SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ GSadananarnirman-1-1-1 2 जयंती ! सव्वे विणं भवसिद्धीया जीवा सिज्झिस्संति । १७. (१) जइणं भंते ! सव्वे भवसिद्धीया जीवा सिज्झिस्संति तम्हा णं भवसिद्धीयविरहिए लोए भविस्सइ? tणो इणढे समठे। (२) से केणं खाइ णं अतुणं भंते ! एवं वुच्चइ सव्वे विणं भवसिद्धीया जीवा सिज्झिस्संति, नो चेवणं भवसिद्धीयविरहिते लोए भविस्सति? जयंती ! से जहानामए सव्वागाससेढी सिया अणादीया अणवदग्गा परित्ता परिवुडा, सा णं परमाणुपोग्गलमेत्तेहिं खंडेहिं समए समए अवहीरमाणी अवहीरमाणी अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंती नो चेव णं अवहिया सिया, सेतेणद्वेणं जयंती ! एवं वुच्चइ सव्वे वि णं जाव भविस्सति। [सु. १८-२०. सुत्तजागर-बलियत्त-दुब्बलियत्त-दक्खत्त-आलसियत्ताइं पडुच्च साहु-असाहुपरूवणा] १८. (१) सुत्तत्तं भंते ! साहू, जागरियत्तं साहू ? जयंती ! अत्थेगतियाणं जीवाणं सुत्तत्तं साहू, अत्थेगतियाणं जीवाणं जागरियत्तं साहू। (२) से केणट्टेणं भंते ! एवं बुच्चइ 'अत्थेगतियाणं जाव साहू' ? गयंती ! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलज्जणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसिणं जीवाणं सुत्तत्तं साहू। एए णं जीवा सुत्ता समाणा नो बहुणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए वद॒ति । एए णं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति । एएसिंणं जीवाणं सुत्तत्तं साहू। जयंती ! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्ति कप्पेमाणा विहरंति, एएसिणं जीवाणं जागरियत्तं साहू । एएणं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणयाए वद॒ति । एते है णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति । एएसिंणं जीवाणं सुत्तत्तं साहू । जयंती ! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वितिं कप्पेमाणा विहरंति, एएसि णं जीवाणं जागरियत्तं साहू । एए णं जीवा जागरा समाणा-बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणयाए वद॒ति । एते णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहूहिँ धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति । एए णं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति । एएसि णं जीवाणं जागरियत्तं साहू । से तेणटेणं जयंती ! एवं वुच्चइ 'अत्थेगतियाणं जीवाणं सुत्तत्तं साहू, अत्थेगतियाणं जीवाणं जागरियत्तं साहू ।१९. (१) बलियत्तं भंते ! साहू, दुब्बलियत्तं साहू ? जयंती ! अत्थेगतियाणं जीवाणं बलियत्तं साहू, अत्थेगतियाणं जीवाणं दुब्बलियत्तं साहू। (२) से केणटेणं भंते ! एवं वुच्चइ 'जाव साहू' ? जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति एएसिणं जीवाणं सुब्बलियंत्तं साहू । एए णं जीवा० एवं जहा सुत्तस्स (सु. १८ २) तहा दुब्बलियस्स वत्तव्वया भाणियव्वा । बलियस्स जहा जागरस्स (सु. १८ २) तहा भाणियव्वं जाव संजोएत्तारो भवंति, एएसि णं जीवाणं बलियत्तं साहू । से तेणढेणं जयंती ! एवं वुच्चइ तं चेव जाव साहू । २०. (१) दक्खत्तं भंते ! साहू, आलसियत्तं साहू ? जयंती ! अत्थेगतियाणं जीवाणं दक्खत्तं साहू, अत्थेगतियाणं जीवाणं आलसियत्तं साहू । (२) से केणतुणं भंते ! एवं वुच्चति तं चेव जाव साहू ? जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति, एएसिणं जीवाणं आलसियत्तं साहू, एएणं जीवा अलसा समाणा नो बहूणं जहा सुत्ता (सु०१८ २) तहा अलसा भाणियव्वा । जहा जागरा सु० १८२) तहा दक्खा भाणियव्वा जाव संजोएत्तारो भवंति । एए णं जीवा दक्खा समाणा बहूहि आयरियवेयावच्चेहिं, उवज्झायवेयावच्चेहि, थेरवेयावच्चेहिं,' तवस्सिवेयावच्चेहि, गिलाणवेयावच्चेहिं, सेहवेयावच्चेहि, कुलवेयावच्चेहिं, गणवेयावच्चेहिं, संघवेयावच्चेहिं, साहम्मियवेयावच्चेहिं अत्ताणं संजोएत्तारो भवंति । एतेसि णंजीवाणं दक्खत्तं साहू । सेतेणट्टेणं तं चेव जाव साहू। सु. २१. इंदियवसट्टे जीवे पडुच्च संसारभमणपरूवणा २१. (१) सोइंदियवसट्टेणं भंते ! जीवे किं बंधति ? एवं जहा कोहवसट्टे (स० १२ उ० १ सु०२६) तहेव जाव अणुपरियट्टइ। (२) एवं चक्खिदियवसट्टे वि । एवं जाव फासिदियवसट्टे जाव अणुपरियट्टइ। [सु. २२. जयंतीए पव्वज्जागहणं सिद्धिगमणं च] २२. तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमढे सोच्चा निसम्म हट्टतुट्टा सेसं जहा देवाणंदाए (स०९ उ०३३ सु०१७-२०) तहेव पव्वइया जाव सव्वदुक्खप्पहीणा । सेवं भंते ! सेवं भंते ! त्ति०।।१२.२।। ततिओ उद्देसओ 'पुढवी' CCF历历历明明乐乐乐乐乐乐乐乐历历历乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐场 乐乐乐乐乐乐乐乐乐乐乐 可听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听2C ter.C5555555555555555555555555, श्री आगमगुणमेनूषा - ३९२55555555555555555555555 FOTO
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy