________________
(५) भगवई रा.१५ [२२५]
POR955555$$
MOMO}乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听乐乐所乐乐乐项蛋蛋玩乐
गोसाला ! भगवया चेव पव्वाविए, भगवया चेव मुंडाविए, भगवया चेव सेहाविए, भगवया चेव सिक्खाविए, भगवया चेव बहुस्सुतीकते, भगवओ चेव मिच्छं विप्पडिवन्ने, तंमा एवं गोसाला !, नारिहसि गोसाला!, सच्चेव ते सा छाया, नो अन्ना । ७२. तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइणा अणगारेणं एवं वुत्ते समाणे आसुरुत्ते ५ सव्वाणुभूतिं अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्वं भासरासिं करेति । ७३. तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइं अणगारं तवेणं तेएरं एगाहच्चं जाव भासरासिं करेत्ता दोच्चं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसइ जाव सुहमत्थि। [सु. ७४-७६. भगवओ अवण्णाकारयं गोसालं पइ सुनक्खत्तअणगारस्स अणुसट्ठी, पडिकुद्धगोसालतेयकओ सुनक्खत्त अणगारविणासो, पुणो वि य भगवंतं पइ गोसालस्स मारणसूयगाई दुव्वयणाई ] ७४. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी कोसलजाणवए सुनक्खत्ते नामं अणगारे पगतिभद्दए जाव विणीए धम्मायरियाणुरागेणं जहा सव्वाणुभूती तहेव जाव सच्चेव ते सा छाया, नो अन्ना । ७५. तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरुते ५ सुनक्खत्तं अणगारं तवेणं तेएणं परितावेति । तए णं से सुनक्कत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति, वं०२ सयमेव पंच महव्वयाई आरुभेति, स० आ०२ समणा य समणीओ य खामेति, सम० खा०२ आलोइयपडिक्वंते समाहिपत्ते आणुपुव्वीए कालगते । ७६. तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेयेणं परितावेत्ता तच्वं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसति सव्वं तं चेव जाव सुहमत्थि। [सु. ७७-७८. गोसालं पइ भगवओ अणुसट्ठी, पडिकुद्धगोसालमुक्केण य निप्फलेण तेएर गोसालस्सेव अणुडहणं ] ७७. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासि जे वि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स०, वा तं चेव बहुस्सुतीकते ममं चेव मिच्छं विप्पडिवन्ने ?, तं मा एवं गोसाला ! जाव नो अन्ना । ७८. तए णं से गोसाले मंखलिपुत्ते समणेणं भगवता महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ तेयासमुग्घातेणं समोहन्नइ, तेया० स०२ सत्तट्ठपयाई पच्चोसक्कइ, स०प०२ समणस्स भगवतो महावीरस्स वहाए सरीरगंसि तेयं निसिरति । से जहानामए वाउक्कलिया इ वा वायमंडलिया इ वा सेलंसि वा कुटुंसि वा थंभंसि वा थूमंसि वा आवारिज्जमाणी वा निवारिज्जमाणी वा सा णं तत्थ णो कमति, नो पक्कमति, एवामेव गोसालस्स वि मंखलिपुत्तस्स तवे तेये समणस्स भगवतो महावीरस्स वहाए सरीरगंसि निसिढे समाणे से णं तत्थ नो कमति, नो पक्कमति, अंचिअंचिं करेति, अंचि० क०२ आदाहिणपयाहिणं करेति, आ० क०२ उखु वेहासं उप्पतिए। सेणं तओ पडिहए पडिनियत्तमाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे अणुडहमाणे अंतो अंतो अणुप्पवितु। [सु. ७९. अणुडहणाणंतरं गोसालकयं छम्मासम्भंतरभगवंतरणनिरूवणं ] ७९. तए णं से गोसाले मंखलिपुत्ते सएणं तेयेणं अन्नाइडे समाणे समणं भगवं महावीरं एवं वदासि तुमं णं आउसो ! कासवा ! मम तवेणं तेएरं अन्नाइढे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कं तीए छ उमत्थे चेव कालं करेस्ससि । [सु. ८०. अप्पणो सोलसवासाणंतरमरणनिरूवणपुव्वं भगवंतकओ सत्तरत्तावधिगोसालमरणनिद्देसो] ८०. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वदासि नो खलु अहं गोसाला ! तव तवेणं तेयणं अन्नइडे समाणे अंतो छण्हं जाव कालं करेस्सामि, अहं णं अन्नई सोलस वासाइं जिणे सुहत्थी विरिस्सामि । तुमंणं ग्रोसाला! अप्पणा चेव तेएणं अन्नइढे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि। सु. ८१. सावत्थिवत्थव्वजणसमूहे भगवओ गोसालस्स य मरणनिद्देसविसयं चच्चणं ८१. तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवामाइक्खइ जाव एवं परूवेति एवं खलु देवाणुप्पिया! सावत्थीए नगरीए बहिया कोट्ठए चेतिए दुवे जिणा संलवेति, एगे वदति तुमं पुब्विं कालं करेस्ससि, एगे वदति तुमं पुब्विं कालं करेस्ससि, तत्थ णं के सम्मावादी, के मिच्छावादी ? तत्थ णं जे से अहप्पहाणे
जणे से वदति समणे भगवं महावीरे सम्मावादी, गोसाले मंखलिपुत्ते मिच्छावादी। [सु. ८२-८३. नट्ठतेयं गोसालं पइ धम्मचोयणाइकरणत्थं भगवया १ निग्गंथगपेसणं, निग्गंथगणस्स य गोसालमक्खं धम्मचोयणाइ ] ८२. 'अज्जो ! ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासि अज्जो ! से Mero # 555555 55 555 श्री आगमगुणमजूषा - ४४० $$ $ $$$ $$$ $ $$$OOR
明明明明明听听听听听听听听听听听听听听乐