SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ rox9555555555555555 (५) भगवई २ सत्तं उ-१ [२२] 555555555555555OENOR तम्हा वेदा ति वत्तव्वं सिया। से तेणद्वेणं जाव पाणे त्ति वत्तव्वं सिया जाव वेदा ति वत्तव्वं सिया । ९. (१) मडाई णं भंते ! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निट्ठियट्ठकरणिज्जे णो पुणरवि इत्तत्थं हव्वमागच्छति ? हंता, गोयमा ! मडाई णं नियंठे जाव नो पुणरवि इत्तत्थं हव्वमागच्छति। (२) से णं भंते ! किं ति वत्तव्वं सिया ? गोयमा सिद्धे त्ति वत्तव्वं सिया, बुद्धे त्ति वत्तव्वं सिया, मुते त्ति वत्तव्वं०, पारगए नि व परंपरगए त्ति व०, सिद्धे बुद्धे मुते परिनिव्वुड़े अंतकड़े सव्वदुक्खप्पहीणे त्ति वत्तव्व सिया । सेव भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, २ संजमेणं तवसा अप्पाणं भावेमाणे विहरति । [सु. १०. भगवओ महावीरस्स रायगिहाओ विहारो] १०. तएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेझ्याओपडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारे विहरइ। [सु. ११-५४. खंदयपरिव्वायगवुत्तंतो सु. ११. भगवओ महावीरस्स कयंगलानयरीए समोसरणं] ११. तेणं कालेणं तेणं समएणं कयंगला नामं नगरी होत्था । वण्णओ। तीसेणं कयंगलाए नगरीए बहिया उत्तरपुरस्थिमे दिसीभागे छत्तपलासए नामं चेइए होत्था। वण्णओ। तए णं समणे भगवं महावीरे उप्पण्णनाणदंसणधरे जाव समोसरणं । परिसा निग्गच्छति। [सु. १२. सावत्थीवत्थव्वखंदयपरिव्वायगपरिचओ] १२. तीसेणं कयंगलाए नगरीए अदूरसामंते सावत्थी नाम नयरी होत्था । वण्णओ । तत्थ णं सावत्थीए नयरीए गद्दभालस्स अंतेवासी खंदए नामं कच्चायणसगोत्ते परिव्वायगे परिवसइ, रिउव्वेद- जजुव्वेद- सामवेद - अथव्वणवेद इतिहासपंचमाणं निघंटछट्ठाणं चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए वारए पारए सडंगवी सद्वितंतविसारए संखाणे सिक्खा कप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसुय बहूसु बंभण्णएसु पारिव्वायएसुय नयेसु सुपरिनिट्ठिए यावि होत्था। [सु. १३-१६. खंदयपरिव्वाययं पइ पिंगलयनियंठस्स सअंतअणंतलोगाइविसए पुच्छा खंदयस्स तुसिणीयत्तं च] १३. तत्थ णं सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियसावए परिवसइ। तएणं से पिंगलए णामं णियंठे वेसालियसावए अण्णदा कयाई जेणेव खंदए कच्चायणसगोत्ते तेणेव उवागच्छइ, २ खंदगं कच्चायणसगोत्तं इणमक्खेवं पुच्छे-मागहा ! किं सअंते लोके, अणंते लोके १, सअंते जीवे अणंते जीवे २, सअंता सिद्धी अणंता सिद्धी ३, सअंते सिद्धे अणंते सिद्धे ४, केण वा मरणेणं मरमाणे जीवे वड्डति वा हायति वा ५? एतावं ताव आयक्खाहि वुच्चमाणे एवं । १४. तएणं से खंदए कच्चायणसगोत्ते पिंगलएणं णियंठेणं वेसाली-सावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिछिए भेदसमावन्ने कलुसमावन्ने णो संचाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचि वि पमोक्खमक्खाइउं, तुसिणीए संचिट्ठइ। १५. तएणं से पिंगलए नियंठे वेसालीसावए खंदयं कच्चायणसगोत्तं दोच्चं पितच्चं पि इणमक्खेवं पुच्छे मागहा ! किं सअंते लोए जाव केण वा मरणेणं मरमाणे जीवे वड्डइ वा हायति वा ? एतावं ताव आइक्खाहि वुच्चमाणे एवं । १६. तए णं से खंदए कच्चायणसगोथे पिंगलएणं नियंठेणं वेसालीसावएणं दोच्चं पि तच्चं पि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावण्णे कलुसमावन्ने नो संचाएइ पिंगलयस्स नियंठस्स वेसालिसावयस्स किंचि विपमोक्खमक्खाइउं, तुसिणीए संचिट्ठइ। [सु. १७१९. कयंगलानयरीसमोसरियस्स भगवतो महावीरस्संतिए सावत्थीनयरीओ खंदयस्स आगमणं] १७. तए णं सावत्थीए नयरीए सिंघाडग जाव महापहेसु महया जणसम्मद्दे इ वा जणवूहे इ वा परिसा निग्गच्छइ । तए णं तस्स खंदयस्स कच्चायणसगोत्तस्स बहुजणस्स अंतिए एयमढे सोच्चा निसम्म इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- 'एवं खलु समणे भगवं महावीरे, कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावमाणे विहरइ । तं गच्छामि णं, समणं भगवं महावीरं वंदामि नमंसा मि सेयं खलु मे समणं भगवं महावीरं वंदित्ता णमंसिता सक्कारेत्ता सम्माणित्ता कल्लाणं मंगलं देवतं चेतियं पज्जुवासिता इमाइं च णं एयारूवाइं अट्ठाई हेऊइं पसिणाइं कारणाई वागरणाई पुच्छित्तए त्ति कट्ट एवं संपेहेइ, २ जेणेव परिव्वायावसहे तेणेव उवागच्छइ, २त्ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ य धाउरत्ताओ य गेण्हइ, गेण्हइत्ता परिव्वायावसहाओ पडिनिक्खमइ, पडिनिक्खमित्ता तिदंड-कुंडिय-कंचणिय-करोडिय-मिसिय-केसरिय-छन्नालय-अंकुसय पवित्तय-गणेत्तियहत्थगए छत्तोवाहणसंजुते धाउरत्तवत्थपरिहिए सावत्थीए नगरीए मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ताजेणेव कयंगला नगरी जेणेव छत्तपलासए ser. 0 5555555555555555555 श्री आगमगुणमंजूषा - २३७ 95455555555555555555555 FOR C%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听56
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy