________________
PAGR9555555555555555
(५) भगवई ७ सत्तं उद्देसक -९
[१३]
555555555555555
听听听听听听 明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听F5S
दुरूहइ, दुरूहित्ता हय -गय -रह जाव संपरिखुडे महता भडचडगर० जाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ, उवागच्छित्ता रहमुसलं संगामं ओयाते। (६) तएणं से वरुणेणागनत्तुए रहमुसलं संगाम ओयाते समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगामं संगामेमाणस्सजे पविं पहणति से पडिहणित्तए, अवसेसे नो कप्पतीति । अयमेतारूवं अभिग्गहं अभिगिण्हित्ता रहमुसलं संगामं संगामेति। (७) तए णं तस्स वरुणस्स नागनत्तयस्स रहमुसलं संगाम संगामेमाणस्स एगे पुरिसे सरिसए सरित्तए सरिव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागते। (८) तए णं से पुरिसे वरुणं णागणत्तुयं एवं वयासी-पहण भो ! वरुणा ! णागणत्तुया ! पहण भो ! वरुणा ! णागणत्तुया ! । तएणं से वरुणे णागणत्तुए तं पुरिसं एवं वदासि नो खलु मे कप्पति देवाणुप्पिया ! पव्विं अहयस्स पहणित्तए, तुम चेव पुव्वं पहणाहि । (९) तए णं से पुरिसे वरुणेणं णागणत्तुएणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसति, परामुसित्ता उसुं परामुसति, उसुं परामुसित्ता ठाणं ठाति, ठाणं ठिच्चा आयतकण्णायतं उसुं करेति, आयतकण्णायतं उसुं करेत्ता वरुणं णागणत्तुयं गाढप्पहारीकरेति। (१०) तए णं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसति, धणुं परामुसित्ता उसुं परामुसति, उसुं परामुसित्ता, आयतकण्णायतं उसु करेति, आयतकण्णायतं उसुं करेत्ता तं पुरिसं एगाहच्चं कूडाहच्चं जीवियातो ववरोवेति। (११) तए णं से वरुणे नागणत्तए तेणं पुरिसेणं गाढप्पहारीकते समाणे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्नमिति कट्ट तुरए निगिण्हति, तुरए निगिण्हित्ता रहं परावत्तेइ, २ त्ता रहमुसलातो संगामातो पडिनिक्खमति, रहमुसलाओ संगामातो पडिणिक्खमेत्ता एगंतमंतं अवक्कमति, एगंतमंतं अवक्कमित्ता तुरए निगिण्हति, निगिण्हित्ता रहं ठवेति, २ ता रहातो पच्चोरुहति, रहातो पच्चोरुहित्ता रहाओ तुरए मोएति, २ तुरए विसज्जेति, [ग्रं० ४०००] विसज्जित्ता दब्भसंथारगं संथरेति, संथरित्ता दब्भसंथारगं दुरूहति, दब्भसं० दुरूहित्ता पुरत्थाभिमुहे संपलियंकनिसण्णे करयल जाव कट्ट एवं वयासी नमोऽत्थु णं अरहताणं जाव संपत्ताणं । नमोऽत्थ णं समणस्स भगवओ महावीरस्स आइगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स । वंदामि णं भगवंतं तत्थगतं इहगते, पासउ मे से भगवं तत्थगते; जाव वंदति नमंसति, वंदित्ता नमंसित्ता एवं वयासी पुब्विं पिणं मए समणस्स भगवतो महावीरस्स अंतियं थूलए पाणातिवाते पच्चक्खाए जावज्जीवाए एवं जाव थूलए परिग्गहे पच्चक्खाते जावज्जीवाए, इयाणिं पिणं अहं तस्सेव भगवतो महावीरस्स अंतियं सव्वं पाणातिवायं पच्चक्खामि जावज्जीवाए, एवं जहा खंदओ (स०२ उ०१ सु०५०) जाव एतं पिणं चरिमेहिं उस्सास-णिस्सासेहिं 'वोसिरिस्सामि' त्ति कटु सन्नाहपढें मुयति, सन्नाहपट्ट मुइत्ता सल्लुद्धरणं करेति, सल्लुद्धरणं करेत्ता आलोइयपडिक्ते समाहिपत्ते आणुपुव्वीए कालगते । (१२) तए णं तस्स वरुणस्स नागनत्तुयस्स एगे पियबालवयंसए रहमुसलं संगामं संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले जाव अधारणिज्जमिति कट्ट वरुणं नागनत्तुयं रहमुसलातो संगामातो पडिनिक्खममाणं पासति, तुरए निगिण्हति, तुरए निगिण्हित्ता जहा वरुणे नागनत्तुए जाव तुरए विसज्जेति, विसज्जित्ता दब्भसंथारगं दुरुहति, दन्भसंथारगं दुरुहिता पुरत्थाभिमुहे जाव अंजलिं कट्ट एवं वदासी जाइं णं भंते ! मम पियबालवयंसस्स वरुणस्स नागनत्तुयस्स सीलाई वताई गुणाई वेरमणाई पच्चक्खाणपोसहोववासाइं ताई णं ममं पि भवंतु त्ति कट्ट सन्नाहपढें मुयइ, सन्नाहपढें मुइत्ता सल्लुद्धरणं करेति, सल्लुद्धरणं करेत्ता आणुपुव्वीए कालगते । (१३) तए णं तं वरुणं नागणत्तुयं कालगयं जाणित्ता अहासन्निहितेहिं वाणमंतरेहिं देवेहिं दिव्वे सुरभिगंधोदगवासे वुढे, दसद्धवण्णे कुसुमे निवाडिए, दिव्वे य गीयगंधव्वनिनादे कते यावि होत्था। (१४) तए णं तस्स वरुणस्स नागनत्तुयस्स तं दिव्वं देविढि दिव्वं देवजुइं दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति. एवं खलु
देवाणुप्पिया ! बहवे मणुस्सा जाव उववत्तारो भवंति। [सु. २१-२२. सोहम्मकप्पोववन्नस्स नागनत्तुयवरुणस्स चवणाणंतरं महाविदेहे सिज्झणा] २१. वरुणेणं 9 भंते ! नागनत्तुए कालमासे कालं किच्चा कहिं गते ? कहिं उववन्ने ? गोयमा ! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि
पलिओवमाइं ठिती पण्णत्ता । तत्थ णं वरूणस्स वि देवस्स चत्तारि पलिओवमाइं ठिती पण्णत्ता । २२. से णं भंते ! वरुणे देवे ताओ देवलोगातो आउक्खएणं Xoro
5 555555555555555/श्री आगमगुणमंजूषा -०३०८45555555555555555555555555546OK