________________
(५) भगवई २४. स. उ-२० [३०५]
पुव्वकोडिपुहत्तमब्भहियाइं; एवतियं० । पढमो गमओ । ३३. सो चेव जहन्नकालद्वितीएस उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ । बीओ गमओ । ३४. सो चेव उक्कोसकालट्ठितीएसु उववण्णो, जहन्नेणं तिपलिओवमट्ठितीएसु, उक्कोसेण वि तिपलिओवमट्ठितीएस उवव० । एस चेव वत्तव्वया, नवरं परिमाणं जहन्त्रेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जति । ओगाहणा जहन्त्रेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । सेसं तं चेये जाव अणुबंधो त्ति । भवादेसेणं दो भवग्गहणाई । कालादेसेणं जहन्त्रेणं तिण्णि पलिओवमाइं अंतोमुहुत्तमब्भहियाइ, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडीए अब्भहियाई । तइओ गमओ । ३५. सो चेव जहन्नकालद्वितीओ जाओ, जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिआउएसु उवव० । लदी से जहा एयस्स चेव सन्निपंचेदियस्स पुढविकाइएस उववज्जमाणस्स मज्झिल्लएसु तिसु गमएस सच्चेव इह वि मज्झिमएस तिसुगम कायव्वा । संवेहो जहेव एत्थ चेव असन्निस्स मज्झिमएस तिसु गमएस। ४-६ गमगा । ३६. सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, जहा पढमगमओ, णवरं ठिती अणुबंधो जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं तिन्नि पलिओ माइं पुव्वकोडिपुहत्तमब्भहियाइं । सत्तमो गमओ । सो चेव जहन्नकालद्वितीएसु उववण्णो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ । अट्टमो गमओ । ३८. सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं तिपलिओवमट्ठितीएसु, उक्कोसेण वि तिपलिओवमट्ठितीएसु । अवसेसं तं चेव, नवरं परिमाणं ओगाहणा य जहा एयस्सेव ततियगमए । भवाएसेणं दो भवग्गहणाई । कालाएसेणं जहनेणं तिण्णि पलिओवमाइं, उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडीए अब्भहियाई; एवतियं० । नवमो गमओ । [ सु. ३९. मणुस्से पडुच्च पंचेदियतिरिक्खजोणियउववायनिरूवणं ] ३९. जदि मणुस्सेहिंतो उववज्जंति किं सण्णिमणु०, असण्णिमणु० ? गोयमा ! सण्णिमणु०, असण्णिमणु० । [ सु. ४०. पंचेदियतिरिक्खजोणियउववज्जंतम्मि असण्णिमणुस्सम्मि उववाय परिमाणाइवीसइदारपरूवणं ] ४०. असन्निमणुस्से णं भंते ! जे भविए पंचेदियतिरिक्ख० उवव० से णं भंते! केवतिकाल० ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिआउएसु उववज्जति । लब्द्धी से तिसु वि गमएस जहेव पुढविकाइएसु उववज्जमाणस्स, संवेहो जहा एत्थ चेव असन्निस्स पंचेदियस्स मज्झिमेसु तिसु गमएस तहेव निरवसेसो भाणियव्वो । [ सु. ४१-५०. पंचेदियतिरिक्खजोणियउववज्जतम्मि सन्निमणुस्सम्मि उवाय- परिमाणाइवीसइदारपरूवणं ] ४१. जइ सण्णिमणुस्स० किं संखेज्जवासाउयसण्णिमणुस्स०, असंखेज्जवासाउयसण्णिमणुस्स० ? गोयमा ! संखेज्जवासाउय०, , नो असंखेज्जवासाउय० । ४२. जदि संखेज्ज० किं पज्जत्ता०, अपज्जत्ता० ? गोयमा ! पज्जत्ता०, अपज्जत्ता० । ४३. असंखेज्जवासाउयसन्निमणुस्से णं भंते ! जे भविए पंचिदियतिरिक्ख० उववज्जित्तए से णं भंते ! केवति०? गोयमा ! ज़हन्त्रेणं अंतोमुहुत्त०, उक्कोसेणं तिपलिओवमट्टितीएसु उवव० । ४४. ते णं भंते !० ? लब्दी से जहा एयस्सेव सन्निमणुस्सस्स पुढविकाइएस उववज्जमणस्स पढमगमए जाव भवादेसो त्ति । कालाएसेणं जहन्त्रेणं दो अंतोमुहुत्ता, उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं । पढमो गमओ । ४५. सो चेव जहन्नकालट्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तरि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ । बीओ गमओ । ४६. सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं तिपलिओवमट्ठिईएसु, उक्कोसण वितिपलिओवमट्टिईएसु। एसा चेव वत्तव्वया, नवरं ओगाहणा जहन्त्रेणं अंगुलपुहुत्तं, उक्कोसेणं पंच धणुसयाई । ठिती जहन्नेणं मासपुहुत्तं, उक्कोसेणं पुव्वकोडी । एवं अणुबंधो वि । भवादेसेणं दो भवग्गहणाई। कालादेसेणं जहन्नेणं तिण्णि पलिओवमाई मासपुहुत्तमब्भहियाइं, उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडीए अब्भहियाई; एवतियं०। तइओ गमओ । ४७. सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, जहा सन्निस्स पंचेंदियतिरिक्खजोणियस्स पंचेदियतिरिक्खजोणिएसु उववज्जमाणस्स मज्झिमेसु तिसु गमएसु वत्तव्वया भणिया सच्चेव एतस्स वि मज्झिमेसु तिसु गमएस निरवसेसा भाणियव्वा, नवरं परिमाणं उक्कोसेणं संखेज्जा
5 श्री आगमगुणमजूषा - ५२०
55 1 1 1 1