________________
१५) भगवई श. १६ उ.-१-२
२३६)
54555555555555EOXog
OPCs明乐乐乐听听听听听听听听听听乐乐乐乐乐明乐乐明明明乐乐乐乐乐乐乐乐乐乐乐乐乐$$$$$$$55
अविरतिं पडुच्च । सेतेणटेणं जाव अधिकरणं पि। २२. पुढविकाइए णं भंते ! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी० ? एवं चेव । २३. एवं जाव मणुस्से। २४.
एवं वेउव्वियसरीररं पि । नवरं जस्स अत्थि। २५. (१) जीवेणं भंते ! आहारगसरीरं निव्वत्तेमाणे किं अधिकरणी० पुच्छा । गोयमा ! अधिकरणी वि, अधिकरणं म पि। (२) से केणढेणं जाव अधिकरणं पि? गोयमा ! पमादं पडुच्च । से तेणढेणं जाव अधिकरणं पि।२६. एवं मणुस्से वि।२७. तेयासरीरं जहा ओरालियं, नवरं ॥
सव्वजीवाणं भाणियव्वं । २८. एवं कम्मगसरीरं पि। सु. २९-३०. इंदियपंचगं निव्वत्तेमाणे जीवे अहिकरणिअहिकरणनिरूवणं] २९. जीवेणं भंते ! सोतिदियं
निव्वत्तेमाणे किं अधिकरणं? एवं जहेव ओरालियसरीरं तहेव सोइंदियं पि भाणियव्वं । नवरं जस्स अत्थि सोतिदियं । ३०. एवं चक्खिदिय-घाणिदिय-जिभिदिय* फासिदियाणि वि, नवरं जाणियव्वं जस्स जं अत्थि। [सु. ३१-३३. जोगतिगं निव्वत्तेमाणे जीवे अहिकरणि-अहिकरणनिरूवणं ३१. जीवे णं भंते ! मणजोगं निव्वत्तेमाणे किं अधिकरणी, अधिकरणं ? एवं जहेव सोतिदियं तहेव निरवसेसं । ३२. वइजोगो एवं चेव । नवरं एगिदियवज्जाणं । ३३. एवं कायजोगो वि, नवरं सव्वजीवाणं जाव वेमाणिए। सेवं भंते ! सेवं भंते ! त्ति०॥१६.१||AA बीओ उद्देसओ 'जरा'*[सु. १. बिइउद्देसगस्सुवुग्धाओ] १. रायगिहे जाव एवं वदासि सु. २-७. जीव-चउवीसइदंडगेसुजरा-सोगनिरूवणं] २.(१) जीवाणं भंते! किंजरा, सोगे? गोयमा ! जीवाणं जरा वि, सोगे वि। (२) सेकेणद्वेणं भंते ! जाव सोए वि? गोयमा ! जेणं जीवा सरीरं वेयणं वेदेति तेसिणं जीवाणं जरा, जेणं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे। से तेणटेणं जाव सोगे वि । ३. एवं नेरइयाण वि । एवं जाव थणियकुमाराणं । ५. (१) पुढविकाइयाणं भंते ! किं जरा, सोगे? गोयमा ! पुढविकाइयाणं जरा, नो सोगे। (२) से केणटेणं जाव नो सोगे? गोयमा ! पुढविकाझ्या णं सारीरं वेदणं वेदेति, नो माणसं वेदणं वेदेति । से तेणद्वेणं जाव नो सोगे। ६. एवं जाव चउरिदियाणं । ७. सेसाणं जहा जीवाणं जाव वेमाणियाणं । सेवं भंते ! सेवं भंते ! जाव पज्जुवासति। [सु. ८-९. वंदण-नमंसणाइपुव्वं सक्कस्स भगवंतं पइ पण्हकरणं ] ८. तेणं कालेणं तेणं समयेणं देविदे देवराया वज्जपाणी पुरंदरे जाव भुंजमाणे विहरति । इमं च णं केवलकप्पं जंबुद्दीव दीवं विपुलेणं ओहिणा आभोएमाणे आभोएमाणे पासति यऽत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे एवं जहा ईसाणे ततियसए (स० ३ उ०१ सु० ३३) तहेव सक्को वि। नवरं आभियोगिए ण सद्दावेति, हरी पायत्ताणियाहिवती, सुधोसा घंटा, पालओ विमाणकारी, पालगं विमाणं, उत्तरिल्ले निजाणमग्गे, दाहिणपुरथिमिल्ले रतिकरपव्वए, सेसं तं चेव जाव नामगं सावेत्ता पज्जुवासति । धम्मकहा जाव परिसा पडिगया। ९. तए णं से सक्के देविंद देवराया समणस्स भगवतो महावीरस्स अंतियं धम्म सोच्चा निसम्मा हट्ठतुट्ठ० समणं भगवं महावीरं वंदति नमसति, २ त्ता एवं वयासी [सु. १०. सक्कपण्हुत्तरे भगवया परूवियं ओग्गहपणगं ] १०. कतिविहे णं भंते ! ओग्गहे पन्नत्ते ? सक्का ! पंचविहे ओग्गहे पन्नत्ते, तं जहा देविंदोग्गहे, रायोग्गहे गाहावतिओग्गहे सागरिओग्गहे साधम्मिओग्गहे। [सु. ११. सक्कस्स समणनिग्गंथओग्गहजाणणा] ११. जे इमे भंते ! अज्जत्ताए समणा निग्गंथा विहरंति एएसिणं अहं ओग्गहं अणुजाणामीति कट्ट समणं भगवं महावीरं वंदति नमंसति, २त्ता तमेव दिव्वं जाणविमाणं हति, दू०२ जामेव दिसंपाउब्भूए तामेव दिसं पडिगए। [सु. १२-१६. गोयमपुट्ठसक्कविसएसु पण्हेसु भगवओ समाहाणं सु. १२. सक्कस्स निग्गंथओग्गहजाणणा] १२. 'भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति, वं०२ त्ता एवं वयासी जंणं भंते ! सक्के देविदे देवराया तुन्भे एवं वदति सच्चे णं एस मढे ? हंता, सच्चे। [सु. १३. सक्कस्सम्मावाइत्तं] १३. सक्के णं भंते ! देविदे देवराया किं सम्मावादी, मिच्छावादी ? गोयमा ! सम्मावादी, नो मिच्छावादी। [सु. १४-१५. सक्कस्स सच्च-मोससच्चामोस-असच्चामोस-सावज्ज-अणवज्जभासा भासित्तं] १४. सक्के णं भंते ! देविद देवराया किं सच्चं भासं भासति, मोसं भासं भासति, सच्चामोसं भासं भासति, असच्चामोसं भासं भासइ ? गोयमा ! सच्चं पि भासं भासति, जाव असच्चामोसं पि भासं भासति । १५. (१) सक्के णं भंते ! देविदे देवराया किं सावज्जं भासं भासति, अणवजं भासं भासति ? गोयमा ! सावज्ज पि भासं भासति, अणवज पि भासं भासति । (२) से केणद्वेणं भंते ! एवं वुच्चइ सावज्ज पि जाव अणवज पि भासं
XGO5555555555555555555555555555555555555555555555550
www.jainelibrary.ool
Education International 2010_03
For Private & Personal Use Only Sriona-.-1-1-1-1-1-rrrrrrrrNEEEEEEEEEE-...-----
. -1-1-1-1-1-LELELL-15LLLLLLLELENEAREENow