SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ LOO55555555 (५) भगवई स. १६ उ - २-३.४ [२३७] $$$$ $$ R E OEC%听听听听听听听听听乐乐乐乐听听听听听听听听听听须听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐SC भासति ? गोयमा ! जाहे णं सक्के देविदे देवराया सुहुमकायं अनिहित्ताणं भासं भासति ताहे णं सक्के देविदे देवराया सावज्ज भासं भासति, जाहे णं सक्के देविद देवराया सुहमकायं निहित्ताणं भासं भासइ ताहे सक्के देविद देवराया अणवज्ज भासं भासति, से तेणद्वेणं जाव भासति ।[सु. १६. सक्कस्स भवसिद्धियत्त - सम्मद्दिवित्त-परित्तसंसारियत्त-सुलहबोहित्तआरायत्त-चरिमत्ताई] १६. सक्केणं भंते ! देविदे देवराया किं भवसिद्धीए, अभवसिद्धीए, सम्मदिट्ठीए०? एवं जहा मोउद्देसए सणंकुमारो (स०३ उ०१ सु०६२) जाव नो अचरिमे।[सु. १७-१९. जीव-चउवीसदंडएसु चेयकडकम्मत्तपरूवणं ]१७. (१) जीवाणं भंते ! किं चेयकडा कम्मा कन्जंति, अचेयकडा कम्मा कज्जति ? गोयमा ! जीवाणं चेयकडा कम्मा कज्जति, नो अचेयकडा कम्मा कज्जति। (२) से केणटेणं भंते ! एवं वुच्चइ जाव कज्जति ? गोयमा ! जीवाणं आहारोवचिता पोग्गला बोदिचिया पोग्गला कलेवरचिया पोग्गला तहा तहा णं ते पोग्गला परिणमंति, नत्थि अचेयकडा कम्मा समणाउसो!। दुट्ठाणेसुदुसेज्जासु दुन्निसीहियासुतहा तहाणं ते पोग्गला परिणमंति, नत्थि अचेयकडा कम्मा समणाउसो! | आयंके से वहाए होति, संकप्पे से वहाए होति, मरणंते से वहाए होति, तहा तहाणं ते पोग्गला परिणमंति, नत्थि अचेयकडा कम्मा समणाउसो ! । सेतेणटेणं जाव कम्मा कज्जति। १८. एवं नेरतियाण वि । १९. एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंते ! जाव विहरति ।।१६.२॥★★★तइओ उद्देसओ कम्मे'★★★[सु. १. तइयउद्देसगस्सुवुग्घाओ] १. रायगिहे जाव एवं वदासि सु.२-३. कम्मपगडिभेया चउवीसदंडएसु अट्ठकम्मपगडिनिरूवणं च ] २. कति णं भंते ! कम्मपगडीओ पन्नत्ताओ ? गोयमा ! अट्ठ कम्मपगडीओ म पन्नत्ताओ, तं जहा नाणावरणिज् जाव अंतराइयं । ३. एवं जाव वेमाणियाणं । [ सु. ४. णाणावरणिज्जाइबंधय-वेयएसु कम्मपयडिबंध-वेयजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] ४. जीवे णं भंते ! नाणावरणिज्ज कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति ? गोयमा ! अट्ठ कम्मप्पगडीओ, एवं जहा पन्नवणाए वेदावेउद्देसओ सो चेव निरवसेसो भाणियव्वो। वेदाबंधो वि तहेव । बंधावेदो वि तहेव । बंधाबंधो वि तहेव भाणियव्वो जाव वेमाणियाणं ति । सेवं भंते ! सेवं भंते ! त्ति जाव विहरति। [सु. ५. भगवओ जणवयविहरणं ]५. तएणं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ चेतियाओपडिनिक्खमति, प० २ बहिया जणवयविहारं विहरति । [सु. ६-९. उल्लुयतीरनगरबहियाएगजंबुयचेइए भगवओ समागमणं, गोयमपण्हकरणं च ] ६. तेणं कालेणं तेणं समएणं उल्लुयतीरे नामं नगरे होत्था । वण्णओ। ७. तस्स णं उल्लुयतीरस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसिभाए, एत्थ णं एगजंबुए नामं चेतिए होत्था । वण्णओ। ८. तएणं समाणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुट्विं चरमाणे जाव एगजंबुए समोसढे। जाव परिसा पडिगया।९. 'भंते!' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति, २ एवं वदासि [सु. १०. आतावेमाणस्स अणगारस्स हत्थाइआउंटणविसये पुव्वण्ह-उत्तरण्हेसु कमेणं निसेह-अणुण्णानिद्देसपुव्वं ॥ झाणत्थऽणगारनासियागयलंबमाणअंसियाछेदकवेज्जं अणगारं च पडुच्च किरियानिरूवणं] १०. अणगारस्स णं भंते ! भावियप्पणो छटुंछटेणं अणिक्खित्तेणं जाव आतावेमाणस्स तस्स णं पुरत्थिमेणं अवढे दिवसं नो कप्पति हत्थं वा पायं वा बाहं वा ऊरूं वा आउंटावेत्तए वा पसारेत्तए वा; पच्चत्थिमेणं से अवडं दिवसं कप्पति हत्थं वा पायं वा जाव ऊरूं वा आउंटावेत्तया वा पसारेत्तए वा । तस्सय अंसियाओ लंबंति, तं च वेजे अदक्खु, ईसिं पाडेति, ई०२ अंसियाओ छिदज्जा। से नूणं भंते ! जे छिंदति तस्स किरिया कज्जति ? जस्स छिज्जति नो तस्स किरिया कज्जइ णऽन्नत्थेगेणं धम्मंतराइएणं ? हंता, गोयमा ! जे छिंदति जाव धम्मंतराइएणं । सेवं भंते ! सेवं भंते! त्ति०।।१६.३|| चउत्थो उद्देसओ 'जावतियं सु. १ चउत्थुद्देसगस्सुवुग्घाओ] १. राहगिहे जाव एवं वदासि [सु. २.६. अंतपंतभोजिचउत्थ-छट्ठ-अट्ठम-दसमभत्तयअणगारस्स कम्मनिज्जरं पडुच्च नेरइयाणं एगवरिसाइवरिसकोडाकोडिकालेण वि कम्मनिज्जरानिसेहो] २. जावतियं णं भंते । अन्नगिलायए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासेण वा वासेहि वा वाससतेण वा खवयंति ? णो इणढे समढे । ३. जावतियं णं भंते! 5 चउत्थभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसुनेरतिया वाससतेण वा वाससतेहि वा वाससहस्सेण वा खवयंति ? णो इणढे समढे । ४. जावतियं रणं भंते ! छट्ठभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वाससतेण वा वाससतेहि वा वाससहस्सेण वा खवयंति? णो इणद्वे समटे । ५. wor5555555555555555555555 श्री आगमगुणमंजूषा-४५२०555555555555555555555OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy