________________
555555OLTOL
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听后
JAGR9555555555555555
राभरासतं जेसक.. ]
55555555555RIEN में अभिहम्मति सव्वे से जाणति 'महासिलाए अहं अभिहते महासिलाए अहं अभिहते'; से तेणटेणं गोयमा ! महासिलाकंटए संगामे महासिलाकंटए संगामे। [स.१२.
१३. महासिलाकंटगसंगामहताणं मणुस्साणं संखा मरणुत्तरगई य) १२. महासिलाकंटए णं भंते ! संगामे वट्टमाणे कति जणसतसाहस्सीओ वहियाओ? गोयमा! चउरासीति जणसतसाहस्सीओ वहियाओ। १३. ते णं भंते ! मणुया निस्सीला जाव निप्पच्चक्खाणपोसहोववासा सारुट्टा परिकुविया समरवहिया अणुवसंता कालमासे काल किच्चा कहिं गता ? कहिं उववन्ना ? गोयमा ! ओसन्नं नरग-तिरिक्खजोणिएसु उववन्ना। [सु. १४. रहमुसलसंगामे कोणियस्स जयो। १४. णायमेतं अरहया, सुतमेतं अरहता, विण्णयमेतं अरहता रहमुसले संगामे रहमुसले संगामे । रहमुसले णं भंते ! संगामे वट्टमाणे के जइत्था ? के पराजइत्था ? गोयमा। वजी विदेहपुत्ते चमरे य असुरिद असुरकुमारराया जइत्था, नव मल्लई नव लेच्छई पराजइत्था। (सु. १५-१८. रहमुसलसंगामवण्णणं ] १५. तए णं से कूणिए राया रहमुसलं संगाम उवद्वितं०, सेसं जहा महासिलाकंटए, नवरं भूताणंदे हत्थिराया जाव रहमुसलं संगाम ओयाए, पुरतो य से सक्के देविदे देवराया। एवं तहेव जाव चिद्वति, मग्गतो य से चमरे असुरिद असुरकुमारराया एगं महं आयसं किढिणपडिरूवगं विउब्वित्ताणं चिट्ठति, एवं खलु तओ इंदा संगाम संगामेति, तं जहादेविद मणुइंदे असुरिद य । एगहत्थिणा विणं पभू कूणिए राया जइत्तए तहेव जाव दिसो दिसिंपडिसेहेत्था। (सु. १६. रहमुसलसंगामसरूव) १६. से केणटेणं भंते! एवं वच्चति रहमसले संगामे रहमुसले संगामे' ? गोयमा ! रहमुसले णं संगामे वट्टमाणे एगे रहे अणासए असारहिए अणारोहए समुसले महताजणक्खयं जणवहं जणप्पमई जणसंवट्टकप्पं रुहिरकद्दमं करेमाणे सव्वतो समंता परिधावित्था; से तेणढेणं जाव रहमुसले संगामे। [सु. १७-१८. रहमुसलसंगामहताणं मणुस्साणं संखा मरणुत्तरगई य] १७. रहमुसले णं भंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ? गोयमा ! छण्णउति जणसयसाहस्सीओ वहियाओ। १८. ते णं भंते ! मणुया निस्सीला जाव (सु. १३) उववन्ना ? गोयमा ! तत्थ णं दस साहस्सीओएगाएमच्छियाए कुच्छिसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकले पच्चायाते. अवसेसा ओसन्नं नरग-तिरिक्खजोणिएसु उववन्ना। (सु. १९ सक्कदेविंद-चमरकए कोणियसाहिज्जे हेउपरूवणं] १९. कम्हा णं भंते ! सक्के देविद देवराया. चमरे असरिदै असुरकुमारराया कूणियस्स रण्णो साहजं दलइत्था ? गोयमा ! सक्के देविद देवराया पुव्वसंगतिए, चमरे असुरिद असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सक्के देविद देवराया, चमरे य असुरिंदे असुरकुमारराया कूणियस्स रण्णो साहज दलइत्था। [सु. २०. संगामहतमणस्ससग्गगमणनिरूवगजणमतनिरासपरूवणे रहमुसलसंगामनिओइयनागनत्तुयवरुणस्स तप्पियवयंसस्सय सवित्थरं जुज्झ-धम्माराहणाइपरूवणं] २०. (१) बहजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव परूवेतिएवं खलु बहवे मणुस्सा अन्नतरेसु उच्चावएसुसंगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेस देवलोएस देवत्ताए उववत्तारो भवंति । से कहमेतं भंते ! एवं ? गोयमा ! जणं से बहुजणे अन्नमन्नस्स एवमाइक्खति जाव उववत्तारो भवंति. जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि (२) एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसाली नाम नगरी होत्था। वण्णओ। तत्थणं वेसालीए णगरीए वरुणे नामंणागनत्तुएपरिवसति अढे जाव अपरिभूते समणोवासए अभिगतजीवाजीवेजाव पडिलाभेमाणे छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति । (३) तए णे से वरूणे णागनत्तुए अन्नया कयाई रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं रहमुसले संगामे आणत्ते
समाणे छद्रभत्तिए, अट्ठमभत्तं अणुवट्टेति, अट्ठमभत्तं अणुवट्टेत्ता कोडुबियपुरिसे सद्दावेति, सद्दावेत्ता एवं वदासी-खिप्पामेव भो ! देवाणुप्पिया ! चातग्घंट आसरह जित्तामेव उवद्वावेह हयगय रहपवर नाव सन्नाहेत्ता मम एतमाणत्तियं पच्चप्पिणह। (४) तएणं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव म वदावेति. हय-गया-रह जाव सन्नाहेति, सन्नाहित्ता जेणेव वरुणे नागनत्तुए जाव पच्चप्पिणंति। (५) तएणं से वरुणे नागनत्तुएजेणेव मज्जणघरे तेणेव उवागच्छति
जहा कणिओ (स.८) जाव पायच्छित्ते सव्वालंकारविभूसिते सन्नद्धबद्ध० सकोरेंटमल्लदामेणं जाव धरिजमाणेणं अणेगगणनायग जाव यसंधिवाल सद्धिं १ संपरिखडे मज्जणघरातो पडिनिक्खमति, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चातुर्घट आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चातघंट आसरहं Mov
9 55555555555555555 श्री आगमगुणमंजूषा- ३०७5555555555555555555555555416
5 55555555555555555555555555555555555555563GR
MeroS