________________
(५) भगवई रातं २९ उ १-२ / रातं ३०१ [३४९]
ॐ ॐ ॐ ॐ ॐ
गोयमा १०, तं चेव । २. सलेस्सा णं भंते ! जीवा पावं कम्मं० ? एवं चेव । ३. एवं सव्वट्ठाणेसु वि जाव अणागारोवउत्ता, एते सव्वे वि पया एयाए वत्तव्वयाए भाणितव्वा । ४. नेरइया णं भंते! पावं कम्मं किं समायं पट्ठविंसु, समायं निट्ठविंसु० पुच्छा। गोयमा ! अत्थेगइया समायं पट्टविंसु०, एवं जहेव जीवाणं तहेव भाणितव्वं जाव अणागारोवउत्ता । ५. एवं जाव वेमाणियाणं । जस्स जं अत्थि तं एएणं चेव कमेण भाणियव्वं । ६. जहा पावेण दंडओ, एएणं कमेणं अट्ठसु वि कम्मप्पगडीसु अट्ठ दंडगा भाणियव्वा जीवाइया वेमाणियपज्जवसाणा। एसो नवदंडगसंगहिओ पढमो उद्देसओ भाणियव्वो । सेवं भंते! सेवं भंते! ति० । ।। २९.१ ।। ★★★ बीओ उद्देसओ★★★ [सु. १ ७. अणतरोववन्नएस चउवीसइदंडएसु छव्वीसइमसयनिद्दिट्ठ-एक्कारसठाणेहिं पावकम्म-कम्मट्ठगाणं सम-विसमपट्टवण-निवणा पडुच्च परूवणं ]१. (१) अणंतरोववन्नगाणं भंते! नेरतिया पावं कम्मं किं समायं पट्टविंसु, समायं निट्ठविंसु० पुच्छा। गोयमा ! अत्येगइया समायं पट्ठविंसु, समायं निट्ठविंसु; अत्थेगइया समायं पट्ठविंसु, विसमायं निट्ठविंसु । (२) से केणद्वेणं भंते ! एवं वुच्चइ- अत्थेगइया समायं पट्ठविंसु० तं चेव । गोयमा ! अणंतरोववन्नगा रतिया दुविहा पन्नत्ता, तं जहा - अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा । तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पट्ठविसु, समायं निट्ठविंसु । तत्थ णं जे ते समाउया विसमोववन्नगा ते णं पावं कम्मं समायं पट्ठविंसु, विसमायं निट्ठविंसु । सेतेणट्टेण० तं चेव । २. सलेस्सा णं भंते! अणंतरोव॒व॒न्नगा नेरतिया पावं० ? एवं चैव । ३. एवं जाव अणागारोवयुत्ता। ४. एवं असुरकुमारा वि । ५. एवं जाव वेमाणिया। नवरं जं जस्स अत्थि तं तस्स भाणितव्वं । ६. एवं नाणावरणिज्जेण वि दंडओ। ७. एवं निरवसेसं जाव अंतराइएणं । सेवं भंते! सेवं भंते! त्ति जाव विहरइ । ★★★ तझ्याइएक्कारसमपज्जंता उद्देगा ★★★ [सु. १. छव्वीसइमसयतइयाइएक्कारसमुद्देसाणुसारेणं सम-विसमपट्ठवण-निट्ठवणाई पडुच्च परूवणं ] १. एवं एतेणं गमएणं जच्चेव पंधिसए उद्देसगपरिवाडी सच्चेव इह वि भाणियव्वा जाव अचरिमो त्ति । अनंतरउद्देसगाणं चउण्ह वि एक्का वत्तव्वया । सेसाणं सत्तण्डं एक्का । ।। २९.३११||५||कम्मपट्ठवणसयं समत्तं ||२९|| तीसइमं सयं 555 समवसरणसयं ★★★ पढमो उद्देसओ ★★★ [सु. १. समोसरणस्स किरियावाइयाआइभेयचउक्कं ] १. कति णं भंते ! समोसरणा पन्नत्ता ? गोयमा ! चत्तारि समोसरणा पन्नत्ता, तं जहा - किरियावादी अकिरियावादी अन्नाणियवादी वेणइयवादी । [सु. २-२१. जीवेसु एक्कारसठाणेहिं किरियावाइआइसमोसरणपरूवणं ] २. जीवा णं भंते! किं किरियावादी, अकिरियावादी, अन्नणियवादी, वेणइयवादी ? गोयमा ! जीवा किरियावादी वि, अकिरियावादी वि, अन्नाणियवादी वि, वेणइयवादी वि । ३. सलेस्सा णं भंते! जीवा किं किरियावादी० पुच्छा । गोयमा ! किरियावादी वि जाव वेणइयवादी वि । ४. एवं जाव सुक्कलेस्सा । ५. अलेस्सा णं भंते ! जीवा० पुच्छा। गोयमा ! किरियावादी, नो अकिरियावादी, नो अन्नाणियवादी, नो वेणइयवादी । ६. कण्हपक्खिया णं भंते! जीवा किं किरियावादी० पुच्छा । गोयमा ! नो किरियावादी, अकिरियावादी वि, अन्नाणियवादी वि, वेणइयवादी वि । ७. सुक्कपक्खिया जहा सलेस्सा। ८. सम्मद्दिट्ठी जहा अलेस्सा । ९. मिच्छादिट्ठी जहा कण्हपक्खिया । १०. सम्मामिच्छाद्दिट्ठी णं० पुच्छा । गोयमा ! नो किरियावादी, नो अकिरियावादी, अन्नाणियवादी वि, वेणइयवादी वि । ११. णाणी जाव केवलनाणी जहा अलेस्सा । १२. अण्णाणी जाव विभंगनाणी जहा कण्हपक्खिया । १३. आहारसन्नोवउत्ता जाव परिग्गहसण्णोवउत्ता जहा सलेस्सा। १४. नोसण्णोवउत्ता जहा अलेस्सा। १५. सवेयगा जाव नपुंसगवेयगा जहा सलेस्सा । १६. अवेयगा जहा अलेस्सा । १७. सकसायी जाव लोभकसायी जहा सलेस्सा। १८. अकसायी जहा अलेस्सा । १९. सजोगी जाव कायजोगी जहा सलेस्सा । २०. अजोगी जहा अलेस्सा । २१. सागारोवउत्ता अणागारोवउत्ता य जहा सलेस्सा। [ सु. २२-३२. चउवीसइदंडएस एक्कारसठाणेहिं किरियावाइआइसमोसरणपरूवणं ] २२. नेरइया णं भंते! किं किरियावादी० पुच्छा। गोयमा ! किरियावादी वि जाव वेणइयवादी वि । २३. सलेस्सा णं भंते ! नेरइया किं किरियावादी० ? एवं चेव । २४४. एवं जाव काउलेस्सा। २५. कण्हपक्खिया किरियाविवज्जिया । २६. एवं एएणं कमेणं जहेव जच्चेव जीवाणं वत्तव्वया सच्चेव
national 2010 03
www.jainelibrary
For Private & Personal Use Only 5 श्री आगमगणमंजुषा - ५६४ 4545454545454545454545454545454545454545454545454545456