SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ FOR9555555555555555 (५) भगवई १२ सतं उ - ४.५ [१८३] 555555555555555FOTO HONOFF$$$$T555555555555 पुच्छा । नत्थि एक्को वि। (२) केवतिया पुरेक्खडा ? नत्थि एक्को वि । ३८. एवं जत्थ वेउव्वियसरीरं तत्थ एगुत्तरिओ, जत्थ नत्थि तत्थ जहा पुढविकाइयत्ते तहा म भाणियव्वं जाव वेमाणियस्स वेमाणियत्ते। ३९. तेयापोग्गलपरियट्टा कम्मापोग्गलपरियट्टा य सव्वत्थ एक्कुत्तरिया भाणितव्वा । मणपोग्गलपरियट्टा सव्वेसु पंचेंदिएसु एगुत्तरिया। विगलिदिएसुनत्थि। वइपोग्गलपरियट्टा एवं चेव, नवरं एगिदिएसु 'नत्थि' भाणियव्वा । आणापाणुपोग्गलपरियट्टा सव्वत्थ एकत्तरिया जाव वेमाणियस्स वेमाणियत्ते। [सु. ४०-४६. चउवीसदंडयाणं चउवीसदंडएसु अतीताइपोग्गलपरियट्टसत्तगस्स पुहत्तेण परूवणं ] ४०.(१) नेरइयाणं भंते ! नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीया ? नत्थेक्को वि। (२) केवइया पुरेक्खडा ? नत्थेक्को वि। ४१. एवं जाव थणियकुमारते। ४२. (१) पुढविकाइयत्ते पुच्छा । अयंता। म २ केवतिया पुरेक्खडा ? अणंता। ४३. एवं जाव मणुस्सत्ते। ४४. वाणमंतर-जोतिसिय-वेमाणियत्ते जहा नेरइयत्ते । ४५. एवं जाव वेमाणियस्स वेमाणियत्ते । ४६. ॐ एवं सत्त वि पोग्गलपरियट्टा भाणियव्वा । जत्थ अत्थि तत्थ अतीता वि, पुरेक्खडा वि अणंता भाणियव्वा । जत्थ नत्थि तत्थ दो वि 'नत्थि' भाणियव्वा जाव प्रवेमाणियाणं वेमाणियत्ते केवतिया आणापाणुपोग्गलपरियट्टा अतीया ? अणंता। केवतिया पुरेक्खडा? अणंता। [सु.४७-४९. सत्तण्हं ओरालियाइपोग्गलपरियट्टाणं ॐ सरूवं ] ४७. से केणटेणं भंते ! एवं वुच्चइ ओरालियपोग्गलपरियट्टे, ओरालियपोग्गलपरियट्टे' ? गोयमा ! जं णं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीरपायोग्गाई दव्वाइं ओरालियसरीरत्ताए गहियाइं बद्धाइं पुट्ठाई कडाइं पट्ठवियाइं निविट्ठाइं अभिनिविट्ठाइं भवंति, सतेणतुणं गोयमा ! एवं वुच्चइ F 'ओरालियपोग्गलपरियडे, ओरालियपोग्गलपरियट्टे । ४८. एवं वेउब्वियपोग्गलपरियट्टे वि, नवरं वेउव्वियसरीरे वट्टमाणेणं वेउव्वियसरीरपायोग्गाइं दव्वाइं वेउव्वियसरीरत्ताए। सेसं तं चेव सव्वं । ४९. एवं जाव आणापाणुपोग्गलपरियट्टे, नवरं आणापाणुपायोग्गाई सव्वदव्वाइं आणापाणुत्ताए। सेसं तं चेव। [सु.५०५२. सत्तण्हं पोग्गलपरियट्टाणं निव्वत्तणाकालपरूवणं] ५०. ओरालियपोग्गलपरियट्टे णं भंते ! केवतिकालस्स निव्वत्तिज्जति ? गोयमा ! अणंताहिं ओसप्पिणिउस्सप्पिणीहिं, एवतिकालस्स निव्वत्तिज्जइ । ५१. एवं वेउब्वियपोग्गलपरियट्टे । ५२. एवं जाव आणापाणुपोग्गलपरियट्टे । [सु. ५३. ओरालियाइपोग्गलपरियट्टसत्तगनिव्वत्तणाकालस्स अप्पाबहुयं ] ५३. एतस्स णं भंते ! ओरालियपोग्गलपरियट्टनिव्वत्तणाकालस्स, वेउब्वियपोग्गलपरियट्टनिव्वत्तणाकालस्स जाव आणापाणुपोग्गलपरियट्टनिव्वत्तणाकालस्स य कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवे कम्मगपोग्गलपरियट्टनिव्वत्तणाकाले, तेयापोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे, ओरालियपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे, आणापाणुपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे, मणपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे, वइपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे, वेउव्वियपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे। [सु.५४.ओरालियाईणं सत्तण्डं पोग्गलपरियट्टाणं अप्पाबहुयं] ५४. एएसिणं भंते ! ओरालियपोग्गलपरियट्टाणं जाव आणापाणुपोग्गलंपरियट्टाण य कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा वेउब्वियपोग्गलपरियट्टा, वइपोग्गलपरियट्टा अणंतगुणा, मणपोग्गलपरियट्टा अणंतगुणा, आणापाणुपोग्गलपरियट्टा अणंतगुणा, ओरालियपोग्गलपरियट्टा अणंतगुणा, तेयापोग्गलपरियट्टा अणंतगुणा, कम्मपोग्गलपरियट्टा अणंतगुणा । सेवं भंते ! सेवं भंते ! त्ति भगवं जाव विहरइ।।। १२.४||*** पंचमो उद्देसओ 'अतिवात'★★★ [सु. १. पंचमुद्देसस्सुवुग्घाओ] १. रायगिहे जाव एवं वयासी [सु.२-७. पाणाइवायाईसु अट्ठारससु पावट्ठाणेसु वण्ण-गंध-रस-फासपरूवणं ] २. अह भंते ! पाणातिवाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे, एस णं कतिवण्णे कतिगंधे कतिरसे कतिफासे पन्नत्ते ? गोयमा ! पंचवण्णे दुगंधे पंचरसे चउफासे पन्नत्ते । ३. अह भंते ! कोहे कोवे रोसे दोसे अखमा के संजलणे कलहे चंडिक्के भंडणे विवादे, एसणं कतिवण्णे जाव कतिफासे पन्नत्ते ? गोयमा ! पंचवण्णे पंचरसे दुगंधे चउफासे पन्नत्ते । ४. अह भंते ! माणे मदे दप्पे थंभे 5 गव्वे अत्तुक्कोसे परपरिवाए उक्कासे अवकासे उन्नए उन्नामे दुन्नामे, एस णं कतिवण्णे कतिगंधे कतिरसे कतिफासे पन्नते ? गोयमा ! पंचवण्णे जहा कोहे तहेव । ५. अह 555555555555 J3055555555 OS$555555555555555$$$$$$$$听听听听听听听听听听听听听听听听听听听听听听听听 Keros555555555555555555555 श्री आगमगुणमजूषा- ३९८ 5 5555555555555555555556IOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy