________________
M
O
%
%
%%%%%%%%%
FOR95555555555555555555555555555555555555555555eog
AGRO5555555555555559
(५) भगवई २ सत्तं उ-१ २३]
1555555555555555OXOK चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। १८. (१) 'गोयमा!' इसमणे भगवं महावीरे भगवं गोयम एवं वयासी दच्छिसिणं गोयमा ! पुव्वसंगतियं। (२) कं भंते ! ? खंदयं नामं.। (३) से काहे वा ? किह वा केवच्चिरेण वा ? एवं खलु गोयमा! तेणं कालेणं २ सावत्थी नाम नगरी होत्था । वण्णओ। तत्थ णं सावत्थीए नगरीए गद्दभालस्स अंतेवासी खंदए णामं कच्चायणसगोत्ते परिव्वायए परिवसइ, तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए। से य अदूराइते बहुसंपते अद्धाणपडिवन्ने अंतरापहे वट्टइ । अज्जेव णं दच्छिसि गोयमा !। (४) 'भंते !' त्ति भगवं गोयमे समणं भगवं वंदइ नमसइ, २ एवं वदासी-पहू णं भंते ! खंदए कच्चायणसगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए ? हंता, पभू । १९. जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमढे परिकहेइ तावं च से खंदए कच्चायणसगोत्ते तं देसं हव्वमागते। सु. २०-२२ खंदय -गोयमपण्हुत्तरे भगवओ महावीरस्स परिचओ, खंदयकयं महावीरस्स वंदणाइ] २०. (१) तएणं भगवं गोयमे खंदर्य कच्चायणसगोत्तं अदूरआगयं जाणित्ता खिप्पामेव अब्भुट्टेति, खिप्पामेव पच्चुवगच्छइ,२ जेणेव खंदए कच्चायणसगोत्ते तेणेव उवागच्छइ, २ त्ता खंदयं कच्चायणसगोत्तं एवं वयासी 'हे खंदंया !, सागयं खंदया !, सुसागयं खंदया!, अणुरागयं खंदया!, सागयमणुरागयं खंदया!। सेनूणं 'तुमं खंदया ! सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए 'मागहा ! किं सअंते लोगे अणते लोगे? एवं तंचेव' जेणेव इहं तेणेव हव्वमागए। से नूणं खंदया ! अत्थे समत्थे ? हंता, अत्थि। (२) तए णं से खंदए कच्चायणसगोते भगवं गोयम एवं वयासी से केस णं गोयमा ! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए, जओ णं तुमं जाणसि ? । तएणं से भगवं गोयमे खंदयं कच्चायणसगोत्तं एवं वयासी एवं खलु खंदया ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पन्नणाणं-दसणधरे अरहा जिणे केवली तीय-पच्चुप्पन्नमणागयवियाणए सव्वण्णू सव्वदरिसी जेणं मम एस अद्वे तव ताव रहस्सकडे हव्वमक्खाए, जओ णं अहं जाणामि खंदया!। (३) तए णं से खंदए कच्चायणसगोत्ते भगवं गोयम एवं वयासी गच्छामोणं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो। अहासुहं देवाणुप्पिया ! मा पडिबंधं०। (४) तए णं से भगवं गोयमे खदएणं कच्चायणसगोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए। २१. तेणं कालेणं २ समणे भगवं महावीरे वियडभोई याऽवि होत्था । तए णं समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं सिंगारं कल्लाणं सिवं धण्णं मंगल्लं सस्सिरीयं अणलंकियविभुसियं लक्खण-वंजणगुणोववेयंई सिरीए अतीव २ उवसोभेमाणं चिट्ठइ । २२. तए ण से खंदए कच्चायणसगोत्ते समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं जाव अतीव २ उखसोभेमाणं पासइ, २त्ता हट्ठतुट्ठचित्तमाणंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियएजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ ताई समणं भगवं महावीरं तिक्खुत्तो आयाहिणप्पयाहिणं करेइ जाव पज्जुवासइ। [सु. २३-२४. लोग -जीव-सिद्धि-सिद्धे पडुच्च सअंत -अणंतविसयाए खंदयपुच्छाए समाहाणं] २३. 'खंदया !' ति समणे भगवं महावीरे खंदयं कच्चाय० एवं वयासी से नूणं तुम खंदया ! सावत्थीए नयरीए पिंगलएणं णियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए 'मागहा ! किं सअंते लोए अणंते लोए ?' एवं तं चेव जाव जेणेव ममं अंतिए तेणेव हव्वमागए। से नूणं खंदया ! अयमढे समढे ? हंता, अत्थि। २४. (१) जे वि य ते खंदया ! अयमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था किं सअंते लोए, अणते लोए ? तस्स वि य णं अयमद्वे एवं खलु मए खंदया ! चउव्विहे लोए पण्णत्ते, तं जहा दव्वओ खेत्तओ कालओ भावओ। दव्वओणं एगे लोए सअंते। खेत्तओणं लोए असंखेज्जाओ जोयणकोडाकोडीओ आयाम-विक्खंभेणं, असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं प०, अत्थि पुण से अंते। कालओणं लोए ण कयाविन आसी न कयावि न भवति न कयावि न भविस्सति, भुविं च भवति य भविस्सइ य, धुवे णियए सासते अक्खए अव्वए अवट्ठिए णिच्चे, णत्थि पुण से अंते । भावओ णं लोए अणंता वण्णपज्जवा गंध० रस० फासपज्जवा, अणंता संठाणपज्जवा, अणंता गरुयलहुयपज्जवा, अणंता अगरुयलहुयपज्जवा, नत्थि पुण से अंते। सेत्तं खंदगा ! दव्वओ लोए सअंते, खेत्तओ
लोए सअंते, कालतो लोए अणंते, भावओ लोए अणंते। (२) जे विय ते खंदया ! जाव सअंते जीवे, अणंते जीवे ? तस्स वि य णं अयमढे एवं खलु जाव दव्वओ ProPos95555555555555555555555 श्री आगमगुणमंजूषा - २३८5555555555555555555555555FOOK
%%%%%%%%%%
%
%%
%%%%%%
MOSC%%