुच्छा । गोयमा ! एवं जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं । सेवं भंते ! सेवं भंते ! त्ति० । ।।२६.८|| नवमो उद्देसओ [सु. १. परंपरपज्जत्तएसु चउवीसइदंडएसु पावकम्माइबंधं पडुच्च पढमुद्देसनिद्दिट्ठएक्कारसठाणपरूवणं] १. परंपरपज्जत्तए णं भंते ! नेरतिए पावं कम्मं किं बंधी० पुच्छा । गोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसो भाणियव्वो । सेवं भंते ! सेवं भंते ! जाव विहरइ । ॥२६.९|| दसमो उद्देसओ ★★★ [सु. १. चरिमेसु चउवीसइदंडएसु पावकम्माइबंधं पडुच्च पढमुद्देसनिद्दिट्ठएक्कारसठाणपरूवणं] १. चरिमेणं भंते ! नेरतिए पावं कम्मं किं बंधी० पुच्छा । गोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव चरिमेहि वि निरवसेसं। सेवं भंते ! सेवं भंते ! जाव विहरति । ॥२६.१०॥★★★ एगारसमो उद्देसओ ★★★[ सु. १-४. अचरिमेसु चउवीसइदंडएसु पावकम्मबंधं पडुच्च पढमुद्देसनिद्दिट्ठएक्कारसठाणपरूवणं] १. अचरिमे णं भंते ! नेरतिए पावं कम्मं किं बंधी० पुच्छा । गोयमा ! अत्थेगइए०, एवं जहेब पढमुद्देसए तहेव पढम-बितिया भंगा भाणियव्वा सव्वत्थ जाव पंचेदियतिरिक्खजोणियाणं । २. अचरिमे णं भंते ! मणुस्से पावं कम्मं किं बंधी० पुच्छा । गोयमा ! अत्थेगतिए बंधी, बंधति, बंधिस्सति; अत्थेगतिए बंधी, बंधति, न बंधिस्सति; अत्थेगतिए बंधी, न बंधति, बंधिस्सति। ३. सलेस्से णं भंते ! अचरिमे मणुस्से पावं कम्मं किं बंधी० ? एवं चेव तिन्निभंगा चरिमविहूणा भाणियव्वा एवं जहेव पढमुद्देसए, नवरं जेसु तत्थ वीससु पदेसु चत्तारि भंगा तेसु इहं आदिल्ला तिन्नि भंगा भाणियव्वा चरिमभंगवज्जा; अलेस्से केवलनाणी य अजोगी य, एए तिन्नि वि न पुच्छिज्जति । सेसं तहेव । ४. वाणमंतर-जोतिसिय-वेमाणिया जहा नेरतिए। [सु. ५-१९. अचरिमेसु चउवीसइदंडएसु नाणावणाइकम्मट्ठगबंधं पडुच्च पढ़मुद्देसनिद्दिट्ठएक्कारसठाणपरूवणं] ५. अचरिमेणं भंते ! नेरइए नाणावरणिज्ज कम्मं किं बंधी० पुच्छा। गोयमा ! एवं जहेव पावं, नवरं मणुस्सेसु सकसाईसु लोभकसायीसु य पढम-बितिया भंगा, सेसा अट्ठारस चरिमविहूणा । ६. सेसं तहेव जाव वेमाणियाणं । ७. दरिसणावरणिज्जं पि एवं चेव निरवसेसं। ८. वेदणिज्जे सव्वत्थ वि पढम-बितिया भंगा जाव वेमाणियाणं, नवरं मणुस्सेसु अलेस्से केवली अजोगी य नत्थि। ९. अचरिमेणं भंते ! नेरइए मोहणिज्ज कम्मं किं बंधी० पुच्छा । गोयमा ! जहेव पावं तहेव निरवसेसं जाव वेमाणिए। १०. अचरिमे णं भंते ! नेरतिए आउयं कम्मं किं बंधी० पुच्छा । गोयमा ! पढम-ततिया भंगा ! ११. एवं सव्वपएसु वि नेरझ्याणं पढम-ततिया भंगा, नवरं सम्मामिच्छत्ते तइयो भंगो। १२. एवं जाव थणियकुमाराणं । १३. पुढविकाइयआउकाइय-वणस्सइकाइयाणं तेउलेसाए ततियो भंगो। सेसपएसु सव्वत्थ पढ़म-ततिया भंगा। १४. तेउकाइय-वाउकाइयाणं सव्वत्थ पढम-ततिया भंगा। १५. बेइंदिय-तेइंदिय-चतुरिदियाणं एवं चेव, नवरं सम्मत्ते ओहिनाणे आभिणिबोहियनाणे सुयनाणे, एएसुचउसु वि ठाणेसुततियो भंगो! १६. पंचेदियतिरिक्खजोणियाणं सम्मामिच्छत्ते ततियो भंगो । सेसपएसु सव्वत्थ पढम-ततिया भंगा ! १७. मणुस्साणं सम्मामिच्छत्ते अवेयए अकसायिम्मि य ततियो भंगो, अलेस्स केवलनाण अजोगी य न पुच्छिज्जति, सेसपएसु सव्वत्थ पढम-ततिया भंगा। १८. वाणमंतर-जोतिसिय-वेमाणिया जहा नेरतिया । १९. नाम गोयं अंतराइयं च जहेव नाणावरणिज्जं तहेव निरवसेसं । सेवं भंते ! सेवं भंते ! जाव विहरति । ॥२६.११ उद्दे०|| पाबंधिसयं समत्तं ॥ २६ ॥ सत्तावीसइमं सयंज
करिंसगसयं पढमादिएक्कारसउद्देसगा [ सु. १-२. छव्वीसइमसयवत्तव्वयाणुसारेण पावकम्म-नाणावरणिज्जइकम्मट्ठगकरणपरूवणं] १. जीवे णं भंते ! पावं कम्म xercs555555555555555 श्री आगमगुणमंजूषा - ५६२ 95555555555555555555555ORS
ROTO5555555555555555555555555555555555555555555555FOTOS