________________
COOK
T US A5 5 5 5 5 5 5 5 5 5 5 5 5 5
(५) भगवई श. २४ उ १२ [२९७]
उववज्जंति, अपज्नत्तबादरपुढवि० ? गोयमा ! पज्जत्तबायरपुढवि०, अपज्जत्ताबादरपुढवि जाव उववज्र्ज्जति । [ सु. २ १२. पुढविकाइयउववज्र्ज्जतम्मि पुढविकाइयम्मि उववाय- परिमाणाइवीसइदारपरूवणं ]
२. पुढविकाइए णं भंते ! जे भविए पुढविकाइएस उववज्जित्तए से णं भंते! केवतिकालद्वितीएस उववज्जेज्जा ? गोयमा ! जहन्नेणं अंतोमुहुत्तद्वितीएस, उक्कोसे बावीसवाससहस्सद्वितीएसु उववज्जेज्जा । ३. ते णं भंते! जीवा एगसमएणं० पुच्छा । गोयमा ! अणुसमयं अविरहिया असंखेज्जा उववज्जति । सेवट्ठसंघयणी, सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जतिभागं । मसूराचंदासंठिया । चत्तारि लेस्साओ। नो सम्मद्दिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी । दो अन्नाणा नियमं । नो मणजोगी, नो वइजोगी, कायजोगी। उवयोगो दुविहो वि । चत्तारि सण्णाओ । चत्तारि कसाया। एगे फार्सिदिए पन्नत्ते । तिणि समुग्धाया । वेणा दुविहा । नो इत्थिवेयगा, नो पुरिसवेयगा, नपुंसगवेयगा। ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साइं । अज्झवसाणा पसत्था वि, अपसत्था वि । अणुबंधो जहा ठिती । ४. से णं भंते! पुढविकाइए पुणरवि 'पुढविकाइए' त्ति केवतियं कालं सेवेज्जा ? केवतियं कालं गतिरागतिं करेज्ना ? गोयमा ! भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं असंखेज्जाइं भवग्गहणाई । कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं असंखेज्जं कालं, एवतियं जा करेज्जा । पढो गमओ । ५. सो चेव जहन्नकालद्वितीएसु उववन्नो जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेण वि अंतोमुहुहत्तद्वितीएसु । एवं चेव वत्तव्वया निरवसेसा। बीओ गमओ । ६. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं बावीसवाससहस्सट्ठितीएसु, उक्कोसेण वि बावीसवाससहस्सट्ठितीएसु। सेसं तं चेव जाव अणुबंधो त्ति, वरं जहन्ने एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा । भवाएसेणं जहन्त्रेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई । कालासेणं जहन्ने बावीसं वाससहस्सइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं छावत्तरं वाससयसहस्सं, एवतियं कालं जाव करेज्जा । तइओ गमओ । ७. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, सो चेव पढमिल्लओ गमओ भाणियव्वो, नवरं लेस्साओ तिन्नि; ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं; अप्पसत्था अज्झवसाणा; अणुबंधो जहा ठिती । सेसं तं चैव । चउत्थो गमओ । ८. सो चेव जहन्नकालद्वितीएसु उववन्नो, सच्चेव चतुत्थगमकवत्तव्वता भाणियव्वा । पंचमो गमओ । ९. सो चेव उक्कोसकालद्वितीएसु उववन्नो, एस चेव वत्तव्वता, नवरं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्ना वा जाव भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई । कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई, एवतियं० । छट्ठो गमओ । १०. सो चेव अप्पणा उक्कोसकालट्ठितीओ जातो, एवं तइयगमगसरिसो निरवसेसो भाणियव्वो, नवरं अप्पणा से ठिती जहन्नेणं बावीसं वाससहस्साइं, उक्कोसेण वि बावीसं वाससहस्साइं । सत्तमो गमओ । ११. सो चेव अप्पणा जहन्नकालट्ठितीएसु उववन्नो, जहनेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । एवं जहा सत्तमगमगो जाव भवादेसो । कालाएसेणं जहंन्त्रेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाइं, एवतियं० । अट्ठमो गमओ । १२. सो चेव उक्कोसकालट्ठितीएसु उववन्नो जहन्नेणं बावीसवाससहस्सट्ठितीएसु, उक्कोसेण वि बावीसवाससहस्सट्ठितीएसु। एस चेव सत्तमगमकवत्तव्वया जाव भवादेसो त्ति । कालाएसेणं जहन्नेणं चोयालीसं वाससहस्साई, उक्कोसेणं छावत्तरं वाससयसहस्सं, एवतियं० । नवमो गमओ । [ सु. १३-१४. पुढविकाइयउववज्जं तेसु आउकाइएस उववाय परिमाणाइवीसइदारपरूवणं ] १३. जति आउकाइयएगिदियतिरिक्खजोणिएहिंतो उववज्जंति किं सुहुमआउ० बादरआउ० एवं चउक्कओ भेदो भाणियव्वो जहा पुढविकाइयाणं । १४. आउकाइए णं भंते ! जे भविए पुढविकाइएस उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जिज्जा ? गोयमा ! जहन्नेणं अंतोमुहुत्तद्वितीएस, उक्कोसेणं बावीसवाससहस्सद्वितीएसु । एवं पुढविकाइयगमगसरिसा नव गमगा भाणियव्वा । नवरं थिबुगाबिंदुसंठिते। ठिती जहन्त्रेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्ससाइं । एवं अणुबंधो वि । एवं तिसु गमसु । ठिती संवेहो तइय-छट्ट-सत्तमऽट्ठम-नवमेसु गमएस भवादेसेणं जहन्त्रेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई सेसेसु चउसु गमएस जहन्नेणं दो
COOK श्री आगमगुणमंजूषा - ५१२ ON