________________
-RO9555555555555555
(५) भगवई ७सतं उद्देसक - ८-९
[११]
5555555555555550cc
Mero
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$$$$$$$$$听听听听听听GO
हत्थिकुंथूणं अपच्चक्खाणकिरियाए समाणत्तपरूवणं ] ८. (१) से नूण भंते ! हत्थिस्स य कुंथुस्स य समा चेव अप्पक्खाण किरिया कज्जति ? हंता, गोयमा ! 6 हत्थिस्स य कुंथुस्स य जाव कज्जति । (२) से केणद्वेणं भंते । एवं वुच्चइ जाव कज्जति ? गोयमा ! अविरतिं पडुच्च । से तेणद्वेणं जाव कज्जति । सु. ९.. आहाकम्मभोइणो बंधादिपरूवणनिद्देसो] ९. आहाकम्मं णं भंते ! भुंजमाणे किं बंधति ? किं पकरेति ? किं चिणाति ? किं उवचिणाति ? एवं जहा पढमे जहा पढमे, सते नवमे उद्देसए (सु. २६) तहा भाणियव्वं जाव सासते पंडिते, पंडितत्तं असासयं । सेवं भंते ! सेवं भंते ! त्तिक । ★★★|सत्तमसयस्स अट्ठमो उद्दसो ॥७.८॥** नवमो उद्दसो 'असंवुड' ★★★ (सु. १-४. असंवुड-संवुडाणं अणगाराणं एगवण्ण-एगरूवाइविकुव्वणावत्तव्वया] १. असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियादिइत्ता पभू एगवण्णं एगरूवं विउव्वित्तए ? णो इणठे समठे । २. असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियादिइत्ता पभू एगवण्णं एगरूवं जाव हंता, पभू । ३. से भंते! किं इहगते पोग्गले परियादिइत्ता विउव्वइ ? तत्थगए पोग्गले परियादिइत्ता विउव्वइ ? अन्नत्थगए पोग्गले परियादिइत्ता विउव्वइ ? गोयमा ! इहगए पोग्गले परियादिइत्ता विकुव्वइ, नो तत्थगए पोग्गले परियादिइत्ता विकुब्वइ, नो अन्नत्थगए पोग्गले जाव विकुव्वइ । ४. (१) एवं एगवण्णं अणेगरूवं चउभंगो जहा छट्ठसए नवमे उद्देसए (सु. ५) तहा इहावि भाणियव्वं । नवरं अणगारे इहगए इहगए चेव पोग्गले परियादिइत्ता विकुव्वइ । सेसं तं चेव जाव लुक्खपोग्गल निद्धपोग्गलत्ताए परिणामेत्तए ? हता, पभू । (२) से भंते ! किं इहगए पोग्गले परियादिइत्ता जाव (सु. ३.)नो अन्नत्थगए पोग्गले परियादिइत्ता विकुव्वइ। [सु. ५. महासिलाकंटयसंगामे कोणियस्स जयो) ५.णायमेतं अरहता, सुयमेतं अरहया, विण्णायमेतं अरहया, महासिलाकंटए संगामे महासिलाकंटए संगामे । महासिलाकंटए णं भंते ! संगामे वट्टमाणे के जयित्था ? के पराजइत्था ? गोयमा ! वज्जी विदेहपुत्ते जइत्था, नव मल्लई नवलेच्छई कासीकोसलगा-अट्ठारस वि गणरायाणो पराजइत्था। [सु.६-१३. महासिलाकंटगसंगामस्स सवित्थर वण्णणं ] ६. तए णं कूणिए राया महासिलाकटग संगाम उद्वितं जाणित्ता कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! उदाई हत्थिरायं परिकप्पेह, हय-गय-रह-जोहकलिय चातुरंगिणिं सेणं सन्नाहेह, सन्नाहेत्ता जाव मम एतमाणत्तियं खिप्पामेव पच्चप्पिणह । ७. तए णं ते कोडुबियपुरिसा कूणिएणं रण्णा एवं वुत्ता समाणा हद्वतुट्ठा जाव अंजलिं कट्ट 'एवं सामी ! तह'त्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पेहिं सुनिउणेहिं एवं जहा उववातिए जाव भीम संगामियं अउज्झं उदाई हत्थिरायं परिकप्पेति हय-गय जाव सन्नाहेति, सन्नाहित्ता जेणेव कूणिए राया तेणेव उवा०, तेणेव २ करयल० कूणियस्सरण्णो तमाणत्तियं पच्चप्पिणंति । ८. तएणं से कूणिए राया जेणेव मज्जणघरे तेणेव उवा०, २ चा मज्जणघरं अणुप्पविसति, मज्जण०२ प्रहाते कतबलिकम्मे कयकोतुयमंगलपायच्छित्ते सव्वालंकारविभूसिए सन्नद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टिए पिणद्धगेवेज्जविमलवरबद्धचिंधपट्टे गहियायुहप्पहरणे सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीइतंगे मंगलजयसद्दकतालोए एवं जहा उववातिए जाव उवागच्छित्ता उदाई हत्थिरायं दुरूढे । ९. तए णं से कूणिए नरिदे हारोत्थयसुकयरतियवच्छे जहा उववातिए जाव सेयवरचामराहिं उद्धृव्वमाणीहिं उद्धव्वामाणीहिं हय-गय-रह-पवरजोहकलिताए चातुरंगिणीए सेणाए सद्धि संपरिवडे महया भडचडगरवंदपरिक्खित्ते जेणेव महासिलाकंटए संगामे तेणेव उवागच्छइ, तेणेव उवागच्चित्ता महासिलाकंटयं संगामं ओयाए, पुरओ य से सक्के देविद देवराया एणं महं अभेज्जकवयं वइरपडिरूवगं विउव्वित्ताणं चिट्ठति । एवं खलु दो इंदा संगाम संगामेति, तं जहा देविदे य मणुइंदे य, एगहत्थिणा वि णं पभू कूणिए राया पराजिणित्तए। १०. तए णं से कूणिए राया महासिलाकंटकं संगामं संगामेमाणे नव मल्लई, नव लेच्छई, कासी कोसलगा अट्ठारस वि गणरायाणो हयमहियपवरवीर
- घातियविवडियचिंधधय-पडागे किच्छप्पाणगते दिसो दिसिंपडिसेहेत्था। [सु.११. महासिलाकंटगसंगामसरूवं] ११.सेकेणतुणं भंते! एवं वुच्चति 'महासिलाकंटए म संगामे महासिलाकंटए संगामे' ? गोयमा ! महासिलाकंटए णं संगामेवट्टमाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा कढेण वा पत्तेण वा सक्कराए वा
SC5听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐
roo
)55555555555555 श्री आगमगुणमंजूषा- ३०६555555555555555555555555555OYOR