________________
******
(५) १.१० [:.४]
भवक्खणं ठितिक्खणं० ? जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । [सु. २३-२४. वरुणपियवयंसस्स सुकुलुप्पत्तिकमेण सिज्झणापरूवणा ] २३. वरुणस्स णं भंते! णागणत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं गते ? कहिं उववन्ने ? गोयमा ! सुकुले पच्चायाते । २४. से णं भंते ! ततोहितो अनंतर उव्वट्टित्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेह वासे सिज्झिहिति जाव अंतं काहिति । सेवं भंते! सेवं भंते! ति० ! ★★★ सत्तमस्स नवमो उद्दसो ।।७.९।। दसमो उद्देसो 'अन्नउत्थि' ✰✰✰ [सु. १-६. कालोदाइपमुह अन्नउत्थियमिहो कह गए णातपुत्तपरूवियपंचत्थिकाय सरूवसंदेहे गोयमकयं समाहाणं] १. तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था । वण्णओ। गुणसिलए चेइए । वण्णओ । जाव पुढविसिलापट्टए | वण्णओ । २. तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति; तं जहा कालोदाई सेलोदाई सेवालोदाई उदए णामुदए नम्मुदए अन्नवालए सेलवालए सुहत्थी गाहावई । ३. तए णं तेसिं अन्नउत्थियाणं अन्नया कयाई एगयओ सहियाणं समुवागताणं सन्निविद्वाणं सन्निसण्णाणं अयमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था “एवं खलु समणे णातपुत्ते पंच अत्थिकाए पण्णवेति, तं जहा धम्मत्थिकायं जाव आगासत्थिकायं । तत्थ णं समणे णातपुत्ते चत्तारि अत्थिकाए अजीवकाए पण्णवेति, तं० धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं पोग्गलत्थिकायं। एगं च समणे णायपुत्ते जीवत्थिकायं अरूविकायं जीवकायं पन्नवेति । तत्थ णं समणे णायपुत्ते चत्तारि अत्थिकाए अरूविकाए पन्नवेति, तं जहा धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं
********KKKKK
था। चणं समणे णायपुत्ते पोग्गलत्थिकायं रूविकायं अजीवकायं पन्नवेति । से कहमेतं मन्ने एवं ? । ४. तेणं कालेणं तेणं समएणं समणेभगवं महावीरे जाव गुणसिलए समोसढे जाव परिसा पडिगता । ५, तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेट्ठे अंतेवासी इंदभूती णामं अणगारे गोतमगोत्ते णं एवं जहा बितियसते नियंतुद्देसए (स० २ उ०५ सु० २१ २३) जाव भिक्खायरियाए अडमाणे अहापज्जत्तं भत्त-पाणं पडिग्गहित्ता रायगिहातो जाव अतुरियमचवलमसंभंते जाव रियं सोहेमाणे सोहेमाणे तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीइवयति । ६. (१) तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति, पासेत्ता अन्नमन्नं सद्दावेति, अन्नमन्नं सद्दावेत्ता एवं वयासी "एवं खलु देवाणुप्पिया ! अम्हं इमा कहा अविप्पकडा, अयं च णं गोतमे अम्हं अदूरसामंतेणं वीतीवयति, तं सेयं खलु देवाणुप्पिया ! अम्हं गोतमं एयमद्वं पुच्छित्तए" त्ति कट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुणेति, पडिणित्ता जेणेव भगवं गोतमे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता भगवं गोतमं एवं वदासी एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अत्थिकाए पणवेति तं जहा धम्मत्थिकायं जाव आगासत्थिकायं, तं चेव जाव रूविकायं अजीवकायं पण्णवेति, से कहमेयं भंते ! गोयमा ! एवं ? (२) तए णं से भगवं गोतमे ते अन्नउत्थिए एवं वयासी "नो खलु वयं देवाणुप्पिया ! अत्थिभावं 'नत्थि' त्ति वदामो, नत्थिभावं 'अत्थि' त्ति वदामो । अम्हे णं देवाणुप्पिया ! सव्वं अत्थिभावं ‘अत्थी’ति वदामो, सव्वं नत्थिभावं 'नत्थी'ति वदामो । तं चेदसा खलु तुब्भे देवाणुप्पिया ! एतमट्टं सयमेव पच्चुविक्खह" त्ति कट्टु ते अन्नउत्थिए एवं वदति । एवं वदित्ता जेणेव गुणसिलए चेतिए जेणेव समणे० एवं जहा नियंठुद्देसए (स० २ उ० ५ सु० २५१ ) जाव भत्त-पाणं पडिदंसेति, भत्त-पाणं पडिदंसेत्ता समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसित्ता नच्चासन्ने जाव पज्जुवासति । [सु. ७-११. कालोदाकयाए पंचत्थिकायसंबंधियविविहपुच्छाए णातपुत्तकयं समाहाणं ] ७. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई य तं देसं हव्वमागए । ८. 'कालोदाई' ति समणे भगवं महावीरे कालोदाई एवं वदासी " से नूणं ते कालोदाई ! अन्नया कयाई एगयओ सहियाणं समुवागताणं सन्निविद्वाणं तहेव (सु. ३) जाव से कहमेतं मन्ने एवं ? से नूणं कालोदाई ! अत्थे समट्ठे ? हंता, अत्थि । तं सच्चे णं एसमट्ठे कालोदाई !, अहं पंच अत्थिकाए पण्णवेमि, तं जहा धम्मत्थिकायं जाव पोग्गलत्थिकायं । तत्थ णं अहं चत्तारि अस्थिकाए अजीवकाए पण्णवेमि तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकार्य पण्णवेमि । ९. तए णं से कालोदाई समणं भगवं महावीरं एवं
Mero श्री आगमगुणनृपा