SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ (५) भगवई श. १५ [२१८] स० का० २ तंतुवायसालाओ पडिनिक्खमति, तं० प० २ णालंदं बाहिरियं मज्झंमज्झेणं निग्गच्छति, नि० २ जेणेव कोल्लागसन्निवेसे तेणेव उवागच्छइ । ४१. तए णं तस्स कोल्लागस्स सन्निवेसस्स बहिया बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति दन्ने णं देवाणुप्पिया ! बहुले माहणे, तं चेव जाव जीवियफले बहुलस्स माहणस्स, बहुलस्स माहणस्स । ४२. तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमहं सोच्चा निसम्म अयमेयारूवे अज्झत्थिए जाव समुपज्जित्था जारिसिया णं ममं धम्मायरिस्स धम्मोवदेसगस्स समणस्स भगवतो महावीरस्स इड्डी जुती जसे बले वीरिए पुरिसक्कारपरक्कमे लब्दे पत्ते अभिसमन्नगए नो खलु अत्थि तारिसिया अन्नस्स कस्सइ तहारूवस्स समणस्स वा माहणस्स वा इड्डी जुती जाव परकम्मे लद्धे पत्ते अभिसमन्नागते, तं निस्संदिद्धं णं 'एत्यं ममं धम्मो एसए समणे भगवं महावीरे भविस्सति' त्ति कट्टु कोल्लाए सन्निवेसे सब्मिंतर बाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेति । ममं सव्वओ जाव करेमाणे कोल्लागस्स सन्निवेसस्स बहिया पणियभूमीए मम सद्धिं अभिसमन्नागए । [ सु. ४३-४४. गोसालगस्स सिस्सत्तपडिवत्तिपत्थणाए भगवओ अणुमई ] ४३. तए णं से गोसाळे मंखलिपुत्ते हट्टतुट्ठ० ममं तिक्खुत्तो आयाहिणपयाहिणं जाव नमंसित्ता एवं वदासी 'तुब्भे णं भंते ! मम धम्मायरिया, अहं णं तुब्भं अंतेवासी । ४४. तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमहं पडिसुणेमि । [सु. ४५. गोसालगेण सद्धिं भगवओ कोल्लागसन्निवेसपणियभूमीए वरिसछक्कं अवत्थाणं ] ४५. तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं पणियभूमीए छव्वासाइ लाभं अलाभं सुखं दुक्खं सक्रमसक्कारं पच्चणुभवमाणे _ अणिच्च जागरियं विहरित्था । [सु. ४६-४७. सिद्धत्थगाम - कुम्मगामंतरमग्गे भगवओ तिलथंभयनिप्पत्तिपण्डुत्तरं पड़ गोसालस्स असद्दहणा, गोसालकयं तिलथंभयउप्पाडणं, दिव्ववरिसाए तिलथंभयनिप्फत्ती य] ४६. तए णं अहं गोयमा ! अन्नदा कदायि पढमसरदकालसमयंसि अप्पवुट्ठिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धि सिद्धत्थगामाओ नगराओ कुम्मग्गामं नगरं संपट्ठिए विहाराए। तस्स णं सिद्धत्थग्गामस्स नगरस्स कुम्मग्गास्स नगरस्स य अंतरा एत्थ णं महं एगे तिलथंभए पत्तिए पुप्फिए हरियगरेरिज्जमाणे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठति । तए णं से गोसाले मंखलिपुत्ते तं तिलथंभगं पासति पा० २ ममं वंदति नमंसति, वं० २ एवं वदासी एस णं भंते! तिलथंभए किं निप्फज्जिस्सति, नो निप्फज्जिस्सति ? एते य सत्त तिलपुप्फजीवा उद्दाइत्ता कहिं गच्छिहिति ? कहिं उववज्जिर्हिति ? तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी गोसाला ! एस णं तिलथंभए निप्फज्जिस्सति, नो न निप्फज्जिस्सइ, एए य सत्त तिलपुप्फजीवा उदाइत्ता उदाइत्ता एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चाइस्संति । ४७. तए णं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमहं नो सद्दहति, नो पत्तियति, नो रोएइ, एतमद्वं असद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए 'अयं णं मिच्छावादी भवतु' त्ति कट्टु ममं अंतियाओ सणियं सि पच्चोसक्कइ, स० प० २ जेणेव से तिलथंभए तेणेव उवागच्छति, उ० २ तं तिलथंभगं सलेड्नुयायं चेव उप्पाडेइ, उ० २ एगते एडेति, तक्खणमेत्तं च णं गोयमा ! दिव्वे अभवद्दल पाउब्भू । तए णं से दिव्वे अब्भवद्दलए खिप्पामेव पतणतणाति, खिप्पा० प० २ खिप्पामेव पविज्जुयाति, खि० प० २ खिप्पामेव नच्चोदगं नातिमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सलिलोदगं वासं वासति जेणं से तिलथंभए आसत्थे पच्चायाते बद्धमूले तत्थेव पतिट्ठिए । ते य सत्त तिलपुप्फजीवा उद्दात्ता उद्दाइत्ता तस्सेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाता । [सु. ४८- ५२. कुम्मगामबहिभागे वेसियायणनामबालतवस्सिस्स गोसालकओ उवहासो, गोसालस्सेवरिं वेसियायणविमुक्कउसिणतेयस्स भगवया नियसीयतेएण उवसमणं, वंसियायणकयं भगवंतपभावावगमनिरूवणं च ]४८. तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव कुम्मग्गामे नगरे तेणेव उवागच्छामि। ४९. तए णं तस्स कुम्मग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतवस्सी छछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उडुं बाहाओ पगिज्झिया पगिज्झिया सूराभिमुहे आयावणभूमीए आयावेमाणे विहरति, आदिच्चतेयतवियाओ य से छप्पदाओ सव्वओ समंता अभिनिस्सवंति, पाण-भूय-जीव-सत्तदयट्टयाए च णं पडियाओ पडियाओ तत्थेव तत्थेव भुज्जो भुज्जो पच्चोरुभेति । ५०. तए णं से गोसाले लिपुत्ते वेसियायणं बालतवस्सिं पासति पा० २ ममं अंतियाओ सणियं सणियं पच्चोसक्कति, ममं० प० २ जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छति, [ श्री आगमगुणमंजूषा - ४३३ HOSTOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy