SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ (५) भगवई स. १५ [२२४] कंडियायणियस्स सरीरगं विप्पज्जहामि, उदा० सरीरगं विप्पजहित्ता एणेज्जगस्स सरीरगं अणुप्पविसामि । एणेज्जगस्स सरीरगं अणुप्पविसित्ता बावीसं वासाई पढमं पडट्टपरिहारं परिहरामि । तत्थ णं जे से दोच्चे पउट्टपरिहारे से णं उद्दंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेतियंसि एरेज्जगस्स सरीरगं विप्पजहामि, एरेज्जगस्स सरीरगं विप्पजहित्ता मल्लरामगस्स सरीरगं अणुप्पविसामि ; मल्लरामगस्स सरीरगं अणुप्पविसित्ता एक्कवीसं वासाई दोच्चं पउट्टपरिहारं परिहरामि । तत्थ णं जे से तच्चे उट्टपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंसि चेतियंसि मल्लारामगस्स सरीरगं विप्पजहामि; मल्लरामगस्स सरीरगं विप्पज्जहित्ता मंडियस्स सरीरगं अणुप्पविसामि, मंडियस्स सरीरगं अणुप्पविसित्ता वीसं वासाइं तच्चं पउट्टपरिहारं परिहरामि । “तत्थ णं जे से चउत्थे पउट्टपरिहारे से णं वाणारसीए नगरीए बहिया काममहावणंसि चेतियंसि मंडियस्स सरीरगं विप्पजहामि, मंडियस्स सरीरगं विप्पज्जहित्ता राहस्स सरीरगं अणुप्पविसामि ; राहस्स सरीरगं अणुप्पविसित्ता एक्कूणवीसं वासाइं चउत्थं पउट्टपरिहारं परिहरामि । तत्थ णं से पंचमे पउट्टपरिहारे से णं आलभियाए नगरीए बहिया पत्तकालगंसि चेतियंसि राहस्स सरीरगं विप्पजहामि, राहस्स सरीरगं विप्पज्जहित्ता भारद्दाइस्स सरीरगं अणुप्पविसामि भारद्दाइस्स सरीरगं अणुप्पविसित्ता अट्ठारस वासाइं पंचमं पउट्टपरिहारं परिहरामि । तत्थ णं जे से छट्ठे पउट्टपरिहारे से णं वेसालीए नगरीए बहिया कंडियायणियंसि चेतियंसि भारद्दाइयस्स सरीरगं विप्पजहामि, भारद्दाइयस्स सरीरगं विप्पजहित्ता अज्जुणगस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि, अज्जुणगस्स० सरीरगं अणुप्पविसित्ता सत्तरस वासाइं छठ्ठे पउट्टपरिहारं परिहरामि । तत्थ णं जे से सत्तमे पउट्टपरिहारे से णं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अज्जुणयस्स० सरीरगं विप्पजहित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिज्जं सीयसहं उण्हसहं खुहासहं विविहदंस-मसगपरीसहोवसग्गसहं थिरसंघयणं ति कट्टु तं अणुप्पविसामि तं अणुप्पविसित्ता सोलस वासाई इमं सत्तमं पउट्टपरिहारं परिहरामि । एवामेव आउसो ! कासवा एएणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहारिया भवतीति मक्खाता । तं सुट्टु णं आउसो ! कासवा ! ममं एवं वदासि, साधु णं आउसो ! कासवा ! ममं एवं वदासि 'गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले मंखलिपुत्ते ममं धम्मंतेवासि' त्ति । [ सु. ६९. मंखलिपुत्तगोसालभिन्नमप्पाणं पयडंतं गोसालं पइ भगवओ तेणोदाहरणपुव्वं तस्स मंखलिपुत्तगोसालत्तेणेव निरूवणं ] ६९. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वदासि गोसाला ! से जहानामए तेणए सिया, गामेल्लएहिं परब्भमाणे परब्भमाणे कत्थयि गहुं वा दरिं वा दुग्गं वा णिण्णं वा पव्वयं वा विसमं वा अणस्सादेमाणे एगेणं महं उण्हालोमेण वा सणलोमेण वा कप्पासपोम्हेण वा तणसूएर वा अत्ताणं आवरेत्ताणं चिट्ठेज्जा, से णं अणावरिए आवरियमिति अप्पाणं मन्नति, अप्पच्छन्ने पच्छन्नमिति अप्पाणं मन्नति, अणिलुक्कके णिलुक्कमिति अप्पाणं मन्नति, अपलाए पलायमिति अप्पाणं मन्नति, एवामेव तुमं पि गोसाला ! अणन्ने सते अन्नमिति अप्पाणं उवलभसि, तं मा एवं गोसाला !, नारिहसि गोसाला !, सच्चेव ते सा छाया, नो अन्ना । [सु. ७०. भगवंतं पइगोसालस्स मारणसूयगाई दुव्वयणाई ] ७०. तए णं से गोसाले मंखलिपुत्ते समणेण भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ समणं भगवं महावीरं उच्चावयाहि आओसणाहिं आओसति, उच्चा० आओ० २ उच्चावयाहिं उण्हंसणाहिं उद्धंसेति, उच्चा० उ० २ उच्चावयाहिं निब्भच्छणाहिं निब्भच्छेति, उच्चा० नि० २ उच्चावयाहिं निच्छोडणाहिं निच्छोडेति, उच्चा० नि० एवं वदासि नट्ठे सिकदायि, विणट्टे सि कदायि, भट्ठे सि कदायि, नट्ठविणट्टभट्टे सि कदायि, अज्ज न भवसि, ना हि ते ममाहिंतो सुहमत्थि । [सु. ७१ ७३. भगवओ अवण्णाकारयं गोसालं पड़ सव्वाणुभूइअणगारस्स अणुसट्ठी, पडिकुण्हगोसालकओ सव्वाणुभूइअणगारविणासो, पुणो वि य भगवंतं पइ गोसालस्स मारणसूयगाई दुव्वयणाई ] ७१. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी पायीणजाणवए सव्वाणुभूती णामं अणगारे पगतिभद्दए जाव विणीए धम्मायरियाणुरागेणं एयम असद्दहमाणे उट्ठाए उट्ठेति, उ० २ जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ, उवा० २ गोसालं मंखलिपुत्तं एवं वयासि जे वि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एवमवि आरियं धम्मियं सुवयणं निसामेति से वि तं वंदति नम॑सति जाव कल्लाण मंगलं देवयं चेतियं पज्जुवासति, किमंग पुण COOK श्री आगमगुणमंजूषा - ४३९ 原
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy