________________
(५) भगवई १२ सतं उ १ [१७४]
आभियाए (स० ११३० १२ सु० ७) जाव पज्जुवासंति । ८. तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महतिमहालियाए० धम्मकहा जाव परिसा पडिगया । ९. तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्ठ० समणं भगवं महावीरं वंदंति नमंसंति, वं० २ पसिणाई पुच्छंति, प० पु० २ अट्ठाई परियादियंति, अ० प० २ उट्ठाए उट्टेति, उ०२ समणस्स भगवओ महावीरस्स अंतियाओ कोट्ठगाओ चेतियाओ पडिनिक्खमंति, प० २ जेणेव सावत्थी नगरी तेणेव पाहारेत्थ गमणाए । [ सु. १०-११. संखसमणोवासयस्स पक्खियपोसहनिमित्तं समणोवासए पर विपुलासणाइकरणनिद्देसो ] १०. तसे संखे समणोवासए ते समणोवासए एवं वदासी तुब्भे णं देवाणुप्पिया ! विपुलं असण पाणखाइमं स्वक्खडावेह । तए णं अम्हे तं विपुलं असण-पाणखाइम साइमं आसाएमाणा विस्साएमाणा परिभाएमाणा परिभुंजेमाणा पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो । ११. तए णं ते समणोवासगा संखस्स समणोवासगस्स एयमहं विणएणं पडिसुणंति । [ सु. १२. संखसमणोवासयस्स पक्खियपोसहनिमित्तं असणाइभुंजणपरिणामनिवत्तणं आरंभचागपुव्वं पोसहसालाए पोसहजागरिया य ] १२. तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था 'नो खलु मे सेयं तं विउलं असणं जाव साइमं आसाएमाणस्स विस्सादेमाणस्स परिभाएमाणस्स परिभुंजेमाणस्स पक्खियं पोसहं पडिजागरमाणस्स विहरित्तए । सेयं खलु मे पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणि-सुवण्णस्स ववगयमाला वण्णग- विलेवणस्स निक्खित्तसत्थ - मुसलस्स एगस्स अब्बिइयस्स दब्भसंथारोवगयस्स पक्खियं पोसहं पहिजागरमाणस्स विहरत्त' त्ति कट्टु एवं संपेहेति, ए० सं० २ जेणेवं सावत्थी नगरी जेणेव सए गिहे जेणेव उप्पला समणोवासिया तेणेव उवागच्छति, उवा० २ उप्पलं समणोवार्सियं आपुच्छति, उ० आ० २ जेणेव पोसहसाला तेणेव उवागच्छति, उवा० २ पोसहसालं अणुपविसति, पो० अ० २ पोसहसालं पमज्जति, पो० प० २ उच्चारपासवणमूमिं पडिलेहेति, ० प० २ दब्भसंधारगं संथरति, द० सं० २ दब्भसंधारगं हइ, २ पोसहसालाए पोसहिए बंभचारी जाव पक्खियं पोसहं पडिजागरमाणे विहरति । [ सु. १३-१४. असणाइउवक्खडणाणंतरं संखनिमंतणत्थं पोक्खलिस्स संखगिहगमणं ] १३. तए णं ते समणोवासगा जेणेव सावत्थी नगरी जेणेव साइं साई गिहाई तेणेव उवागच्छंति, ते० उ० २ विपुलं असण पाण -खाइम साइमं उवक्खडावेति, उ० २ अन्नमन्ने सद्दावेति, अन्न० स० २ एवं वयासी एवं खलु देवाणुप्पिया ! अहं से विले असण पाण -खाइम साइमे उवक्खडाविते, संखे य णं समणोवासए नो हव्वमागच्छइ । तं सेयं खलु देवाणुप्पिया ! अम्हं संख समणोवासगं सद्दावेत्तए ।' १४. तए णं से पोक्खली समणोवासए ते समणोवासए एवं वयासी 'अच्छह णं तुब्भे देवाणुप्पिया ! सुनिव्वुया वीसत्था, अहं णं संखं समणोवासगं सद्दाम 'त्ति कट्टु तेसिं समणोवासगाणं अंतियाओ पडिनिक्खमति, प०२ सावत्थनगरीमज्झंमज्झेणं जेणेव संखस्स समणोवासयस्स गिहे तेणेव उवागच्छति, ते उ० २ संखस्स समणोवासगस्स गिहं अणुपविट्ठे । [सु. १५. गिहागयं पोक्खलिं पइ संखभज्जाए उप्पलाए वंदणाइकरणं संखपोसहजागरियानिरूवणं च ] १५. तणं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एज्जमाणं पासति पा० २ हट्ठतुट्ठ० आसणातो अब्भुट्ठेति, आ० अ० २ सत्तट्ठ षदाई अणुगच्छति, स० अ० २ पोक्खलिं समणोवासगं वंदति नम॑सति, वं० २ आसणेणं उवनिमंतेति, आ० उ० २ एवं वयासी संदिसंतु णं देवाणुप्पिया ! किमागमणप्पयोयणं ? तए
से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी कहिं णं देवाणुप्पिए ! संखे समणोवासए ? तए णं सा उप्पला समणोवासिया पोक्खलिं. समणोवासगं एवं वयासी एवं खलु देवाणुप्पिया ! संखे समाणोवासए पोसहसालाए पोसहिए बंभयारी जाव विहरति । [ सु. १६-१७. पोसहसालाठियं संखं पड़ पोक्खलिस असणाइआसायणत्थं निमंतणं, संखस्स तन्निसेहनिरूवणं च ] १६. तए णं से पोक्खली समणोवासए जेणेव पोसहंसाला जेणेव संखे समणोवासए तेणेव उवागच्छति, उवा २ गमणागमणाए पडिक्कमति, ग० प० २ संखं समणोवासगं वंदति नम॑सति, वं० २ एवं वयासी एवं खलु देवाणुप्पिया ! अम्हेहिं से • विउले असण जाव साइमे देवक्खडाविते, तं गच्छामो णं देवाणुप्पिया ! तं विउलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो । १७. तए णं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी 'णो खलु कप्पति देवाणुप्पिया ! तं विउलं असणं पाणं खाइमं साइमं आसाएमाणस्स जाव पडिजागरमाणस्स श्री आगमगुणमंजूषा -
A A A A TOT
GOR