________________
KOR955555555555
(५) भगवई २ सतं उद्देसक - ५
२८]
五五五五五五五五%%%%
%
5555555555555555555fUog
तत्थ अन्ने देवे, अन्नेसिं देवाणं देवीओ अभिजुंजिय २ परियारेइ १, अप्पणच्चियाओ देवीओ अभिजुजिय २ परियारेइ २, नो अप्पणामेव अप्पाणं विउब्विय २८ परियारेइ ३; एगे वि य णं जीवे एगेणं समएणं एगं वेदं वेदेइ, तं जहा इत्थिवेदं वा पुरिसवेदं वा, जं समयं इत्थिवेदं वेदेइ णो तं समयं पुरिसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ णो तं समयं इस्थिवेयं वेदेइ। (१) इत्थिवेयस्स उदएणं नो पुरिसवेदं वेएइ पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ । एवं खलु एगे जीवे एगेणं समएणं एगं वेदं वेदेइ, तं जहा इत्थिवेयं वा पुरिसवेयं वा । इत्थी इत्थिवेएणं उदिण्णेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिण्णेणं इत्थिं पत्थेइ । दो वि ते अन्नमन्नं पत्थेति,
तं जहा इत्थी वा पुरिसं, पुरिसे वा इत्थिं । सु.२-६. उदगगब्भ-तिरिक्खजोणियगब्भ- मणुस्सीगब्भ- कायभवत्थ- जोणिब्भूयबीयाणं कालद्वितीपरूवणं] २. ॐ उदगगब्भे णं भंते ! 'उदगगब्भ'त्तिकालतो केवच्चिरं होइ ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासा। ३. तिरिक्खजोणियगन्भेणं भंते! 'तिरिक्खजोणियगब्भे' '
त्ति कालओ केवच्चिरं होति ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं अट्ठ संवच्छराई। ४. मणुस्सीगब्भे णं भंते ! 'मणुस्सीगब्भे त्ति कालओ केवच्चिरं होइ ? गोयमा!' जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराई। ५. कायभवत्थे णं भंते ! 'कायभवत्थे' त्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं चउव्वीसं संवच्छराई। ६. मणुस्स-पंचेदियतिरिक्खजोणियबीए णं भंते ! जोणिब्भूए केवतियं कालं संचिट्ठइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस मुहुत्ता। [सु. ७-८. एगभवग्गहणं पडुच्च एगजीवस्स जणय-पुत्तसंखापरूवणं ] ७. एगजीवे णं भंते ! एगभवग्गहणेणं केवतियाणं पुत्तत्ताए हव्वमागच्छति ? गोयमा ! जहन्नेणं इक्कस्स वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छंति । ८. (१) एगजीवस्स णं भंते ! एगभवग्णहणेणं केवइया जीवा पुत्तत्ताए हव्वमागच्छंति ? गोयमा ! जहन्नेणं इक्को वा दो वा तिण्णिवा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्वमागच्छंति । २ से केणतुणं भंते ! एवं वुच्चइ- जाव हव्वमागच्छंति ? गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नाम संजोए समुप्पज्जइ । ते दुहओ सिणेहं संचिणंति, २ तत्थ णं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्वमागच्छंति । से तेणटेणं जाव हव्वमागच्छंति । [सु. ९. मेहुणसेवणाअसंजमस्सोदाहरण ] ९. मेहुणं भंते ! सेवमाणस्स केरिसिए असंजमे कज्जइ ? गोयमा ! से जहानामए केइ पुरिसे रूयनालियं वा बूरनालियं वा तत्तेणं कणएणं समभिधंसेज्जा । एरिसए णं गोयमा ! मेहुणं सेवमाणस्स असंजमे कज्जइ । सेवं भंते ! सेवं भंते ! जाव विहरति । [सु. १०. भगवओ जणवयविहारो] १०. तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ, २ बहिया जणवयविहारं विहरति। [सु. ११. तुंगियानगरीसमणोवासयाणं वण्णओ ] ११. तेणं कालेणं २ तुंगिया नाम नगरी होत्था । वण्णओ। तीसे णं तुंगियाए नगरीए बहिया उत्तरपुरित्थिमे दिसीभाए पुप्फवतीए नामं चेतिए होत्था । वण्णओ । तत्थ णं तुंगियाए नगरीए बहवे समणोवासया परिवसंति अड्डा दित्ता वित्थिण्णविपुलभवण-सयणाऽऽसण- जाण-वाहणाइण्णा बहुधण-बहुजायरूव-रयया आयोगपयोगसंपउत्ता विच्छड्डियविपुलभत्त-पाणा बहुदासी-दास-गो-महिस-गवेल-यप्पभूता बहुजणस्स अपरिभूता अभिगतजीवाजीवा उवलद्धपुण्ण-पावा आसवसंवर-निज्जर-किरयाहिकरण-बंधमोक्खकुसला असहेज्जदेवासुर-नाग-सुवण्ण-जक्खरक्खस-किन्नर-किंपुरिस-गरुल -गंधव्व-महोरगादिएहिं देवगणेहिं निग्गंथातो पावयणातो अणतिक्कमणिज्जा, णिग्गंथे पावयणे निस्संकिया निक्कंखिता निव्वितिगिच्छा लद्धट्ठा गहितठ्ठा पुच्छितट्ठा अभिगतट्ठा विणिच्छियट्ठा, अट्ठि. मिंजपेम्माणुरागरत्ता 'अयमाउसो ! निग्गंथे पावयणे अतु, अयं परमटे, सेसे अणटे,' ऊसियफलिहा अवंगुतदुवारा चियत्तंतेउर-घरप्पवेसा, बहूहिं सीलव्वत-' गुण वेरमण-पच्चक्खाण-पोसहोववासेहिचाउद्दसऽट्ठमुद्दिठ्ठपुण्णमाणीसुपडिपुण्णं पोसह सम्मं अणुपालेमाणा, समणे निग्गंथे फासुएसणिज्जेणं असण-पाण-खाइमसाइमेणं वस्थ पडिग्गह-कंबल-पायपुंछणेणं पीढ-फलग-सेज्जा-संथारगेणं ओसह-भेसज्जेण य पडिलाभेमाणा, अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावमाणा विहरंति । [ सु. १२. पासावच्चिअथेराणं वण्णोओ] १२. तेणं कालेणं २ पासावच्चिज्जा थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसंपन्ना णाणसंपन्ना दंसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वचतचंसीजसंसी जितकोहा जियमाणा जियमाया जियलोभा जियनिद्दा जितिदिया - nrritual श्री आगमगणमंजषा - २२३६५६५
u reerungo
SO听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CO
IOR5555555555555
(GMEducation International 2010-03 RAva