________________
5 555555
(५) भगवई १२ सतं उ - ३.४ [१७८]
b
%$$$$$$$$$$
$
OE
HOIC$$$$$$$$$$$$$$$$$明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听乐5C
★★★ [सु. १. तइउद्देसस्सुवुग्घाओ] १. रायगिहे जाव एवं वयासी [सु.२-३. सत्तण्हं नरयपुढवीणं नाम-गोत्तावगमत्थं जीवाभिगमसुत्तावलोयणनिद्देसो] २. कति णं भंते पुढवीओ पन्नत्ताओ? गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तं जहा पढमा दोच्चा जाव सत्तमा । ३. पढमा णं भंते ! पुढवी किं नामा ? किं गोत्ता ) पन्नत्ता ? गोयमा ! घम्मा नामेणं, रयणप्पभा गोत्तेणं, एवं जहा जीवाभिगमे पढ़मो नेरइयउद्देसओ सो निरवसेसो भाणियव्वो जाव अप्पाबहुगं ति। सेवं भंते ! सेवं भंते त्ति०।।१२.३ ।। चउत्थो उद्देसओ 'पोग्गले [सु. १. चउत्थुद्देसस्सुवुग्घाओ ] १. रायगिहे जाव एवं वयासी (सु. २. दोण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं ] २. दो भंते ! परमाणुपोग्गला एगयओ साहण्णंति, एगयओ साहण्णित्ता किं भवति ? गोयमा ! दुपदेसिए खंधे भवति । से भिज्जमाणे दुहा कज्जति । एगयओ परमाणुपोग्गले, एगयओ परमाणुपोग्गले भवति। [सु. ३. तिण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं] ३. तिन्नि भंते ! परमाणुपोग्गला एगयओ साहण्णंति, एगयओ साहण्णित्ता किं भवति ? गोयमा ! तिपदेसिए खंधे भवति । से भिज्जमाणे दुहा वि, तिहा वि कज्जति । दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ दुपसेसिए खंधे भवति । तिहा कज्जमाणे तिन्नि परमाणुपोग्गला भवंति। [सु. ४. चउण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं] ४. चत्तारि भंते ! परमाणुपोग्गला एगयओ साहण्णंति पुच्छा। गोयमा ! चउप्पएसिए खंधे भवति । से भिज्जमाणे दुहा वि, तिहा वि, चउहा वि कजाइ । दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ तिपदेसिए खंधे भवति; अहवा दो दुपदेसिया खंधा भवंति । तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ दुपदेसिए खंधे भवति । चउहा कज्जमाणे चत्तारि परमाणुपोग्गला भवंति। [सु. ५. पंचण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं ] ५. पंच भंते ! परमाणुपोग्गला० पुच्छा । गोयमा पंचपदेसिए खंधे भवति। से भिज्जमाणे दुहा वि, तिहा वि, चउहा वि, पंचहा वि कज्जइ। दुहा कज्जमाणे एगयओ परमाणुपोग्गले,' एगयओ चउपदेसिए खंधे भवति; अहवा एगयओ दुपदेसिए खंधे, एगयओ तिपदेसिए खंधे भवति । तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ तिपदेसिए खंधे भवति; अहवा एगयओ परमाणुपोग्गले, एगयओ दो दुपएसिया खंधा भवंति । चउहा कज्जमाणे एगयओ तिण्णि परमाणुपोग्गला, एगयओ दुपएसिए खंधे भवति । पंचहा कज्जमाणे पंच परमाणुपोग्गला भवंति। [सु. ६. छण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं ] ६. छब्भंते ! परमाणुपोग्गला० पुच्छा। गोयमा ! छप्पदेसिए खंधे भवइ । से भिज्जमाणे दुहा वि, तिहा वि, जाव छहा वि कज्जइ । दुहा कज्जमाणे एगयओ परमाणुपोग्गले, एगयओ पंच पएसिए खंधे भवति; अहवा एगयओ दुपएसिए खंधे, एगयओ चउपदेसिए खंधे भवति; अहवा दो तिपदेसिया खंधा भवंति । तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ चउपएसिए खंधे भवति; अहवा एगयओ परमाणुपोग्गले, एगयओ दुपएसिए खंधे, एगयओ तिपदेसिए खंधे भवति; अहवा तिणि दुपदेसिया खंधा भवंति । चउहा कज्जमाणे एगयओ तिन्नि परमाणुपोग्गला, एगयओ तिपदेसिए खंधे भवति; अहवा एगयओ दो परमाणुपोग्गला, एगयओ दो दुपदेसिया खंधा भवंति । पंचहा कज्जमाणे एगयओ चत्तारि परमाणुपोग्गला, एगयओ दुपएसिए खंधे भवति। छहा कज्जमाणे छ परमाणुपोग्गला भवंति। [सु. ७. सत्तण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं ] ७. सत्त भंते ! परमाणुपोग्गला० पुच्छा । गोयमा ! सत्तपदेसिए खंधे भवति । से भिज्जमाणे दुहा वि जाव सत्तहा वि कज्जइ । दुहा कंजमाणे एगयओ परमाणुपोग्गले, एगयओ छप्पएसिए खंधे भवति; अहवा एगयओ दुप्पएसिए खंधे, एगयओ पंचपदेसिए खंधे भवति; अहवा एगयओ तिप्पएसिए, एगयओ चउपएसिए खंधे भवति । तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ पंचपएसिए खंधे भवति; अहवा एगयओ परमाणुपोग्गले, एगयओ दुपएसिए खंधे. एगयओ चउपएसिए खंधे भवति: अहवा एगयओ परमाणु०, एगयओ दो तिपएसिया खंधा भवंति; अहवा एगयओ दो दुपएसिया खंधा, एगयओ तिपएसिए खंधे
भवति । चउहा कज्जमाणे एगयओ तिन्नि परमाणुपोग्गला, एगयओ चउप्पएसिए खंधे भवति; अहवा एगयओ दो परमाणुपोग्गला, एगयओ दुपएसिए खंधे, एगयओ क तिपएसिए खंधे भवति; अहवाएगयओ परमाणुपो०, एगयओ तिन्नि दुपएसिया खंधा भवंति। पंचहा कज्जमाणे एगयओ चत्तारि परमाणुपोग्गला, एगयओ तिपएसिए
MOS$听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听乐乐乐听听听听听听听52
Mero55
5 555555555555555 श्री आगमगुणमंजूषा- ३९.
३5555555555555555555555555556