________________
(५) भगवई २ सतं उद्देसक ५ [३०]
*****ox
भिक्खायरियागयस्स गोयमास्स तुंगियानगरित्थपासावच्चिज्जथेरपरूवणानिसमणं, भगवओ पुरओ पुच्छा, पासावच्चिज्जथेरपरूवणाए भगवओ अविरोहनिद्देसो य] २०. तेणं कालेणं २ रायगिहे नामं नगरे जाव परिसा पडिगया । २१. तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदीभूतीनामं अणगारे जाव संखित्तविउलतेयलेस्से छट्टछट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । २२. तए णं से भगवं गोतमे छट्टक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, बीयाए पोरसीए झाणं झियायइ, ततियाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेति, २ भायणाइं वत्थाइं पडिलेहेइ, २ भायणाई पमज्जति, २ भायणाई उग्गाहेति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, २ समणं भगवं महावीरं वंदति नम॑सति, २ एवं वदासी इच्छामि णं भंते ! तुब्भेहिं अब्भुणुण्णाए उट्ठक्खमणपारगंसि रांयगिहे नगरे उच्च-नीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । २३. तए णं भगवं गोतमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेतियाओ पडिनिक्खमइ, २ अतुरितमचवलसंभंते जुगंतरपलोयणाए दिट्ठीए पुरतो रियं सोहेमाणे २ जेणेव रायगिहे नगरे तेणेव उवागच्छइ, २ रायगिहे नगरे उद्दनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियं अडति । २४. तए णं से भगवं गोतमे रायगिहे नगरे जाव (सु. २३) अडमाणे बहुजणसद्दं निसामेति “एवं खलु देवाप्पा ! तुंगियाए नगरीए बहिया पुप्फवतीए चेतिए पासावच्चिज्जा थेरा भगवंतो समणावासएहिं इमाई एतारूवई वागरणाई पुच्छिया संजमे णं भंते ! किंफले, तवे णं भंते! किंफले ? । तए णं ते थेरा भगवंतो ते समणोवासए एवं वदासी संजमे णं अज्जो ! अणण्यफले, तवे वीदाणफले तं चेव जाव (सु. १७) पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति, सच्चे णं एस मट्ठे, णो चेव णं आयभाववत्तव्वयाए" से कहमेतं मन्ने एवं ? । २५. (१)
से भगवं गोय इमीसे कहाए लद्धट्ठे समाणे जायसड्ढे जाव समुप्पन्नकोतुहल्ले अहापज्जत्तं समुदाणं गेण्हति २ रायगिहातो नगरातो पडिनिक्खमति, २ अयं जाव सोहमाणे जेणेव गुणसिलाए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवा०, २ सम० भ० महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमति, एसणमणेसणं आलोएति, २ भत्तपाणं पडिदंसेति, २ समणं भ० महावीरं जाव एवं वदासी “एवं खलु भंते! अहं तुब्भेहिं अब्भणुण्णाते समाणे रायगिहे नगरे उच्च-नीय- मज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसद्दं निसामेमि एवं खलु देवा० ! तुंगियाए नगरीए बहिया पुप्फवईए चेइए पासावच्चिज्जा थेरा भगवंतो समणोवासएहिं इमाई एतारूवाइं वागरणाई पुच्छिता संजमे णं भंते! किंफले ? तवे किंफले ? तं चैव जाव (सु. १७) सच्चे णं एस मट्ठे, णो चेवणं आयभाववत्तव्वयाए'। (२) "तं पभू णं भंते! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एतारूवाइं वागरणाई वागरित्तए ? उदाहु अप्पभू ?, समिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासगाणं इमाइं एयारूवाइं वागरणाई वागरित्तए ? उदाहु असमिया ?, आउज्जिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाइं वागरणाई वागरित्तए ? उदाहु अणाउज्जिया पलिउज्जिया णं भंते! ते थेरा भगवंतो पुव्वतवेणं तेसिं समणोवासयाणं इमाइं एयारूवाइं वागरणाइं वागरित्तए ? उदाहु अपलिउज्जिया ?, पुव्वतवेणं अज्जो ! देवा देवलाएसु उववज्जंति, पुव्वसंजमेणं०, कम्मियाए०, संगियाए०, पुव्वतवेणं पुव्वसंजमेणं कम्मिया संगियाए अज्जो ! देवा देवलोएसु उववज्जंति। सच्चे णं एस मट्ठे णो चेव णं आयभाववत्तब्वयाए ?" । (३) पभू णं गोतमा ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वागरेत्तएणो चेव णं अप्पभू, तह चेव नेयव्वं अविसेसियं जाव पभू समिया आउज्जिया पलिउज्जिया जाव सच्चे णं एस मट्ठे, णो चेव णं आयभाववइव्वयाए । (४) अहं पि य णं गोयमां ! एवमाइक्खामि भासेमि पण्णवेमि परूवेमि पुव्वतवेणं देवा देवलोएस उववज्जंति, पुव्वसंजमेणं देवा देवलोएसु उववज्जंति, कम्मियाए देवा देवलोएस उववज्जंति, संगियाए देवा देवलोएसु उववज्जंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति; सच्चे णं एस मट्ठे, णो चेव णं आयभाववत्तव्वयाए । [सु. २६. समण माहणपज्जुवासणाए अनंतर परंपरफलपरूवणा] २६. (१) तहारूवं णं भंते! समणं वा माहणं वा पज्जूवासमाणस्स किंफला पज्जुवासणा ? गोयमा ! सवर्णफला। (२) से णं भंते! सवणे किंफले ? णाणफले । (३) सेणं 5 श्री आगमगणमंजूपा- २४५
फ्र