SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ (५) भगवई २४ स. उ २० [ ३०३] य। तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं सत्त धणूइं तिन्नि रयणीओ उच्च अंगुलाई । तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जतिभागं, उक्कोसेणं पन्नरस धणूइं अड्ढातिज्जाओ य रयणीओ । ५. तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया पन्नत्ता ? गोया ! पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया पन्नत्ता । तत्थ णं जे ते उत्तरखेउव्विया ते वि हुंडसंठिया पन्नत्ता । एगा काउलेस्सा पन्नत्ता। समुग्धाया चत्तारि नो इत्थिवेदगा, नो पुरिसवेदगा, नपुंसगवेदगा । ठिती जहन्त्रेणं दस वाससहस्साइं, उक्कोसेणं सागरोवमं । एवं अणुबंधो वि । सेसं तहेव । भवाएसेणं जहनेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई कालाएसेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं० । पढमो गमओ । ६. सो चेव जहन्नकालट्ठितीएस उववन्नो, जहन्नेणं अंतोमुहुत्तट्ठितीएस उववन्नो, उक्कोसे वि अंतोमुहुत्तद्वितीएसु उववन्नो। अवसेसं तहेव, नवरं कालाएसेणं जहन्नेणं तहेव, उक्कोसेणं चत्तरि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई; एवतियं कालं० । बीओ गमओ । ७. एवं सेसा वि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए । सन्निपंचेंदिएहिं समं णेरइयाणं मज्झिमएसु य तिसु गमएसु पच्छिमएस य तिसु गमएसु ठितिनाणत्तं भवति । सेसं तं चेव । सव्वत्थ ठितिं संवेहं च जाणेज्जा । ३ ९ गमगा । ८. सक्करप्पभाएपुढविनेरइए णं भंते! जे भविए० ? एवं जहा रयणप्पभाए नव गमगा तहेव सक्करप्पभाए वि, नवरं सरीरोगाहणा जहा ओगाहणसंठाणे; तिन्नि नाणा तिन्नि अन्नाणा नियमं । ठिति अणुबंधा पुव्वभाणिया । एवं नव वि गमगा उवजुंजिऊण भाणियव्वा । ९. एवं जाव छट्ठपुढवी, नवरं ओगाहणा-लेस्सा-ठिति- अणुबंधा संवेहा य जाणियव्वा । १०. अहेसत्तमपुढविनेरइए णं भंते! जे भविए० ? एवं चेव णव गमगा, नवरं ओगाहणा-लेस्सा-ठिति अणुबंधा जाणियव्वा । संवेहे भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई । कालाएसेणं जहन्नेणं बावीसं सागारोवमाइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावट्ठि सागारोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई; एवतियं० । आदिल्लएसु छसु गमएसु जहन्नेणं दो भवग्गहणाइं, उक्कोसेणं छ भवग्गहणाईं। पच्छिल्लएसु तिसु गमएस जहन्नेणं दो भवग्गहणाई, उक्कोसेणं चत्तारि भवग्गहणाई । लद्धी नवसु वि गमएस जहा पढमगमए, नवरं ठितिविसेसो कालाएसो य-बितियगमए जहन्नेणं बावीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावट्ठि सागरोवमाई तिहिं अंतोमुहुत्तेहिं अब्भहियाई; एवतियं कालं० । ततियगमए जहन्नेणं बावीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावट्ठि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई । चउत्थगमे जहन्नेणं बावीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावद्धिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाई। पंचमगमए जहन्नेणं बावीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं छावट्ठि सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अब्भहियाइं । छट्ठगमए जहन्नेणं बावीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उक्को छावट्ठि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई। सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावट्ठि सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं । अट्ठमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छाट्ठि सागरोवमाई दोहिं अंतोमुहुत्तेहिं अब्भहियाई । णवमगमए जहन्नेणं तेत्तीस सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावट्ठि सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाई, एवतिय० । १ ९ गमगा । [सु. ११-१५. पंचेंदियतिरिक्खजोणियउववज्जंतेसु एगिंदिय - विगलिदिएसु उववाय- परिमाणाइवीसइदारपरूवणं ] ११. जति तिरिक्खजोणिएहिंतो उववज्जंति किं एगिदियतिरिक्खजोणिएहिंतो ०? एवं उववाओ जहा पुढविकाइयउद्देसए जाव- १२. पुढविकाइए णं भंते! जे भविए पंचेदियतिरिक्खजोणिएसु उववज्जित्तए से भंते ! केवति०? गोयमा ! जहनेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उववज्जति । १३. ते णं भंते! जीवा० ? एवं परिमाणाईया अणुबंधपज्जवसाणा जा चेव अप्पणो सट्ठाणे वत्तव्वया सा चेव पंचेंदियतिरिक्खजोणिएसु उववज्जमाणस्स भाणियव्वा, नवरं नवसु वि गमएसु परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्र्ज्जति । भवादेसेण वि नवसु वि गमएसु-भवाएसेणं जहनेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं । सेसं तं चेव । HONOR श्री आगमगुणमंजूषा - ५१८ (
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy