________________
OR
%%%%%
%%%%明
(५) भगवई २४स. उ-२०
३०५]
55555555555ssssexo
955555555555555550533
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听SC
कालाएसेणं उभओ ठिति करेजा। १४. जदि आउकाइएहिंतो उवव०? एवं आउकाइयाण वि। १५. एवं जाव चउरिदिया उववाएयव्वा, नवरं सव्वत्थ अप्पणो लद्धी भाणियव्वा । नवसु वि गमएसु भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई । कालाएसेणं उभओ ठितिं करेज्जा सव्वेसिं सव्वगमएसु । जहेव पुढविकाइएसुउववज्जमाणाणं लद्धी तहेव। सव्वत्थ ठिति संवेहं च जाणेज्जा। [सु. १६-२८. पंचेदियतिरिक्खजोणियउववज्जतम्मि असन्निपंचेंदियतिरिक्खजोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं ] १६. जदि पंचेदियतिरिक्खजोणिएहिंतो उववज्जति किं सन्निपंचेदियतिरिक्खजोणिएहिंतो उववज्जति, असन्निपंचेंदियतिरिक्खजोणि? गोयमा ! सन्निपंचेदिय०, असन्निपंचेदिय० । भेदोजहेब पुढविकाइएसु उववज्जमाणस्स जाव- १७. असन्निपंचेदियतिरिक्खजोणिए गंभंते! जे भविए पंचेदियतिरिक्खजोणिएसु उववज्जित्तए सेणं भंते ! केवतिकाल०? गोयमा ! जहन्नेणं अंतोमुहुत्त०, उक्कोसेणं पलिओवमस्स असंखेजतिभागद्वितीएसु उवव० । १८. ते णं भंते !० ? अवसेसं जहेव पुढविकाइएसु उववज्जमाणस्स असन्निस्स तहेव निरवसेसं जाव भवाएसो त्ति । कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिपुहत्तमब्भहियं; एवतियं० । पढमो गमओ । १९. बितियगमए एस चेव लद्धी, नवरं कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ; एवतियं० । बीओ गमओ । २०. सो चेव उक्कोसकालट्टितीएसु उववन्नो, जहन्नेणं पलिओवमस्स असंखेज्जतिभागट्टितीएसु, उक्कोसेण विपलिओवमस्सअसंखेजतिभागद्वितीएसु उवव०।२१.तेणंभंते ! जीवा०? एवं जहा रयणप्पभाए उववज्जमाणस्स असन्निस्स तहेव निरवसेसं जाव कालादेसो त्ति, नवरं परिमाणे-जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जति । सेसं तं चेव। तइओ गमओ । २२. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, अंतोमुहुत्तट्टितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उवव० २३. ते णं भंते !० ? अवसेसं जहा एयस्स पुढविकाइएसुई उववज्जमाणस्स मज्झिमेसु तिसु गमएसु तहा इह वि मज्झिमेसु तिसु गमएसु जाव अणुबंधो त्ति । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणंजहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ। चउत्थो गमओ । २४. सो चेव जहन्नकालट्टितीएसुउववन्नो, एस चेव वत्तव्वया, नवरं कालादेसेणं जहन्नेणं दो अंतोमहुत्ता, उक्कोसेणं अट्ठ अंतोमुहुत्ता; एवतियं०। पंचमो गमओ । २५. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं पुवकोडिआउएसु, उक्कोसेण विपुवकोडिआउएसु उवव०। एस चेव वत्तव्वया, नवरं कालाएसेणं जाणेज्जा। छठ्ठो गमओ । २६. सो चेव अप्पणा उक्कोसकमालद्वितीओ जाओ, सच्चेव पढमगमगवत्तव्वया, नवरं ठिती से जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । सेसं तं चेव । कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं पलिओवमस्स असंखेजतिभागं पुव्वकोडिपुहत्तमब्भहियं; एवतियं० । सत्तमो गमओ । २७. सो चेव जहन्नकालहितीएसु उववन्नो, एस चेव वत्तव्वया जहा सत्तमगमे, नवरं कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुहुत्तमभहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ; एवतियं० । अट्ठमो गमओ । २८. सो चेव उक्कोसकालट्ठिईएसु उववन्नो, जहन्नणं पलिओवमस्स असंखेज्जजइभागं, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागं । एवं जहा रयणप्पभाए उववज्जमाणस्स असन्निस्स नवमगमए तहेव निरवसेसं जाव कालादेसो त्ति, नवरं परिमाणं जहा एयस्सेव ततियगमे। सेस तं चेव। नवमो गमओ । [सु. २९-३८. पंचेदियतिरिक्खजोणियउववज्जतम्मि सन्निपंचेदियतिरिक्खजोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं ] २९. जदि सन्निपंचेदियतिरिक्खजोणिएहितो उववज्जति किं संखेज्जवासा०, असंखेज्ज०? गोयमा ! संखेज्ज०, नो असंखेज्ज०।३०.जदिसंखेज जाव किं पज्जत्तासंखेज्ज०, अपज्जत्तासंखेज्जज०? दोसुवि। ३१. संखेज्जवाससाउयसन्निपंचेदियतिरिक्खजोणिए जे भविए पंचेदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! केवति०? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिपलिओवमद्वितीएसु उववज्जिज्जा । ३२. ते णं भंते !० अवसेसं जहा एयस्स चेव सन्निस्स रयणप्पभाए उववज्जमाणस्स पढमगमए, नवरं ओगाहणा जहन्नेणं, अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं, सेसं तं जाव भवादेसो त्ति । कालदेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं तिन्नि पलिओवमाइं
明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明2
weres555555555555555555555555 श्री आगमगुणमंजूषा ५९९
5
55555555555555539