SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ CORO (५) भगवई २ गतं उद्देसक १-२-३-४-५ [२७] पाणपडियाइक्खि पाओवगए कालं अणवकंखमाणे विहरति । ५१. तए णं से खंदए अणगारे समणस्स सामाइयमादियाइं एक्कारस अंगाई अहिज्जित्ता बहुपडिपुण्णाई दुवालसवासाई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सट्ठि भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कंते समाहिपते आणुपुव्वीए कालगए। [सु. ५२. भगवओ पुरओ थेरकयं खंदयपत्त चीवरसमाणयणं ] ५२. तए णं ते थेरा भगवंतो खंदयं अगर काल जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेति, २ पत्त- चीवराणि गिण्हंति, २ विपुलाओ पव्वयाओ सणियं २ पच्चोरुहंति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, २ समणं भगवं महावीरं वंदंति नमंसंति, २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे पगइभद्दए पगतिविणीए पगतिउवसंते पगतिपयणुकोह माण माया -लोभे मिउ - मद्दवसंपन्ने अल्लीणे भद्दए विणीए । से णं देवाणुप्पिए हिं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवित्ता समणे य समणीओ य खामेत्ता, अम्हेहिं सद्धिं विपुलं पव्वयं तं चेव निरवसेसं जाव (सु. ५०) अहाणुपुव्वीए कालगए । इमे य से आयारभंडए। [सु. ५३५४. खदयभवंतरविसयगोयमपुच्छासमाहाणे भगवओ अच्चुयकप्पोववाय तयणंतरसिज्झणापरूवणा] ५३. 'भंते!' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, २ एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे कालमासे कालं किच्चा कहिं गए, कहिं उववण्णे ? 'गोयमा !' इ समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा ! ममं अंतेवासी खंदए नामं अणगारे पगतिभद्दए जाव से णं मए अब्भणुण्णाए समाणे सयमेव पंच महव्वयाई आरोवित्तातं चेव सव्वं अविसेसियं नेयव्वं जाव (सु. ५०-५१) आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अच्चुए कप्पे देवत्ताए उववण्णे । तत्थ णं एगइयाणं देवाणं बावीसं सागरोवमाई ठिती प० । तत्थ णं खंदयस्स वि देवस्स बावीसं सागरोवमाइं ठिती पण्णत्ता । ५४. से णं भंते ! खंदए देवे ताओ देवलोगाओ. आउक्खणं भवक्खणं ठितीखएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति । ॥ खंदओ समत्तो ★★★ । बितीयसयस्स पढमो ॥२.१ ॥ ★★★ बीओ उद्देसो 'समुग्घाया' [सु. १. सत्तसमुग्घायनामाइजाणणत्थं पण्णवणासुत्तसमुग्घायपदावलोयणनिद्देसो ] १. कति णं भंते ! समुग्धाता पण्णत्ता ? गोयमा ! सत्त समुग्धाया पण्णत्ता, तं जहा छाउमत्थियसमुग्घायवज्जं समुग्घायपदं णेयव्वं । ★ ★ ★ ॥ बितीयसए बितीयोदेसो ॥२.२ ॥ ★★★ तइओ उद्देसो 'पुढेवी'★★★ [सु. १. सत्तनिरयनामाइजाणणत्थं जीवाभिगसुत्तावलोयणनिद्देसो ] १. कति णं भंते! पुढवीओ पण्णत्ताओ ? जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्वो । पुढविं ओगाहित्ता निरया संठाणमेव बाहल्ल । जाव किं सव्वे पाणा उववन्नपुव्वा ? हंता, गोयमा ! असई अदुवा अणंतखुत्तो । ★★★ । पुढवी उद्देसो ।।२.३।। ★ ★★ चउत्थो उद्देसो 'इंदिय' ★★★ [सु. १. इंदियवत्तव्वयाए पन्नवणासुत्तावलोयणनिद्देसो ] १. कति णं भंते! इंदिया पण्णत्ता ? गोयमा ! पंच इंदिया पण्णत्ता, तं जहा पढमिल्लो इंदियउद्देसओ नेयव्वो, 'संठाणं बाहल्लं पोहत्तं जाव अलोगो' । ★★★ इंदियउद्देसो ॥ २४ ॥ ★★★ पंचमो उद्देसो 'नियंठ ★★★ सु. १. नियंठदेवपरियारणाए अन्नउत्थियमतपरिहारपुव्वयं भगवओ परूवणं १. अण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पण्णवेति परूवेंति एवं खलु नियंठे कालगते समाणे देवब्भूएणं अप्पाणेणं से णं तत्थ अन्ने देवे, नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ परियारेइ १, णो अप्पणच्चियाओ वीओ अभिजुंजय २ परियारेइ २, अप्पणा मेव अप्पाणं विउव्विय २ परियारेइ ३; एगे वि य णं जीवे एगेणं समएणं दो वेदे वेदेइ, तं जहा इत्थिवेदं च पुरिसवेदं च । एवं परउत्थियवत्तव्वया नेयव्वा जाव इत्थिवेदं च पुरिसवेदं च । से कहमेयं भंते ! एवं ? गोयमा ! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव इत्थिवेदं च पुरिसवेदं च । जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि भा० प० परू० एवं खलु निअंठे कालगए समाणे अन्नयरेसु देवकोएस देवत्ताए उववत्तारो भवंति महिडिएसु जाव महाणुभागेसु दूरगतीसु चिरद्वितीएस से णं तत्थ देवे भवति महिडीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे । से णं HONOR श्री आगमगुणमजूषा २४२ MIT OUR S T US HA 45 5 5 5 5 4 4 4 4 4 5 भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy