SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ (५) भगवई स. २४ उ - १२ २९९] 55555555555520 乐乐乐乐乐乐乐国乐乐乐乐乐 $FFFFFF555555555555555555555555 दोसुगमएसु, ततियगमए भवादेसो लहेव अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीति वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई। ४-६ गमगा । २४. सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ, एयस्स वि ओहियगमगसरिसा तिन्नि गमगा भाणियव्वा, नवरं तिसु वि गमएसु ठिती जहन्नेणं बारस संवच्छराई, उक्कोसेण वि बारस संवच्छराई । एवं अणुबंधो वि । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं । कालाएसेणं उवयुज्जिऊण भाणियव्वं जाव नवमे गमए जहन्नेणं बावीसं वाससहस्साइं बारसहिं संवच्छरेहिं अब्महियाई, उक्कोसेणं अट्ठासीति ' वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाई, एवतियं०। ७-९ गमगा । [सु. २५. पुढविकाइयउववज्जतम्मि तेइंदियम्मि उववायपरिमाणाइवीसइदारपरूवणं ] २५. जति तेइंदिएहितो उववज्जइ० ? एवं चेव नव गमका भाणियव्वा | नवरं आदिल्लेसु तिसु वि गमएसु सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं तिन्नि गाउयाई । तिन्नि इंदियाइं । ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं एकूणपण्णं रातिदियाइं । ततियगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीतिवाससहस्साइं छण्णउयरातिदियसतमब्भहियाई, एवतियं० । मज्झिमा तिन्नि गमगा तहेव । पच्छिमा वि तिण्णि गमगा तहेव, नवरं ठिती जहन्नेणं एकूणपण्णं राइंदियाई, उक्कोसेण वि एकूणपण्णं राइंदियाइं। संवेहो उवजुंजिऊण भाणितव्वो। १-९ गमगा । [सु. २६. पुढविकाइयउववज्जतम्मि चउरिदियम्मि उववाय-परिमाणाइवीसइदारपरूवण] २६. जति चउरिदिएहितो उवव०? चेव चउरिदियाण वि नव गमगा भाणियव्वा, नवरं एएसु चेव ठाणेसु नाणत्ता भाणितव्वा-सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं चत्तारि गाउयाई । ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं छम्मासा । एवं अणुबंधो वि । चत्तारि गाउयाइं । ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं छम्मासा । एवं अणुबंधो वि । चत्तारि इंदिया। सेसं तहेव जाव नवमगमए ई कालाएसेणं जहन्नेणं बावीस वाससहस्साई छहिं मासेहिं अब्भहियाई, उक्कोसेणं अट्ठासीति वाससहस्साइं चउवीसाए मासेहिं अब्भहियाई, एवतियं० । १-९ गमगा । [सु. २७-२८.पंचेंदियतिरिक्खजोणिए पडुच्च पुढविकाइयउववायनिरूवणं] २७. जइ पंचेदियतिरिक्खजोणिएहिंतो उववज्जति किं सन्निपंचेदियतिरिक्खजोणिएहितो उववज्जति असन्निपंचेदियतिरिक्खजो०? गोयमा ! सन्निपंचेंदिय०, असन्निपंचेदिय०।२८. जइ असण्णिपंचिदिय० किं जलचरेहिंतो उवव० जाव किं पज्जत्तएहितो उववजंति, अपज्जत्तएहिंतो एव०? गोयमा ! पज्जत्तएहितो वि उवव०, अपज्जत्तएहितो वि उववज्जति । [सु. २९-३०. पुढविकाइयउववज्जतम्मि असन्निपंचेदियतिरिक्खजोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं ] २९. असन्निपंचेदियतिरिक्खजोणिए णं भंते ! जे भविए पुढविकाइएसु उववज्जित्तए से णं भंते ! केवति०१ गोयमा ! जहन्नेणं अंतोमुहुत्त० उक्कोसेणं बावीसवाससह० । ३०. तेणं भंते ! जीवा० ? जहेव बेइंदियस्स ओहियगमए लद्धी तहेव, नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जति०, उक्कोसेणं जोयणसहस्सं। पंच इंदिया। ठिती अणुबंधो य जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी । सेसं तं चेव । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं । कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ, एवतियं० | नवसु वि गमएसु कायसंवेहो भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई । कालाएसेणं उवजुज्जिऊण भाणितव्वं, नवरं मज्झिमएसु तिसु गमएसु -जहेव बेइंदियस्स मज्झिल्लएसु तिसु गमएसु । पच्छिल्लएसु तिसुगमएसु जहा एयरस चेव पढमगमए, नवरं ठिती अणुबंधो जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी। सेसं तहेव जाव नवगमए जहन्नेणं पुव्वकोडी बावीसाए वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ, एवतियं कालं सेविज्जा०। १-९ गमगा [सु. ३१-३३. पुढविकाइयउववज्जंतम्मि सन्निपंचेदियतिरिक्खजोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं ]३१. जदि सन्निपंचेंदियतिरिक्खजोणिए० किं संखेज्जवासाउय०, असंखेज्जवासाउय०? गोयमा ! संखेज्जवासाउय०, नो असंखेज्जवासाउय०।३२. जदि संखेज्जवासाउय० किं जलचरेहितो? सेसं जहा असण्णीणं जाव-३३. तेणं भंते ! जीवा एगसमएणं केवतिया उववज्जति०? एवं जहा रयणप्पभाए उववज्जमाणस्स सन्निस्स तहेव इह वि, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, UG95听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听TC正 FFO NO55555555555555555555श्री आगमगुणमंजूषा - ५१४555555555524444141454545528GHOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy