SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ COF奶听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听明與格 ROI95555555555555559 () भगवई १२ सत्तं उ-१-२ [१७६] $$$ $ $$$ $$$2.0) वं०२ एयमद्वं सम्मं विणएणं भुज्जो भुज्जो खामेति । ३०. तए णं ते समणोवासगा सेसं जहा आलभियाए (स०११ उ०१२ सु० १२) जाव पडिगता। [सु. ३१. गोयमपण्हुत्तरे भगवओ संखं पडुच्च कमेण सिज्झणापरूवणा] ३१. 'भंते ! 'त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, वंदिता नमंसित्ता एवं वयासी । पभू णं भंते ! संखे समणोवासए देवाणुप्पियाणं अंतियं सेसं जहा इसिभद्दपुत्तस्स (स० ११ उ०१२ सु०१३-१४) जाव अंतं काहिति । सेवं भंते ! सेवं भंते ! ति॥ जाव विहरति ।।१२.१।। * बीओ उद्देसओ 'जयंती' [सु.१-४. कोसंबीयनयरी-चंदोवतरणचेश्यनिद्देसपुव्वं उदयण-मियावई-जयंतीणं वित्थरओ परिचओ] १. तेणं कालेणं तेणं समएणं कोसंबी नाम नगरी होत्था । वण्णओ। चंदोवतरणे चेतिए । वण्णओ। २. तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो पोत्ते, सयाणीयस्स रण्णो पुत्ते, चेडगस्स रण्णो नत्तुए, मिगावतीए देवीए अत्तए, जयंतीए समणोवासियाए भत्तिज्जए उदयणे नामं राया होत्था । वण्णओ। ३. तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो सुण्हा, सयाणीयस्स रण्णो भज्जा, चेडगस्स रण्णो धूया, उदयणस्स रण्णो माया, जयंतीए समणोवासियाए भाउज्जा मिगावती नामं देवी होत्था । सुकुमाल जाव सुरूवा समणोवासिया जाव विहरइ। ४. तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो धूता, सताणीयस्स रण्णो भगिणी, उदयणस्स रण्णो पितुच्छा, मिगावतीए देवीए नणंदा, वेसालीसावगाणं अरहताणं पुव्वसेज्जायरी जयंती नाम समणोवासिया होत्था । सुकुमाल० जाव सरूवा अभिगत जाव विहरइ। [सु. ५. भगवओ कोसंबीए समोसरणं ]५. तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जुवासति । [सु. ६-१३. उदयण-मियावई जयंतीणं भगवओ समीवमागमणं धम्मसवणाणंतरं उदयण-मियावईणं पडिगमणं च ] ६. तए णं से उदयणे राया इमीसे कहाए लढे समाणे हृट्ठतुढे कोडुबियपुरिसे सहावेति, को० स०२ एवं वयासी खिप्पामेव भो देवाणुप्पिया ! कोसंबिं नगरिं सब्भितरबाहिरियं एवं जहा कूणिओ तहेव सव्वं जाव पज्जुवासइ । ७. तए णं सा जयंती समणोवासिया इमीसे कहाए लद्भट्ठा समाणी हट्टतुट्ठा जेणेव मियावती देवी तेणेव उवागच्छति, उवा०२ मियावतिं देवीं एवं वयासी एवं जहा नवमसए उसभदत्तो (स०९ उ० ३३ सु० ५) जाव भविस्सति । ८. तए णं सा मियावती देवी जयंतीए समणोवासियाए जहा देवाणंदा (स०९ उ०३३ सु०६) जाव पडिसुणेति । ९. तएणं सा मियावती देवी कोहंबियपुरिसे सद्देवेति, को० स०२ एवं वयासी खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइय० जाव (स०९ उ० ३३ सु० ७) धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह जाव उवट्ठवेति जाव पच्चप्पिणंति । १०. तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं ण्हाया कयबलिकम्मा जाव सरीरा बहूहिं खुज्जाहिं जाव (स०९ उ०३३ सु०१०) अंतेउराओ निग्गच्छति, अं० नि०२ जेणेव बाहिरिया उवठ्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छति, ते० उ०२ जाव (स०९ उ० ३३ सु०१०) रूढा । ११. तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं सढा समाणी णियगपरियाल० जहा उसभदतो (स० ९ उ० ३३ सु०११ ) जाव धम्मियाओ जाणप्पवराओ पच्चोरुहति । १२. तए णं सा 'मियावती देवी जयंतीए समणोवासियाए सद्धि बहूहिं खुजाहिं जहा देवाणंदा (स०९ उ०३३ सु०१२) जाव वंदति नमसति, वं २ उदयणं रायं पुरओ कट्ट ठिया चेव "जाव (स०९ उ०३३ सु०१२) पज्जुवासइ। १३. तए णं समणे भगवं महावीरे उदयणस्स रण्णो मियावतीए देवीए जयंतीए समणोवासियाए तीसे य महतिमहा० जाव धम्म परिकहेति जाव परिसा पडिगता, उदयणे पडिगए, मियावती वि पडिगया। [सु. १४- २१. भगवओ जयंतीपुच्छियविविहपण्हसमाहाणं सु. १४. कम्मगरुयत्तहेउपरूवणं] १४. तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्टतुट्ठा समणं भगवं महावीरं वंदइ नमंसई, वं०२ एवं वयासी कहं णं भंते ! जीवा गरूयत्तं हव्वमागच्छंति ? जयंती! पाणातिवातेणं जाव मिच्छादसणसल्लेणं, एवं खलु जीवा गरुयत्तं हव्वमागच्छंति । एवं जहा पढमसते (स० १ उ०९ सु०१-३) जाव वीतीवयंति। [सु. १५-१७. भवसिद्धियाणं लक्खणं सिज्झणाइविसया परूवणा य] १५. भवसिद्धियत्तणं भंते ! जीवाणं किं सभावओ, परिणामओ? जयंती! सभावओ, नो परिणामओ। १६. सव्वे विणं भंते ! भवसिद्धीया जीवा सिज्झिस्संति ? हंता, C$听听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听国乐乐明明明明明明明明明明明明明 mero )540555555555555555 श्री आगमगणमजूषा - ३९१ 444444444414NELancet EEEEEEEERIOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy