________________
095555步步步步$$$$$$
(५) भगवई श.१५ / रा. १६ उ. १
२३५]
जाव विहरति । जातेयनिसग्गो समत्तो। समत्तं च पण्णरसमं सयं एक्कसरयं ॥१५॥ सोलसमं सयंमसु. १ सोलसमसयस्स उद्देसनामाई ]१. अहिकरणि १ जरा २ कम्मे ३ जावतियं ४ गंगदत्त ५ सुमिणे य ६ । उवयोग७ लोग ८ बलि ९ ओहि १० दीव ११ उदही १२ दिसा १३ थणिया १४ ॥१॥★★★ पढमो उद्देसओ 'अहिगरणि' *** [सु. २ पढमुद्देसस्सुवुग्घाओ ] २ तेण कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वदासि [सु. ३-५. अहिगरणीए वाउकायस्स वक्कमण-विणासनिरूवणं ] ३. अत्थि णं भंते ! अधिकरणिसि वाउयाए वक्कमइ ? हंता; अत्थि। ४. से भंते ! किं पुढे उद्दाति, अपुढे उद्दाइ ? गोयमा ! पुढे उद्दाइ, नो अपुढे उद्दाइ। ५. से भंते ! किं ससरीरे निक्खमइ, असरीरे निक्खमइ ? एवं जहा खंदए (स०२ उ०१ सु०७३)) जाव सेतेणटेणं जाव असरीरे निक्खमति। [सु. ६. इगालकारियाए अगणिकाए ठिइनिरूवणं ] ६. इंगालकारियाए णं भंते ! अगणिकाए केवतियं कालं संचिट्ठइ ? गोयमा !
जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि रातिदियाई । अन्ने वित्थ वाउयाए वक्कमति, न विणा वाउकाएणं अगणिकाए उज्जलति। [सु.७-८. तत्तलोहउक्खेवयाइपुरिसस्स है किरियानिरूवणं ] ७. पुरिसे णं भंते ! अयं अयकोटुंसि आयोमयेणं संडासएणं उब्विहमाणे वा पब्विहमाणे वा कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे अयं 5
अयकोर्टसि अयोमयेणं संडासएणं उव्विहति वा पब्विहति वा तावं च णं से पुरिसे काइयाए जाव पाणातिवायकिरियाए पंचहि किरियाहिं पुढे; जेसि पि य णं जीवाणं सरीरेहितो अये निव्वत्तिए, अयकोढे निव्वत्तिए, संडासए निव्वत्तिए, इंगाला निव्वत्तिया, इंगालकड्डणी निव्वत्तिया, भत्था निव्वत्तिया, ते विणं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। ८. पुरिसेणं भंते ! अयं अयकोट्ठाओ अयोमएणं संडासएणं गहाय अहिकरणिसि उक्खिवमाणे वा निक्खवमाणे वा कतिकिरिए ? गोयमा! जावं च णं से पुरिसे अयं अयकोट्ठाओ जाव निक्खिवति वा तावं च णं से पुरिसे काइयाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुढे; जेसि पि य णं जीवाणं सरीरेहितो अये निव्वत्तिए, संडासए निव्वत्तिते, चम्मेद्वे निव्वत्तिए, मुट्ठिए निव्वत्तिए, अधिकरणी णिव्वत्तिता, अधिकरणिखोडी णिव्वत्तिता, उदगदोणी णि०, अधिकरणसाला निव्वत्तिया ते वि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा । [ सु. ९-१७. जीव-चउवीसइदंडएसु अहिकरणि-अहिकरण-साहिकरणिनिरहिकरणि-आयाहिकरणिआइ-आयप्पयोगनिव्वत्तियाइपदेहिं निरूवणं ] ९. (१) जीवे णं भंते ! किं अधिकरणी, अधिकरणं ? गोयमा ! जीवे अधिकरणी वि, अधिकरणं पि। (२) से केणतुणं भंते ! एवं वुच्चति 'जीवे अधिकरणी वि, अधिकरणं पि' ? गोयमा ! अविरतिं पडुच्च, से तेणढेणं जाव अहिकरणं पि। १०. नेरतिए णं भंते ! किं अधिकरणी, अधिकरणं ? गोयमा ! अधिकरणी वि, अधिकरणं पि । एवं जहेव जीवे तहेव नेरइए वि । ११. एवं निरंतरं जाव वेमाणिए। १२. (१) जीवे णं भंते ! किं साहिकरणी, निरधिकरणी ? भंते ! साहिकरणी, नो निरहिकरणी। (२) सेकेण?णं० पुच्छा । गोयमा ! अविरतिं पडुच्च, सेतेणतुणं जाव नो निरहिकरणी। १३. एवं जाव वेमाणिए।१४. (१) जीव णं भंते ! किं आयाहिकरणी, पराहिकरणी, तदुभयाधिकरणी ? गोयमा ! आयाहिकरणी वि, पराधिकरणी वि, तभयाहिकरणी वि। (२) से केणटेणं भंते ! एवं वुच्चिति जाव तदुभयाधिकरणी वि? गोयमा ! अविरतिं पडुच्च । से तेणट्टणं जाव तदुभयाधिकरणी वि । १५. एवं जाव वेमाणिए। १६. (१) जीवाणं भंते ! अधिकरणे किं आयप्पयोगनिव्वत्तिए, परप्पयोगनिव्वत्तिए, तदुभयप्पयोगनिव्वत्तिए ? गोयमा ! आयप्पयोगनिव्वत्तिए वि, परप्पयोगनिव्वत्तिए वि, तदुभयप्पयोगनिव्वत्तिए वि । (२) से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! अविरतिं पडुच्च । से तेणटेणं जाव तदुभयप्पयोगनिव्वत्तिए वि। १७. एवं जाव वेमाणियाणं। [सु. १८-२०. सरीर-इंदिय-जोगभेयनिरूवणं] १८.कति णं भंते ! सरीरगा पन्नत्ता ? गोयमा ! पंच सरीरगा पन्नत्ता, तंजहा ओरालिए जाव कम्मए। १९. कति णं भंते ! इंदिया पन्नत्ता ? गोयमा ! पंच इंदिया पन्नत्ता, तं जहा सोतिदिए जाव फासिदिए। २०. कतिविहे णं भंते ! जोए पन्नत्ते ? गोयमा ! तिविहे जोए पन्नत्ते, तं जहा मणजोए वइजोए कायजोए।[सु. २१-२८. सरीरपंचगं निव्वत्तेमाणे जीवे अहिकरणिअहिकरणनिरूवणं]२१. (१) जीवेणं भंते ! आरोलियसरीरं ॥ निव्वत्तेमाणे किं अधिकरणी, अधिकरणं ? गोयमा ! अधिकरणी वि, अधिकरणं पि। (२) से केणद्वेणं भंते ! एवं वुच्चइ अधिकरणी वि, अधिकरणं पि? गोयमा !
MOSFE
卐
श्री आगमगुणमंजूषा -
४५०
5 5555556R