SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ (५) भगवई १२ सतं उ १ [१७५] विहरित्तए । कप्पति मे पोसहसालाए पोसहियस्स जाव विहरित्तए । तं छंदेणं देवाणुप्पिया ! तुब्भे तं विउलं असणं पाणं खाइंम साइमं आसाएमाणा जाव विहरह' | [सु. १८-१९. पोक्खलिकहियसंखवुत्तंतसवणाणंतरं समणोवासयाणं असणाइउवभोगो] १८. तए णं से पोक्खली समरोवासगे संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमति, पडि० २ सावत्थिं नगरिं मज्झंमज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छति, ते० उ० २ ते समणोवासए एवं वयासी एवं खलु देवाणुप्पिया ! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरति । तं छंदेणं देवाणुप्पिया ! तुब्भेविउलं असण- पाण- खाइम साइमं जाव विहरह । संखे णं समणोवास नो हव्वमागच्छति । १९. तए णं ते समणोवासगा तं विउलं असण- पाण- खाइम साइमं आसाएमाणा जाव विहरंति । [सु. २०-२१. संखस्स अन्नेसिं समणोवासयाणं च भगवओ समीवमागमणं वंदणाइकरणं च] २०. तए णं तस्स संखस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अमेयारूवे जाव सम्मुज्जित्था 'सेयं खलु मे कल्लं पादु० जाव जलंते समणं भगवं महावीरं वंदित्ता नमंसित्ता जाव पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित' त्ति कट्टु एवं संपेहेति, एवं सं० २ कल्लं जाव जलते पोसहसालाओ पडिनिक्खमति, पो० प० २ सुद्धप्पावेसाई मंगल्लाई वत्थाइं पवर परिहिते सयातो गिहातो पडिनिक्खमति, स० प० २ पायविहारचारेणं सावत्थिं णगरिं मज्झंमज्झेणं जाव पज्जुवासति । अभिगमो नत्थि । २१. तए णं ते समणोवासगा कल्लं पादु० जाव जलंते व्हाया कयबलिकम्मा जाव सरीरा सएहिं सएहिं गिहेहिंतो पडनिक्खमंति, स० प० २ एगयओ मिलायंति, एगयओ मिलाइत्ता सेसं जहा पढमं जाव पज्जुवासंति । [सु. २२. भगवओ धम्मकहाए निद्देसो ] २२. तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य० धम्मकहा जाव आणाए आराहए भवति । [सु. २३-२४. अप्पहीलणमणुभवमाणे संखमुवालंभमाणे समणोवासए पर भगवओ संखहीलणाइपडिसेहपरूवणा ] २३. तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्ठ० उट्ठाए उट्ठेति, उ०२ समणं भगवं महावीरं वंदंति नमंसंति, वं० २ जेणेव संखे समणोवासए तेणेव उवागच्छंति, उवा० २ संखं समणोवासयं एवं वयासी "तुमं णं देवाणुप्पिया ! हिज्जो अम्हे अप्पणा चेव एवं वदासी 'तुब्भे णं देवाणुप्पिया ! विउलं असणं जाव विहरिस्सामो' । तए णं तुमं पोसहसालए जावं विहरिए तं सुट्टु णं तुमं देवाणुप्पिया ! अम्हं हीलसिं “ २४. 'अज्जो !' त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी माणं अज्जो ! तुब्भे संखं समणोवासगं हीलह, निंदह, खिंसह, गरहह, अवमन्नह । संखे णं समणोवासए पियधम्मे चेव, दढधम्मे चेव, सुदक्खुजागरियं रिते । [सु. २५. गोयमपण्हुत्तरे भगवओ जागरियाभेयनिरूवणं ] २५ (१) 'भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वं० २ एवं वयासी कइविधा णं भंते ! जागरिया पन्नत्ता ? गोयमा ! तिविहा जागरिया पन्नत्ता, तं जहा बुद्धजागरिया १ अबुद्धजागरिया २ सुदक्खुजागरिया ३ । (२) से hणणं भंते! एवं वुच्चति 'तिविहा जागरिया पन्नत्ता, तं जहा बुद्धजागरिया १ अबुद्धजागरिया २ सुदक्खुजागरिया ३' ? गोयमा ! जे इमे अरहंता भगवंतो उप्पन्ननाण-दंसणधरा जहा खंदए (स० २३०१ सु० ११) जाव सव्वण्णू सव्वदरिसी, एए णं बुद्धा बुद्धजागरियं जागरंति । जे इमे अणगारा भगवंतो इरियासमिता भासासमिता जाव गुत्तबंभचारी, एए णं अबुद्धा अबुद्धजागरियं जागरंति । जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरंति एते णं सुदक्खुजागरियं जागरंति । सेतेणद्वेणं गोयमा ! एवं वुच्चति 'तिविहा जागरिया जाव सुदक्खुजागरिया' । [सु. २६-२८. संखपण्डुत्तरे भगवओ कोह- माण- माया-लोभवसजीवसंसारवुडिपरूवणा] २६. तणं से संखे समणोवासए समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता २ एवं वयासी कोहवसट्टे णं भंते! जीवे किं बंधति ? किं पकरेति ? किं चिणाति ? किं उवचिणाति ? संखा ! कोहवसट्टे णं जीवे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ एवं जहा पढमसत्ते असंवुडस्स अणगारस्स (स० १३० १ सु० ११) जाव अणुपरियट्टइ। २७. माणवसट्टे णं भंते ! जीवे० ? एवं चेव । २८. एवं मायावसट्टे वि । एवं लोभवसट्टे वि जाव अणुपरियदृइ । [ सु. २९-३०. समणोवासयाणं संखं पड़ खमावणा, सगिहगमणं च ] २९. तए णं ते समणोवासगा समणस्स मगवओ महावीरस्स अंतियं एयमहं सोच्चा निसम्म भीता तत्था तसिया संसारभउव्विग्गा समणं भगवं महावीरं वंदंति, नमसंति, वं० २ जेणेव संखे समणोवासए तेणेव उवागच्छंति, उवा० २ संखं समणोवासगं वंदंति नमंसंति, YOYO श्री आगमगुणमंजूषा- ३९० 50 YO GO mero
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy