________________
(५) भगवई स. १५ [२१७] गाहावतिस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउए निपद्धे, संसारे परित्तीकते, गिहंसिय से इमाइं पंच दिव्वाइं पादुब्भूयाई, तं जहा- वसुधारा वुट्ठा १, दसद्धवण्णे कुसुमे निवातिते २, चेलुक्खेवे कए ३, आहयाओ देवदुंदुभीओ ४, अंतरा वि य णं आगासे 'अहो ! दाणे, अहो ! दाणे' त्ति घुट्ठे ५ । २७. तए णं रायगिहे नगरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेति धन्ने णं देवाणुप्पिया ! विजये गाहावती, कतत्थे णं देवाणुप्पिया ! विजये गाहावती, कयपुन्ने णं देवाणुप्पिया ! विजये गाहावती, कयलक्खणे णं देवाणुप्पिया ! विजये गाहावती, कया णं लोया देवाणुप्पिया ! विजयस्स गाहावतिस्स, सुलद्धे णं देवाणुप्पिया ! माणुस्सए जम्मजीविफले विजयस्स गाहावतिस्स, जस्स णं गिहंसि कहारूवे साधू साधुरूवे पडिलाभिए समाणे इमाइं पंच दिव्वाइं पादुब्भूयाई, तं जहा वसुधरा वुट्ठा जाव अहो दाणे घुट्ठे । तं धन्ने कयत्थे कयपुण्णे कयक्खणे, कया णं लोया, सुलद्धे माणुस जम्मजीविफले विजयस्स गाहावतिस्स, विजयस्स गाहावतिस्स । [ सु. २८-२९. भगवओ अतिसएण सिस्सभावं निवेयगं गोसालं पइ भगवओ उदासीणया ] २८. तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमहं सोच्चा निसम्म समुप्पन्नसंसए समुप्पन्नेकोउहल्ले जेणेव विजयस्स गाहावतिस्स गिहे तेणेव उवागच्छति, ते० उवा० २ पासति विजयस्स गाहावतिस्स गिहंसि वसुधारं वुडं, दसद्धवण्णं कुसुमं निवडियं । ममं च णं विजयस्स गाहावतिस्स गिहाओ पडिनिक्खममाणं पासति, पासित्ता अट्ठट्ठ० जेणेव ममं अंतियं तेणेव उवागच्छति, उवा० २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, क० २ ममं वंदति नम॑सति, वं० २ ममं एवं वयासी तुब्भे णं भंते ! ममं धम्मायरिया, अहं णं तुब्भं धम्मंतेवासी । २९. तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमहं नो आढामि, नो परिजाणामि, तुसिणीए संचिट्ठामि । [ सु. ३०-३९. रायगिहे आणंदगाहावति-सुणंदगाहावतिगिहे भगवओ पढमपारणयअतिसयसहियं अणुक्कमेण दोच्चतच्चमासक्खमणपारणयं कोल्लागसन्निवेसे य बहुलमाहणगिहे चउत्थमासक्खमणपारणयं ] ३०. तए णं अहं गोयमा ! रायगिहाओ नगराओ पडिनिक्खमामि, प० २ णालंदं बाहिरियं मज्झंमज्झेणं जेणेव तंतुवायसाला तेणेव उवागच्छामि, उवा० २ दोच्चं मासक्खमणं उवसंपज्जित्ताणं विहरामि । ३१. तए णं अहं गोयमा ! दोच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं० प० २ नालंदं बाहिरियं मज्झंमज्झेणं जेणेव रायगिहे नगरे जाव अडमाणे आणंदस्स गाहावतिस्स हिं अणुप्पविट्टे । ३२. तए णं से आणंदे गाहावती ममं एज्जमाणं पासति, एवं जहेव विजयस्स, नवरं ममं विउलाए खज्जगविहीए 'पडिलाभेस्सामी' ति तुट्ठे । सेसं तं चेव जाव तच्चं मासक्खमणं उवसंपज्जित्ताणं विहरामि । ३३. तए णं अहं गोतमा ! तच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं० प० २ तहेव जाव अडमाणे सुणंदस्स गाहावतिस्स गिहं अणुपविट्ठे । ३४. तए णं से सुणंदे गाहावती०, एवं जहेव विजए गाहावती, नवरं मम सव्वकामगुणिएणं भोयणेणं पडिलाभेति । सेसं तं चेव जाव चउत्थं मासक्खमणं उवसंपज्जित्ताणं विहरामि । ३५. तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नामं सन्निवेसे होत्था। सन्निवेसवण्णओ। ३६. तत्थ णं कोल्लाए सन्निवेसे बहुले नामं माहणे परिवसइ अड्डे जाव अपरिभूए रिव्वेद जाव सुपरिनिट्ठिए यावि होत्था । ३७. तए णं से बहुले माहणे कत्तियचातुम्मासियपाडिवगंसि विउलेणं महु-घयसंजुत्तेणं परमन्नेणं माहणे आयामेत्था । ३८. तए णं अहं गोयमा ! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं० प० २ णालंदं बाहिरियं मज्झंमज्झेणं निग्गच्छामि, नि० २ जेणेव कोल्लाए सन्निवेसे तेणेव उवागच्छामि, ते० उ० २ कोल्लाए सन्निवेसे उच्च-नीय जाव अडमाणे बहुलस्स माहणस्स गिहं अणुप्पविट्ठे । ३९. तए णं से बहुले माहणे ममं एज्जमाणं तहेव जाव ममं विउलेणं महुघयसंजुत्तेणं परमन्त्रेणं 'पडिलाभेस्सामी' ति तुट्ठे । ससें जहा विजयस्स जाव बहुलस्स माहणस्स, बहुलस्स माहणस्स । [सु. ४०-४२. रायगिहे भगवंतं गवेसमाणस्स गोसालगस्स भगवंतपवित्तिजाणणत्थं मंखदिक्खाचापुव्वयं कोल्लागसन्निवेसगमणं भगवओ समीवमागमणं च ] ४० तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरे सब्भंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेइ । ममं कत्थति सुतिं वा खुतिं वा पवत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छति, उवा० साडियाओ य पाडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेति, आ० २ सउत्तरोट्टं भंडं कारेति,
MOOK
श्री आगमगुणमजूषा ४३२
6666666