________________
फ्र
(५) भगवई २ सतं उद्देसक ५.६७-८- [३१]
फ्र
भंते! नाणे किंफले ? विण्णाणफले । (४) से णं भंते! विण्णाणे किंफले ? पच्चक्खाणफले। (५) से णं भंते! पच्चक्खाणे किंफले ? संजमफले (६) से णं भंते! संजमे किंफले ? संजमफले (६) से णं भंते! संजमे किंफले ? अणण्यफले । (७) एवं अणण्ये तवफले । तवे वोदाणफले। वोदाणे अकिरियाफले । (८) से णं भंते ! अकिरिया किंफला ? सिद्धिपज्जवसाणफला पण्णत्ता गोयमा ! । गाहा सवणे णाणे य विण्णाणे पच्चक्खाणे य संजमे । अणण्ये तवे चेव वोदाणे अकिरिया सिद्धी ||१|| [सु. २७. वेभारपव्वयाहोभागगय 'महातवोवतीर' नामगहरयविसए अण्णउत्थियपरूवणापडिसेहपुव्वयं भगवओ परूवणा] २७. अण्णउत्थिया णं भंते! एवमाइक्खंति भासेति पण्णवेंति परूवेति एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पव्वयस्स अहे एत्थ णं महं एगे हरए अघे पण्णत्ते अणेगाई जोयणाई आयाम विक्खंभेणं नाणादुमसंडमंडिउद्देसे सस्सिरीए जाव पडिरूवे । तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छंति वासंति तव्वतिरित्ते य णं सया समियं उसणे २ आउकाए अभिनिस्सवइ । से कहमेतं भंते! एवं ? गोयमा ! जं णं ते अण्णउत्थिया एवमाइक्खंति जाव जे ते एवं परूवेति मिच्छं ते एवमाइक्खंति जाव सव्वं
। अहं पुण गोतमा ! एवमाइक्खामि भा० पं० प० एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पव्वतस्स अदूरसामंते एत्थ णं महातवोवतीरप्पभवे नामं पासवणे पण्णत्ते, पंच धणुसताणि आयाम विक्खंभेणं नाणादुमसंउमडिउद्देसे सस्सिरीए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे । तत्थ णं बहवे उसिणजोणिया जीवा यपोग्लाय उदगत्ताए वक्कमंति विउक्कमंति चयंति उववज्जंति तव्वतिरित्ते वि य णं सया समितं उसिणे २ आउयाएँ अभिनिस्सवति एस णं गोतमा ! महातवोवतीरप्पभवे पासवणे, एस णं गोतमा ! महातवोसतीरभवस्स पासवणस्स अट्ठे पण्णत्ते । सेवं भंते! २ त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति ।। ।।२.५।। ★★★ छट्टो उद्देसो 'भासा' ★★★ [सु. १. भासासरूवाइजाणणत्थं पण्णवणासुत्तस्स भासापदावलोयणनिद्देसो] १. से णूणं भंते ! 'मन्नामी' ति ओधारिणी भासा ? एवं भासापदं भाणियव्वं । ॥ २.६ ॥ ★★★ सत्तमो उद्देसो 'देव' ★★★ [सु. १. देवाणं भेयपरूवणा] १. कइ णं भंते! देवा पण्णत्ता ? गोयमा ! चउव्विहा देवा पण्णत्ता, तं जहा भवणवति वाणमंतर - जोतिस - वेमाणिया । [सु. २. चउव्विहदेवठाण-कप्पपइट्ठाणाइजाणणत्थं पण्णवणासुत्त - जीवाभिगमसुत्तावलोयणनिद्देसो ] २. कहि णं भंते ! भवणवासीणं देवाणं ठाणा पण्णत्ता ? गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा ठाणपदे देवाणं वत्तव्वया सा भाणियव्वा । उववादेणंलोयस्स असंखेज्जइभागे । एवं सव्वं भाणियव्वं जाव (पण्णवणासुत्तं सु. १७७ त: २११) सिद्धगंडिया समत्ता । "कप्पाण पतिट्ठाणं बाहल्लुच्चत्तमेव संठाणं ।” जीवाभिगमे जो वेमाणियुद्देसो सो भाणियव्वो सव्वो । ॥२७॥ ★★★ अट्टमो उद्देसो 'सभा' ★★★ [सु. १. चमरस्स असुरिंदस्स सभाए परूवणा ] १. कहि णं भंते! चमरस्स असुररण्णो सभा सुहम्मा पण्णत्ता ? गोयमा ! जंबुद्दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीव-समुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लातो वेइयंतातो अरुणोदयं समुद्दं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुररण्णो तिगिछिकूडे नामं उप्पायपव्वते पण्णत्ते, सत्तरसएएक्कवीसे जोयणसते उड्डुं उच्चत्तेणं, चत्तारितीसे जोयणसते कोसं च उव्वेहेणं; गोत्थुभस्स आवापव्वयस्स पमाणेणं नेयव्वं, नवरं उवरिल्लं पमाणं मझे भाणियव्वं जाव भूले वित्थडे, मज्झे संखित्ते, उप्पिंविसाले, वरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे । से णं एगाए पउमवरवेइयाए एगेणं वणसंडेण य सव्वतो समंता संपरिक्खित्ते । पउमवरवेइयाए वणसंडस्स य वण्णओ । तस्स णं तिगिछिकूडस्स उप्पायव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते । वण्णओ । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे । एत्थ णं महं एगे पासातवडिंसए पण्णत्ते अड्डाइज्जाई जोयणसयाई उहुं उच्चत्तेणं, पणवीसं जोयणसयं विक्खंमेणं । पासायवण्णओ । उल्लोयभूमिवण्णओ । अट्ठ जोयणाइं मणिपेढिया । चमरस्स सीहासणं सपरिवारं भाणियव्वं । तस्स णं तिगिछिकूडस्स दाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं सतसहस्साई पण्णासं च सहस्साइं अरुणोदए समुद्दे तिरियं वीइवइत्ता, अहे य रतणप्पभाए पुढवीए चत्तालीसं जोयणसहस्सा ओगाहित्ता एत्थ णं चमरस्स असुरिंसह असुररण्णो चमरचंपा नामं रायहाणी पण्णत्ता, एगं जोयणसतसहस्सं आयाम - विक्खभे णं जंबुद्दीवपमाणा । ओवारियलेणं सोलसं जोयणसहस्साइं आयामविक्खंमेणं, पन्नासं जोयणसहस्साइं पंच य सत्ताणउए जोयणसए किंचिविसेसूणे परिक्खेवेणं, सव्वप्पमाण श्री आगमगुणमंजूषा - २४६
KOK