________________
(५) भगवई स. २४ उ १ [૨૮]
एगसमएणं केवतिया उववज्जंति ? एवं स च्चेव वत्तव्वता निरवसेसा भाणियव्वा जाव अणुबंधो त्ति। २८. से णं भंते ! पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए जहन्नकालट्ठितीयरयणप्पभापुढविणेरइए जहनन्नकाल० पुणरवि पज्जत्तअसण्णि जाव गतिरागतिं करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाई; कालाएसेणं जहन्नेणं दसवीससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं पुव्वकोडी दसहिं वीससहस्सेहिं अब्भहिया, एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागतिं करेजा । सु० २६-२८ बीओ गमओ । २९. पज्जत्ताअसन्निपंचेदियतिरिक्खजोणिए णं भंते! जे भविए उक्कोसकालद्वितीयेसु रतणप्पभापुढविनेरइएस उववज्जित्तए से णं भंते ! केवतिकालट्ठितीएस उववज्जेज्जा ? गोयमा ! जहन्नेणं पलिओवमस्स असंखेज्जतिभागट्ठितीएसु उववज्जेज्जा, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभागट्ठितीएसु उववज्जेज्जा । ३०. ते णं भंते! जीवा० ? अवसेसं तं चैव जाव अणुबंधो। ३१. से णं भंते! पज्जत्ताअसन्निपंचेदियतिरिक्खजोणिए उक्कोसकालट्ठितीरयणप्पभापुढविनेरइए उक्कोस० पुणरवि पज्जत्ता जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाई; कालादेसेणं जहन्नेणं पलिओवमस्स असंखेज्जतिभागं अंतोमुहुत्तमब्भहिंय, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिअब्भहियं एवतियं कालं सेवेज्जा, एवइयं कालं गतिरागतिं करेज्ना । सु० २९-३१ तइओ गमओ । ३२. जहन्नकालट्ठितीयपज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभापुढविनेरइएस उववज्जित्तए से णं भंते! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागट्ठितीएस उववज्जेज्जा ३३. (१) ते णं भंते! जीवा एगसमएणं केव० ? अवसेसं तं चेव, णवरं इमाई तिन्नि णाणत्ताई आउं अज्झवसाणा अणुबंधो य। ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । (२) तेसि णं भंते! जीवाणं केवतिया अज्झवसाणा पन्नत्ता ? गोयमा ! असंखेज्जा अज्झवसाणा पन्नत्ता । (३) ते णं भंते! किं पसत्था, अप्पसत्था ? गोयमा ! नो पसत्था, अप्पसत्था । ( ४ ) अणुबंधो अंतोमुहुत्तं । सेसं तं चेव । ३४. से णं भंते ! जहन्नकालद्वितीयपज्जत्तअसन्निपंचेदियरयणप्पभा जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाई; कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तअब्भहियाई, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं अंतोमुहुत्तमब्भहियं, एवतियं कालं सेविज्ना जाव करेज्जा | सु० ३२-३४ चउत्थो गमओ । ३५. जहन्नकालद्वितीयपज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए जहन्नकालट्ठितीएसु रयणप्पभापुढविनेरइएसु उववज्जित से णं भंते! केवतिकालट्ठितीएस उववज्जेज्जा ? गोयमा ! जहन्त्रेणं दसवाससहस्सट्ठितीएसु उवज्जेज्जा, उक्कोसेण वि दसवास सहस्सद्वितीएस उववज्जेज्जा । ३६. ते णं भंते ! जीवा० । सेसं तं चेव । ताइं चेव तिन्नि णाणत्ताइं जाव- ३७. से णं भंते ! जहन्नकालद्वितीयपज्जत्ता जाव जोणिए जहन्नकालद्वितीयरयणप्पभापुढवि० रवि जाव भवासेणं दो भवग्गहणाई; कालाएसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेण वि दसवाससहस्साई अंतोमुहुत्तमब्भहियाई; एवइयं कालं सेवेज्ना जाव करेज्ना। सु० ३५-३७ पंचमो गमओ । ३८. जहन्नकालद्वितीयपज्जत्ता जाव तिरिक्खजोणिए णं भंते! जे भविए उक्कोसकालट्ठितीएसु रयणप्पभापुढविनेरइएस उववज्जित्तए से णं भंते! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं पलिओवमस्स असंखेज्जतिभागद्वितीएस उववज्जेज्जा, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभागट्टितीएस उवज्जेज्जा । ३९. ते णं भंते ! जीवा० ? अवसेसं तं चेव । ताइं चेव तिन्नि नाणत्ताइं जाव ४०. से णं भंते ! जहन्नकालट्ठितीयपज्जत्ता जाव तिरिक्खजोणिए उक्कोसकालद्वितीयरयण जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाई; कालाएसेणं जहन्नेणं पलिओवमस्स असंखेज्जतिभागं अंतोमुहुत्तमब्भहियं, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभागं अंतोमुहुत्तमब्भहिंयं; एवतियं कालं जाव करेज्जा। सु० ३८-४० छट्टो गमओ । ४१. उक्कोसकालद्वितीयपज्जत्ताअसन्निपंचेदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभापुढविनेरइएस उववज्जित्तए से णं भंते! केवतिकाल जाव उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं पलिओवमस्स असंखेज्जतिभाग जाव उववज्जेज्जा । ४२. ते णं भंते ! जीवा एगसमएणं० ? अवसेसं जहेव ओहियगमए तहेव अणुगंतव्वं, नवरं इमाई दोन्नि नाणत्ताइं-ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । एवं अणुबंधो वि । अवसेसं तं चेव । ४३. से णं भंते ! उक्कोसकालद्वितीयपज्जत्ताअसन्नि जाव तिरिक्खजोणिए रतणप्पभा० भवाएसेणं दो भवग्गहणाई; कालाएसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, HOW श्री आगमगुणमंजूषा - ५०३
अ अ अ अ अ अ अ