________________
OSOF乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐乐乐乐乐乐格
SEC%%% %%% (५) भगवई स.-२४ उ-१ २८९
55555555555555520 उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडीए अब्भहियं, एवतियंजाव करेजा। सु०४१-४३ सत्तमो गमओ । ४४. उक्कोसकालद्वितीयपज्जत्तातिरिक्खजोणिए + णं भंते ! जे भविए जहन्नकालद्वितीएसु रयण जाव उववज्जित्तए से णं भंते ! केवति० जाव उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेण वि
दसवाससहस्सद्वितीएसु उववज्जेज्जा । ४५. ते णं भंते !० ? सेसं तं चेव जहा सत्तमगमे जाव- ४६. से णं भंते ! उक्कोसकालट्ठिती० जाव तिरिक्खजोणिए जहन्नकालद्वितीयरयणप्पभा० जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाइं; कालाएसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेण वि पुव्वकोडी दसहि वाससहस्सेहिं अब्भहिया; एवतियं जाव करेजा। सु०४४-४६ अट्ठमो गमओ । ४७. उक्कोसकालद्वितीयपज्जत्ता० जाव तिरिक्खजोणिएणं भंते ! जे भविए उक्कोसकालद्वितीएसुरयण जाव उववज्जित्तए सेणं भंते ! केवतिकाल जाव उववज्जेज्जा ? गोयमा ! जहन्नेणं पलिओवमस्स असंखज्जतिभागद्वितीएसु, उक्कोसेण वि पलिओवमस्स असंखेजतिभागद्वितीएसु उववज्जेज्जा । ४८. ते णं भंते ! जीवा एगसमएणं०? सेसं जहा सत्तमगमए जाव-४९. से णं भंते ! उक्कोसकालट्ठितीयपज्जत्ता० जाव तिरिक्खजोणिए उक्कोसकालट्ठितीयरयणप्पभ० जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाइं; कालाएसेणं जहन्नेणं पलिओवमस्स असंखेजतिभागं पुव्वकाडीए अब्भहियं, उक्कोसेणं वि पलिओवमस्स असंखेजतिभागं पुव्वकोडिमब्भहियं; एवतियं कालं सेवेज्जा जाव करेज्जा। सु०४७-४९ नवमो गमओ । ५०. एवं एए ओहिया तिण्णि गमगा, जहन्नकालद्वितीएसु तिन्नि गमगा, उक्कोसकालद्वितीएसु तिन्नि गमगा; सव्वते नव गमा भवंति । [सु. ५१-९१. नरयउववज्जतम्मि पज्जत्तसन्निसंखेज्जवासाउयपंचेदियतिरिक्खजोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं ] ५१. जदि सन्निपंचेदियतिरिक्खजोणिएहितो उववज्जति किं संखेज्जवासाउयसन्निपंचेदियतिरिक्खजोणिएहिंतो उववज्जति, असंखेज्जवासाउयसन्निपंचेदियतिरिक्ख० जाव उववज्जति? गोयमा ! संखेज्जवाससाउयसण्णिपंचेंदिय० जाव उववजंति, नो असंखेज्जवासाउय० जाव उववज्जति । ५२. जदि संखेज्जवासाउयसन्निपंचेदिय जाव उववज्जति किं जलचरेहिंतो उववज्जति?0 पुच्छा। गोयमा ! जलचरेहिंतो उववज्जति जहा असन्नी जाव पज्जत्तएहितो उववज्जति, नो अपज्जत्तएहिंतो उववज्जति । ५३. पज्जत्तासंखेज्जवासाउयसन्निपंचेदियतिरिक्खजोणिए णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! कतिसु पुढवीसु उववज्जेज्जा? गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा, तं जहा-रयणप्पभाए जाव अहेसत्तमाए।[सु. ५४-७६. रयणप्पभानरयउववज्जतम्मि पज्जत्तसन्निसंखेज्जवासाउयपंचेदियतिरिक्खजोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं ] ५४. पज्जत्तासंखेज्जवासाउयसन्निपंचेदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएसु उववज्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववज्जेज्जा? गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं सागरोवमट्टितीएसु उववज्जेज्जा । ५५. ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जति ? जहेव असन्नी। ५६. तेसिणं भंते ! जीवाणं सरीरगा किंसंघयणी पन्नत्ता ? गोयमा ! छव्विहसंघयणी पन्नत्ता, तं जहा-वइरोसभनारायसंघयणी उसभनारायसंघयणी जाव सेवट्टसंघयणी। ५७. सरीरोगाहणा जहेव असन्नीणं । ५८. तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया पन्नत्ता ? गोयमा ! छव्विहसंठिया पन्नत्ता, तं जहा-समचतुरंस० नग्गोह० जाव हुंडा०। ५९. (१) तेसि णं भंते ! जीवाणं कति लेस्साओ पन्नत्ताओ? गोयमा ! छल्लेसाओ पन्नत्ताओ, तं जहाकण्हलेस्सा जाव सुक्कलेस्सा । (२) दिट्ठी तिविहा वि। तिन्नि नाणा, तिन्नि अन्नाणा भयणाए। जोगो तिविहो वि । सेसं जहा असण्णीणं जाव अणुबंधो । नवरं पंच समुग्घाया आदिल्लगा। वेदो तिविहो वि, अवसेसं तं चेव जाव-६०. सेणं भंते ! पज्जत्तासंखेज्जवासाउय जाव तिरिक्खजोणिए रयणप्पभ० जाव करेज्जा ? गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं । कालाएसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइ, उक्कोसेणं चत्तारि सागारोवमाइं चउहि पुव्वकोडीहिं अब्भहियाई । एवतियं कालं सेवेज्जा जाव करेज्जा। सु० ५४-६० पढमो गमओ । ६१. पज्जत्तसंखेज जाव जे भविए जहन्नकाल जाव से णं भंते ! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेण वि दसवाससहस्सद्वितीएसु जाव उववज्जेज्जा । ६२. ते णं भंते ! जीवा०
एवं सो पढमगमओ निरवसेसो नेयव्वो जाव कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहि KorOS99555555
श्री आगमगुणमजूषा -
8 55555555555555555555555
GO乐乐明明听听听听听听听听听听听听听明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$2C