SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ FOROF5555555555595%959 (५) भगवई श. १५ २२३] $ $ $ $ कालमाण-नियपुव्वभव-नियसिद्धिगमणाइगब्भियं सवित्थरं नियसिद्धंतनिरूवणं ] ६८. जावं च णं आणंदे थेरे गोयमाईणं समणाणं निग्गंथाणं एयमद्वं परिकहेति तावं च णं से गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति, पडि०२ आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे सिग्घं तुरियं जाव सावत्थिं नगरि मज्झमज्झेणं निग्गच्छति, नि० २ जेणेव कोट्ठए चेतिए जेणेव भगवं महावीरे तेणेव उवागच्छति, ते० उ०२ समणस्स भगवतो महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वदासी सुट्टणं आउसो ! कासवा ! ममं एवं वदासी, साहुणं आउसो! कासवा ! ममं एवं वदासी 'गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले मंखलिपुत्ते ममं धम्मंतेवासी' । जे णं से गोसाले मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अन्नयरेसुदेवलोएसुदेवत्ताए उववन्ने । अहंणं उदाई नामं कंडियायणिए अज्जुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अज्जु० विप्प०२ गोसालस्स मंखलिपुत्तस्स . सरीरगं अणुप्पविसामि, गो० अणु० २ इमं सत्तमं पउट्टपरिहारं परिहरामि । जे वि याई आउसो ! कासवा ! अम्हं समयंसि केयि सिज्झिंसु वा सिझंति वा सिज्झिस्संति वा सव्वे ते चउरासीतिं महाकप्पसयसहस्साइं सत्त दिव्वे सत्त संजूहे सत्त सन्निगन्भे सत्त पउट्टपरिहारे पंच कम्मुणि सयसहस्साई सद्धिं च सहस्साई छचच सए तिण्णि य कम्मंसे अणुपुव्वेणं खवइत्ता तओ पच्छा सिझंति, बुज्झंति, मुच्चंति, परिनिव्वाइंति सव्वदुक्खाणमंतं करेंसु वा, करेति वा, करिस्संति वा। से जहा वा गंगा महानदी जतो पवूढा, जहिं वा पज्जुवत्थिता, एस णं अद्धा पंच जोयणसताई आयामेणं, अद्धजोयणं विक्खंभेणं, पंच धणुसयाई ओवेहेणं, एएणं गंगापमाणेणं सत्त गंगाओ सा एगा महागंगा, सत्त महागंगाओ सा एगा साईणगंगा, सत्त सादीणगंगाओ सा एगा मड्डगंगा, सत्त मड्डगंगाओ सा एगा लोहियगंगा, सत्त लोहियगंगाओ सा एगा आवतीगंगा, सत्त आवतीगंगाओ सा एगा परमावती, एवामेव सपुव्वावरेणं एगं गंगासयसहस्सं सत्तरस य सहस्सा छच्च अगुणपन्नं गंगासता भवंतीति मक्खाया। तासिं दुविहे उद्धारे पन्नत्ते, तं जहा सुहुमबोदिकलेवरे चेव, बादरबोदिकलेवरे चेव । तत्थ णं जे से सुहुमबबोदिकलेवरे से ठप्पे। तत्थ णं जे से बादरबोदिकलेवरे ततो णं वाससते गते वाससते गते एगमेगं गंगावालुयं अवहाय जावतिएणं कालेणं से कोढे खीणे णीरए निल्लेवे निट्ठिए भवति से तं सरे सरप्पमाणे । एएणं सरप्पमाणेणं तिण्णि सरसयसाहस्सीओ से एगे महाकप्पे । चउरासीतिं महाकप्पसयसहस्साइं से एगे महामाणसे । अणंतातो संजूहातो है जीवे चयं चयित्ता उवरिल्ले माणसे संजूहे देवे उववज्जति । सेणं तत्थ दिव्वाई भोगभोगाइं भुंजमाणे विहरइ, विहरित्ता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चयित्ता पढमे सन्निगब्भे जीवे पच्चायाति । सेणं तओहितो अणंतरं उव्वट्टित्ता मज्झिल्ले माणसे संजूहे देवे उववज्जइ । से णं तत्थ दिव्वाइं भोगभोगाई जाव विहरित्ता ताओ देवलोगाओ आयु० जाव चइत्ता दोच्चे सन्निगन्भे जीवे पच्चायाति । से णं ततोहितो अणंतरं उव्वाट्टित्ता हेट्ठिल्ले माणसे संजूहे देवे उववज्जइ । सेणं तत्थ दिव्वाइं जाव चइत्ता तच्चे सन्निगब्भे जीवे पच्चायाति । सेणं तओहिंतो जाव उव्वट्टित्ता उवरिल्ले माणुसुत्तरे संजूहे देवे उववज्जति। सेणं तत्थ दिव्वाई भोग० जाव चइत्ता चतुत्थे सन्निगन्भे जीवे पच्चायाति । सेणं तओहिंतो अणंतरं उव्वट्ठित्ता मज्झिल्ले माणुसुत्तरे संजूहे देवे उववज्जति । से णं तत्थ दिव्वाइं भोग० जाव चइत्ता पंचमे सण्णिगब्भे जीवे पच्चायाति । सेणं तओहितो अणंतरं उव्वट्टित्ता हिट्ठिल्ले माणुसुत्तरे संजूहे देवे उववज्जइ । सेणं तत्थ दिव्वाइं भोग० जाव चइत्ता छटे सण्णिगन्भे जीवे पच्चायाति । सेणं तओहितो अणंतरं उव्वट्टित्ता बंभलोगे नाम से कप्पे पन्नत्ते पाईणपडीणायते उदीणदाहिणवित्थिण्णे जहा ठाणपदे जाव पंच वडेंसया पन्नत्ता, तं जहा असोगवडेंसए जाव पडिरूवा । सेणं तत्थ देवे उववज्जति । सेणं तत्थ दस सागरोवमाइं दिव्वाई भोग० जाव चइत्ता सत्तमे सन्निगब्भे जीवे पच्चायाति । से णं तत्थ नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण जाव वीतिक्कंताणं सुकुमालगभद्दलए मिदुकुंडलकुंचियकेसए मट्ठगंडयकण्णपीढए देवकुमारसप्पभए दारए पयाति से णं अहं कासवा ! । तए णं अहं आउसो ! कासवा ! कोमारियपव्वज्जाए कोमारएणं बंभचेरवासेणं अविद्धकन्नए चेव संखाण पडिलभामि, संखाणं पडिलभित्ता इमे सत्त पउट्टपरिहारे परिहरामि, तं जहा एणेज्जगस्स १ मल्लरामगस्स २ मंडियस्स ३ राहस्स ४ भारद्दाइस्स ५ अज्जुणगस्स गोतमपुत्तस्स ६ गोसालस्स मंखलिपुत्तस्स ७ । तत्थ णं जे से पढमे पउट्टपरिहारे से णं रायगिहस्स नगरस्स बहिया मंडियकुच्छिसि चेतियंसि उदायिस्स Exoros 555555555 श्री आगमगुणमजूषा - ४३८ ॥5555555555555555555555OOK 玩玩玩乐乐明明
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy