________________
IOS55555万岁万岁万万岁历历可
(५) भगवई २ सतं उद्देसक - ५ (२९]
5555555555554OENOD
HOLIC明明听听听听听听听听听乐乐听听听听听听听国乐乐乐乐乐明明明明明明明明听听听听听听听听听听听听乐
जितपरीसहा जीवियासा-मरणभयविप्पमुक्का जाव कुत्तयावणभूता बहुस्सुया बहुपरिवारा, पंचहिं अणगारसतेहिं सद्धिं संपरिवुडा, अहाणुपुव्विं चरमाणा, गामाणुगामं ए दूइज्जमाणा, सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी, जेणेव पुप्फवतीए चेतिए तेणेव उवागच्छंति, २ अहापडिरूवं उग्गहं ओगिण्हित्ताणं संजमेणं तवसा अप्पाणं
भावमाणा विहरंति। [१३-१५. तुंगियानगरीसमणोवासयकयं पासावच्चिञजिथेराणं अभिगम-वंदण-पज्जुवासणाझ्यं, थेरकया धम्मदेसणा य) १३. तए णं तुंगियाए नगरीए सिंघाडग-तिग-चउक्क-चच्चर-महापह-पहेसु जाव एगदिसाभिमुहा णिज्जायंति । १४. तए णं ते समणोवासया इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा जाव सद्दावेति, २ एवं वदासी एवं खलु देवाणुप्पिया ! पासावच्चेज्जा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिण्हित्ताणं संजमेणं तवसा अप्पाणं भावेमाणे विहरंति । तं महाफलं खलु देवाणुप्पिया ! तहारूवाणं थेराणं भगवंताणं णाम-गोत्तस्स वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसणपडिपुच्छण-पज्जुवासणयाए ? जाव गहणयाए ? तं गच्छामो णं देवाणुप्पिया ! थेरे भगवंते वंदामो नमंसामो जाव पज्जुवासामो, एयं णं इहभवे वा परभवे वा जाव अणुगामियत्ताए भविस्सतीति कट्ट अन्नमन्नस्स अंतिए एयमट्ठ पडिसुणेति, २ जेणेव सयाइं सयाई गिहाई तेणेव उवागच्छंति, २ पहाया कयबलिकम्मा कतकोउयमंगलपायच्छित्ता, सुद्धप्पावेसाइं मंगल्लाइं वत्थाई पवराई परिहिया, अप्पमहग्घाभरणालंकियसरीरा सएहिं २ गेहेहितो पडिनिक्खमंति, २ त्ता एगतओमेलायंति, २ पायविहारचारेणं तुंगियाए नगरीए मज्झंमज्झेणं णिग्गच्छंति, २ जेणेव पुप्फवतीए चेतिए तेणेव उवागच्छंति, २ थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तं जहा सचित्ताणं दव्वाणं विओसरणताए १ अचित्ताणं दव्वाणं अविओसरणताए २ एगसाडिएणं उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पग्गहेणं ४ मणसो एगत्तीकरणेणं ५; जेणेव थेरा भगवंतो तेणेव उवागच्छंति, २ तिक्खुत्तो आयाहिणं पयाहिणं करेति, २ जाव तिविहाए पज्जुवासणाए पज्जुवासेंति, तं जहा काइ० वाइ० माण० । तत्थ काइयाए - संकु-चियपाणि-पाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएण पंजलिउडे पज्जुवासंति । वाइयाए जं जं भगवं वागरेति ‘एवमेयं भंते !, तहमेय भं०!, अवितहमेयं भं०!, असंदिद्धमेयं भं०!, इच्छियमेयं भ०!, पडिच्छियमेयं भं०!, इच्छियपडिच्छियमेयं भं०!, वायाए अपडिकूलेमाणा विणएणं पज्जुवासंति । माणसियाए संवेगं जणयंता तिव्वधम्माणुरागरत्ता विगह-विसोत्तियपरिवज्जियमई अन्नत्थ कत्थइ मणं अकुव्वमाणा विणएणं पज्जुवासंति।१५. तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए परिसाए चाउज्जामं धम्म परिकहेति, जहा केसिसामिस्स जाव समणोवासयत्ताए आणाए आराहगे भवति जाव धम्मो कहिओ। [सु. १६-१९. पासावच्चिज्जथेराणं देसाणए तव-संजमफलपरूवणापुव्वयं देवलोओववाहेउपरूवणा,
थेराणं जणवयविहारा य] १६. तए णं ते समणोवासया थेराणं भगवंताणं अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठ जाव हयहिदया तिक्खुत्तो आयाहिणपयाहिणं करेंति, 5 म २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति, २ एवं वदासी संजमे णं भंते ! किंफले ? तवे णं भंते ! किंफले ? तए णं ते थेरा भगवंतो ते समणोवासए एवं # बदासी संजमे णं अज्जो ! अणण्हखले तवे वोदाणफले । १७. (१) तए णं ते समणोवासया थेरे भगवंते एवं वदासी जइ णं भंते ! संजमे अणण्हयफले, तवे ॥
वोदाणफले किंपत्तियं णं भंते ! देवा देवलोएसु उववज्जति? (२) तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वदासी पुव्वतवेणं अज्जो ! देवा देवलोएसु के उववज्जति । (३) तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं वदासी पुव्वसंजमेणं अज्जो ! देवा देवलोएसु उववज्जति। (४) तत्थ णं आणंदरक्खिए णाम थेरे
ते समणोवासए एवं वदासी कंगियाए अज्जो ! देवा देवलोएसु उववज्जति, (५) तत्थ णं कासवे णागं थेरे ते समणोवासए एवं वदासी संगियाए अज्जो देवा ॐ देवलोएसुं उववज्जति पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्नो ! देवा देवलोएसु उववज्जति । सच्चे णं एस मटे, नो चेवणं आतभाववत्तव्वयाए। १८. तए
णं ते समणोवासया थेरेहिं भगवंतेहिं इमाई एयारूवाई वागरणाइं वागरिया समाणा हद्वतुट्ठा थेरे भगवंते वंदंति नमसंति, २ पसिणाइं पुच्छंति, २ अट्ठाइं उवादियंति, + २ उठाए उठेति, २ थेरे भगवंते तिक्खुत्तो वंदति णमंसंति, २ थेराणं भगवंताणं अंतियाओ पुप्फवतियाओ चेइयाओ पडिनिक्खमंति, २ जामेव दिसिं पाउन्भूया 2 तामेव दिसिं पडिगया। १९. तएणं ते थेरा अन्नया कयाइ तुंगियाओ पुप्फवतिचेइयाओ पडिनिग्गच्छंति, २ बहिया जणवयविहारं विहरंति। [सु. २०-२५ रायगिहे Re:5 555555555555555555555 श्री आगमगुणमंजूषा - २४४ 555555555555555555555555555OOR
XGIR055555555555555555555555555555555555555555555555$$OTOS