________________
(५) भगवई १२ सतं उ. ४
[१८२]
1555555555593eprog
TOEIC乐听听听听听听听听听听听听听听历历听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
जाव असंखेज्जगसंजोगो। एए सव्वे गहेव असंखेज्जाणं भणिया तहेव अणंताण विभाणियव्वा, नवरं एक्कं अणंतगं अब्भहियं भणियव्वं जाव अहवा एगयतो संखेज्जा संखिज्जपएसिया खंधा, एगयओ अणंतपएतसए० भवति; अहवा एगयओ संखेजा असंखेजपदेसिया खंधा, एगयओ अणंतपएसिए खंधे भवति; अहवा संखिज्जा अणंतपएसिया खंधा भवंति। असंखेज्जहा कज्जमाणे एगयतो असंखेज्जा परमाणुपोग्गला, एगयओ अणंतपएसिए खंधे भवति; अहवा एगयतो असंखिज्जा दुपएसिया खंधा, ,गयओ अणंतप,सिए० भवति; जाव अहवा एगयओ असंखेज्जा संखिज्जपएसिया०, एगयओ अणंतपएसिए० भवति; अहवा एगयओ असंखेज्जा असंखेज्जपएसिया खंधा, एगयओ अणंतपएसिए० भवति; अहवा असंखेना अणंतपएसिया खंधा भवंति । अणंतहा कज्जमाणे अणंता परमाणुपोग्गला भवंति। सु. १४. परमाणुपोग्गलाणं पोग्गलदव्वेहिं सह संघात-विभेयणेसु अणंताणंतपोग्गलपरियट्टनिरूवणं] १४. एएसिणं भंते ! परमाणुपोग्गलाणं साहणणाभेदाणुवाएणं अणंताणंता पोग्गलपरियट्टा समणुगंतव्वा भवंतीति मक्खाया ? हंता, गोयमा ! एतेसि णं परमाणुपोग्गलाणं साहणणा जाव मक्खाया। सु. १५. पोग्गलपरियट्टस्स भेयसत्तगं] १५. कतिविधे णं भंते ! पोग्गलपरियट्टे पन्नत्ते ? गोयमा ! सत्तविहे पोग्गलपरियट्टे पन्नत्ते, तं जहा ओरालियपोग्गलपरियट्टे वेउब्वियपोग्गलपरियट्टे तेयापोग्गलपरियट्टे कम्मापोग्गलपरियट्टे मणपोग्गलपरियट्टे वइपोग्गलपरियट्टे आणपाणुपोग्गलपरियट्टे। सु. १६-१७. चउवीसइदंडएसु पोग्गलपरियट्टपरूवणं ] १६. नेरइयाणं भंते ! कतिविधे पोग्गलपरियट्टे पन्नत्ते? गोयमा! सत्तविधे पोग्गलपरियट्टे पन्नत्ते, तं जहा ओरालियपोग्गलपरियट्टे वेउब्वियपोग्गलपरियट्टे जाव आणपाणुपोग्गलपरियट्टे। १७. एवं जाव वेमाणियाणं। [सु. १८-२४. जीव-चउवीसदंडएसु अतीताइपोग्गलपरियट्टसत्तगस्स एगत्तेण परूवणं ]१८. एगमेगस्स णं भंते ! जीवस्स केवतिया ओरालियपोग्गलपरियट्टा अतीता? अणंता। २ केवइया पुरेक्खडा ? कस्सति अत्थि, कस्सति णत्थि । जस्सऽत्थि जहण्णेणं एगो दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा । १९. एवं सत्त दंडगा जाव आणपाणु त्ति । २०. (१) एगमेगस्स णं भंते ! नेरइयस्स केवतिया ओरालियपोग्गलपरियट्ठा अतीया ? अणंता । (२) केवतिया पुरेक्खडा ? कस्सइ अत्थि, कस्सइ नत्थि । जस्सऽत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा । २१. एगमेगस्सणं भंते ! असुरकुमारस्स केवतिया ओरालियपोग्गलपरियट्ठा०? एवं चेव । २२. एवं जाव वेमाणियस्स । २३. (१) एगमेगस्सणं भंते ! नेरइयस्स केवतिया वेउब्वियपोग्गलपरियट्टा अतीया? अणंता। (२) एवं जहेव ओरालियपोग्गलपरियट्टा तहेव वेउब्बियपोग्गलपरियट्टा वि भाणियव्वा । २४. एवं जाव वेमाणियस्स आणापाणुपोग्गलपरियट्टा । एए एगत्तिया सत्त दंडगा भवंति। [सु. २५-२७. चउवीसदंडएसु अतीताइपोग्गलपरियट्टसत्तगस्स पुहत्तेण परूवणं] २५. (१) नेरइयाणं भंते ! केवतिया ओरालियपोग्गलपरियट्टा अतीता ? अणंता। (२) केवतिया पुरेक्खडा ? अणंता । २६. एवं जाव वेमाणियाणं । २७. एवं वेउव्वियपोग्गलपरियट्टा वि । एवं जाव आणापाणुपोग्गलपरियट्ठा वेमाणियाणं । एवं एए पोहत्तिया सत्त चउवीसतिदंडगा। [सु. २८-३९. चउवीसदंडयाणं चउवीसदंडएसु अतीताइपोग्गलपरियट्टसत्तगस्स एगत्तेण परूवणं] २८. (१) एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीया ? नत्थि एक्को वि। (२) केवतिया पुरेक्खडा ? नत्थि एक्को वि । २९. (१) एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवतिया ओरालियपोग्गलपरियट्टा० ? एवं चेव। (२) एवं जाव थणियकुमारत्ते । ३०. (१) एगमेगस्स णं भंते ! नेरइयस्स पुढविकाइयत्ते केवतिया केवतिया ओरालियपोग्गलपरियट्टा अतीया ? अणंता । (२) केवतिया पुरेक्खडा ? कस्सइ अत्थि, कस्सइ नत्थि। जस्सऽत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा । ३१. एवं जाव मणुस्सत्ते । ३२. वाणमंतर-जोतिसिय-वेमाणियत्ते जहा असुरकुमारत्ते । ३३. एगमेगस्स णं भंते ! असुरकुमारस्स नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीया ? एवं जहा नेरइयस्स वत्तव्वया भणिया तहा असुरकुमारस्स वि भाणितव्वा जाव वेमाणियत्ते।' ३४. एवं जाव थणियकुमारस्स । एवं पुढविकाइयस्स वि। एवं जाव वेमाणियस्स । सव्वेसिं एक्को गमो। ३५. (१) एगमेगस्सणं भंते ! नेरझ्यस्स नेरइत्ते केवतिया,
वेउव्वियपोग्गलपरियट्टा अतीया ? अणंता। (२) केवतिया पुरेक्खडा ? एक्कुत्तरिया जाव अणंता वा। ३६. एवं जाव थणियकुमारत्ते। ३७. (१) पुढविकाइयत्ते xerci55555555555555555555 9 श्री आगमगुणमंजूषा - ३९७ 15555555555555555555555FFFFOTO
mero555555555555555555555555555555555555555555555555OOR