SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ 09555555%%%%%%%% (१) भगवई श.-२४ उ.१२ २९८] 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$5C भवग्गहणाई, उक्कोसेणं असंखेज्जाइं भवग्गहणाई। तइयगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं०। छढे गमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तममब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साई चउहिं अंतोमुहुत्तहिं अब्भहियाई, एवतियं०। सत्तमगमए कालाएसेणं जहन्नेणं सत्त वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं० । अट्टमे गमए कालाएसेणं जहन्नेणं सत्त वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठावीसं वाससहस्साई चउहिं अंतोमुहुत्तेहिं अब्भहियाई,एवतियं० । नवमे गमए भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवरगहणाइं; कालाएसेणं जहन्नेणं एकूणतीसं वाससहस्साई, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं० । एवं नवसु वि गमएसु आउकाइयठिई जाणियव्वा । १-९ गमगा । [सु. १५. पुढविकाइयउववज्जतेसु तेउकाइएसु उववाय-परिमाणाइवीसइदारपरूवणं ] १५. जति तेउक्काइएहितो उवव०? तेउक्काइयाण वि एस चेव वत्तव्वया, नवरं नवसु वि गमएसु तिन्नि लेस्साओ। ठिती जाणियव्वा । तझ्यगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहृत्तमब्भहियाई, उक्कोसेणं अट्ठासीति वाससहस्साई बारसहिं रातिदिएहिं अब्भहियाई, एवतियं० । एवं संवेहो उवजुंजिऊण भाणियव्वो। १-९ गमगा। [सु. १६. पुढविकाइयउववज्जतेसुवाउकाइएसु उववाय-परिमाणाइवीसइदारपरूवणं १६. जति वाउकाइएहितो०? वाउकाइयाण विएवं चेव नव गमगा जहेव तेउकाइयाणं, # नवरं पडागासंठिया पन्नत्ता, तेउकाइया णं सूयीकलावसंठिया । संवेहो वाससहस्सेहिं कायव्वो, तइयगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं एगं वाससयसहस्स, एवतियं० । एवं संवेहो उवजुंजिऊण भाणियव्वो। १-९ गमगा । [ सु. १७. पुढविकाइयउववज्जतेसु वणस्सइकाइएसु उववाय-परिमाणाइवीसइदारपरूवणं ]१७. जति वणस्सतिकाइएहितो०? वणस्सइकाइयाणं आउकाइयगमगसरिसा नव गमगा भाणियव्वा, नवरं नाणासंठिया सरीरोगाहणा पन्नत्तापढमएसुपच्छिल्लएसुय तिसुगमएसुजहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं, मज्झिल्लएसु तिसुतहेव जहा पुढविकाइयाणं । संवेहो ठिती य जाणितव्वा । ततिए गमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमन्भहियाई, उक्कोसेणं अट्ठावीसुत्तरं वाससयसहस्सं, एवतियं० । एवं संवेहो उवजुंजिऊण भाणियव्वो। [सु. १८-२४. पुढविकाइयउववज्जतेसु बेइंदिएसु उववाय-परिमाणाइवीसइदारपरूवणं ]१८. जदि बेइंदिएहिंतो उववज्जति किं पज्जत्ताबेइंदिएहितो उववज्जति, अपज्जत्ताबेइंदिएहितो० ? गोयमा ! पज्जात्ताबेइंदिएहितो उवव०, अपज्जत्ताबेइंदिएहितो विम उववति । १९. बेइंदिए णं भंते ! जे भविए पुढविकाइएसु उववज्जित्तए से णं भंते ! केवतिकाल०? गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएसु, उक्कोसेणं बावीसवाससहस्सट्टितीएसु । २०. ते णं भंते ! जीवा एगसमएणं०? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा, असंखेज्जा वा उववज्जति। सेवट्ठसंघयणी। ओगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं बारस जोयणाई । हुंडसंठिता। तिन्नि लेस्साओ। सम्मद्दिट्ठी वि, मिच्छादिट्ठी वि, नो सम्मामिच्छादिट्ठी। दोणाणा, दो अन्नाणा नियमं । नो मणजोगी, वइजोगी वि, कायजोगी वि। उवयोगो दुविहो वि । चत्तारि सण्णाओ। चत्तारि कसाया। दो इंदिया पन्नत्ता, तं जहा-जिब्भिदिए य फासिदिए य। तिन्नि समुग्धाया। सेसं जहा पुढविकाइयाणं, नवरं ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराई । एवं अणुबंधो वि। सेसं तं चेव । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं संखेज्जाइं भवग्गहणाइं । कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं संखेज् कालं, एवतियं० पढमो गमओ । २१. सो चेव जहन्नकालद्वितीएसु उववन्नो, एस चेव वत्तव्वया सव्वा । बीओ गमओ । २२. सो चेव उक्कोसकालद्वितीएसु उववन्नो, एस चेव बेदियस्सलद्धी, नवरं भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीति वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाइं, एवतियं०। तइओ गमओ । २३. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, तस्स वि एस चेव वत्तव्वता तिसु वि गमएसु, नवरं इमाइं सत्त नाणत्ताई-सरीरोगाहणा जहा पुढविकाइयाणं; नो सम्मपिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी; दो अन्नाणा णियमं; नो 9 मणजोगी, नो वइजोगी, कायजोगी; ठिती जहन्नेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहुत्तं; अज्झवसाणा अप्पसत्था; अणुबंधो जहा ठिती । संवेहो तहेव आदिल्लेसु 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听网 mero55555555555555555555555 श्री आगमगुणमंजूषा- ५१३०55555555555555555555555555OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy